अग्निस्थापना ब्राह्मणवरणदेखि विशेषकर्म

Sri App

अग्निस्थापना


अथ होमसङ्कल्प : 

कुशादिकमादाय ( तिल , जौ , कुश लिई पानी समाउने ) 

ॐ तत्सत् ॐ विष्णुः ३ इत्यादिदेशकालादीन् सङ्गीर्त्य ( अमुक )  गोत्रस्य ( अमुक ) प्रवरस्य ( अमुक ) शाखान्तर्गत ( अमुक ) . वेदाध्यायिनो ( अमुक ) शर्मणो ( वर्मणो ) ( गुप्तस्य ) दासस्य अहं मम ( अमुक ) कर्मणि आधाराज्यभागपञ्चवारुणिहोमपूर्वक प्रधा नभूतेभ्यो  देवेभ्यो गणपत्यादिपञ्चायतनेभ्यो विनायकादिपञ्चलोकपालेभ्यः  सूर्यादिनवग्रहेभ्य ईश्वराद्यधिदेवेभ्योऽग्न्यादि प्रत्यधिदेवेभ्य  इन्द्रादिदशदिक्पालेभ्यो धुवाद्यष्टवसुभ्यो धात्रादिद्वादशादित्येभ्यो  वीरभद्राद्येकादशरुद्रभ्यो गौर्यादिषोडशमातृभ्य आवहादिसप्तमरुद्भ्यो विनायकब्रह्मविष्णुरुद्रार्कवनस्पतिभ्यः ( प्रधानदेवेभ्यः ) तथा  चतुः स्वस्तिभ्यः पयः पञ्चभ्य षड्विष्णुभ्यो द्वादशदेवताभ्योः  द्वादशशान्तिभ्यः षड्प्रातर्भ्यः षड्वातेभ्य स्त्र्यनडुद्भ्यः पञ्चभगेभ्यः  पञ्चेन्द्रियेभ्यो पञ्चवरुणेभ्यो गायत्र्यै सावित्र्यै सरस्वत्यै गृहमात्रेऽन्नपूर्णायै  महालक्ष्म्यै महारिष्टविनाशिन्यै चण्डचै द्यौराल्यै वास्तुदेवाय भूमिदेवाय  गैडुदेवाय क्षेत्रपालाय ग्रामदेवाय स्वर्गेन्द्राय पातालवासुकिभ्यो मित्रलोकपालाय मान्धात्रे तीर्थराजाय इतराजाय पुनर्दिक्पालेभ्यस्तिथिभ्यो  नक्षत्रेभ्यो वारेभ्यः करणेभ्यो वातेभ्यो मेघेभ्यः समुद्रेभ्यो नदीभ्य इष्टदेवेभ्यः  कुलदेवेभ्यः स्थापितदेवेभ्यो भैरवाय भैरव्यै विन्ध्यवासिन्यै  स्थानविशेषाधिपतिदेवताभ्यः सर्वदेवेभ्यः सर्वहोमपूरणार्येभ्यः पञ्चपाण्डवेभ्यो भीमसेनाय पितृभ्यो वैश्वानराय तथोत्तराङ्गत्वेन भूर्भुवः स्वः अग्निवरुणसवितृविष्णुर्विश्वेदेवमरुत स्वर्कप्रजापतिस्विष्टकृद्देवेभ्यश्च  इदमाज्यादिद्रव्यहोमं करिष्ये ।
॥ इति होमसङ्कल्पः ॥ 

ततः उपयमनकुशान् वामहस्ते कृत्वोत्तिष्ठन् प्रजापतिं मनसा  घ्यायन्  समिद्धतमेऽग्नौ समिधाग्निमितिमन्त्रेण 
 ( उपनयन कुश लिनु र पहिले राखेका तीनओटा समिधा घ्यूमा चोबेर होम्ने ) 

ॐ समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् ।  आस्मिन्हव्या जुहोतन ॥

पृष्टो दिवीति मन्त्रेण दक्षिणचुलुकेन सपवित्रप्रोक्षण्यदकमादाय –
ॐ पृष्टो दिवि पृष्टोऽअग्निः पृथिव्यां पृष्टो विश्वाऽओषधीराविवेश ।
वैश्वानरः सहसा पृष्टोऽ अग्निः स नो दिवा सरिषस्पातु नक्तम् ॥ 

सुसमिद्धायेतिमन्त्रेण तज्जलेन प्रदक्षिणक्रमेणाग्निं पर्युक्ष्य - 

ॐ सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । अग्नये जातवेदसे ॥
पातितदक्षिणजानुः कुशेन ब्रह्मणान्वारब्धः समिद्धतमेऽग्नौ
स्रुवेणाज्याहुतीर्जुहोति तत्राघारादारभ्य द्वादशाहुतिषु तत्तदाहुत्यनन्तरं स्रुवावस्थितहुतशेषघृतस्य प्रोक्षणीपात्रे प्रक्षेपः । 
(घ्यू हवन गर्ने र सुरोमा अवशेष प्रोक्षणीमा छोड्ने  ) 

अथ प्रजापत्यादिवनस्पत्यन्तहोम : 

विनियोगः
ॐ प्रजापतय इति प्रजापतिऋषिस्त्रिष्टुप् छन्दः प्रजापतिर्देवता  आज्यहोमे विनियोगः ।
 ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम ।
( इति मनसा ) प्रोक्षणीपात्रेऽपि । 

विनियोगः
ॐ इन्द्रायेति प्रजापति ऋषिस्त्रिष्टुप्छन्द इन्द्रो देवता  आज्यहोमे विनियोगः ।
ॐ इन्द्राय स्वाहा । इदमिन्द्राय न मम । 
( इति आधारौ प्रोक्षणीपात्रेऽपि । 

विनियोगः
ॐ अग्नय इति प्रजापतिऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता आज्यहोमे विनियोगः  । ॐ अग्नये स्वाहा । इदमग्नये न मम प्रोक्षणीपात्रेऽपि । 

विनियोगः
ॐ सोमायेति प्रजापतिऋषिस्त्रिष्टुप् छन्दः  सोमो देवता आज्यहोमे विनियोगः ।  सोमाय स्वाहा । इदं सोमाय न मम । ( इति आज्यभागौ ) प्रोक्षणीपात्रेऽपि । 

विनियोगः
ॐ भूर्भुवः स्वरिति महाव्याहृतीनां प्रजापतिऋषिरग्निवायुसूर्यो  देवता गायत्र्युष्णिगनष्टुभश्छदांसि अग्न्याधाने विनियोगः । 

ॐ भूः स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।
 ॐ भुवः स्वाहा । इदं वायवे न मम । प्रोक्षणीपात्रेऽपि ।
 ॐ स्वः स्वाहा । इदं सूर्याय न मम । प्रोक्षणीपात्रेऽपि ।

 एता महाव्याहृतयः ।

पञ्चवारुणीहोम :

 ( घ्यू हवन गर्ने ) 

विनियोगः
 ॐ त्वन्नो अग्न इति वामदेवऋषिग्नीवरुणौ देवते त्रिष्टुप्छन्दः  प्रायश्चित्त आज्यहोमे विनियोगः । 

 ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान् देवस्य हेडोऽअवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषा गुं सि प्रमुमुग्ध्यस्मत्स्वाहा ॥

इदमग्निवरुणाभ्यां न मम प्रोक्षणीपात्रेऽपि। 

विनियोगः
 ॐ स त्वन्न इति वामदेवऋषिरित्रष्टुप्छन्दः अग्नीवरुणौ देवते  आज्यहोमे विनियोगः । 

 ॐ स त्वन्नोऽअग्नेवमो भवोती नेदिष्ठोऽअस्याऽउषसो व्युष्टौ ।
अवयव नो वरुण छ रराणो वीहि मृडीकल सुहवो नएधि स्वाहा ॥

इदमग्निवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि । 

विनियोगः
ॐ अयाश्चाग्न इति वामदेवऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता सर्व प्रायश्चित्त आज्यहोमे विनियोगः ।

अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्त्वमयाऽअसि ।
ॐ अया नो यज्ञं वहास्यया नो धेहि भेषज ॐ स्वाहा ॥
  इदमग्नये न मम । प्रोक्षणीपात्रेऽपि । 

विनियोगः
ॐ ये ते शतमिति वामदेवऋषिस्त्रिष्टुप्छन्दो वरुणः  सवित विष्णुर्विश्वेदेवा मरुतः स्वर्का देवताः प्रायश्चित्त आज्यहोमे विनियोगः । 

ॐ ये ते शतं वरुणं ये सहस्रं यज्ञियाः पाशा वितता महान्तः ।
ते भिर्नोऽअद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ॥
इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम प्रोक्षणीपात्रेऽपि । 

विनियोगः
ॐ उदुत्तममिति शुनः शेफऋषिस्त्रिष्टुप्छन्दो वरुणो देवता  पाशान्मोचने विनियोगः । 

ॐ उदुत्तमं वरुण पाशमस्मदवाघमं विमध्यम ॐ श्रथाय ।
अथा वयमादित्यवते तवानागसोऽअदितये स्याम स्वाहा ॥
इदं वरुणाय न मम । प्रोक्षणीपात्रेऽपि । एताः प्रायश्चित्तसंज्ञकाः ।

 इति पञ्चवारुणिहोमः । 

अथ प्रधानदेवताहोमसूत्राणि 


( कर्ताले थोरै चरु हातमा लिएर प्रार्थना गर्ने र हवन गर्ने चलन छ ।

 गणेशो भास्करो देवी शिवो विष्णुश्च पञ्चमः ।
पञ्चायतननामानि कथिताः पञ्चदेवताः ॥१ ॥ 

 विनायकस्तथा दुर्गा वायुराकाश एव च ।
नासत्यौ चेति पञ्चैते लोकपाला प्रकीर्तिताः ॥ २ ॥ 

 सूर्यः सोमश्च भौमश्च बुधो जीवश्च भार्गवः ।
शनि राहुश्च केतुश्च कथिताश्च नवग्रहाः ॥ ३ ॥ 

ईश्वरश्च उमा स्कन्दो विष्णुर्ब्रह्मा शचीपतिः ।
यमःकालश्चित्रगुप्त इत्येता अधिदेवताः ॥ ४ ॥ 

 अग्निरापो धरा विष्णुरिन्द्र ऐन्द्री प्रजापतिः ।
सर्पा ब्रह्मा क्रमाप्रोक्ता नव प्रत्यधिदेवताः ॥ ५ ॥

इन्द्राग्नी यमनिर्ऋती वरुणो मरुतो विधुः ।
ईशो ब्रह्मा तथानन्तो दिक्पालाः दश कीर्तिताः ॥६ ॥

ध्रुवाद्यप्टवसुर्ज्ञेयो धात्रादित्यास्तु द्वादश ।
वीरभद्राद्येकादश गौर्यादिमातृषोडश ॥७ ॥

 आवहादिमरुत्सप्त विनायकविधी हरिः । 
 रुद्रश्चार्कस्तथा प्रोक्तो वनस्पतिः क्रमेण हि || ८ ||

 चतुः स्वस्तिः पयःपञ्च षड्विष्णुर्देव द्वादश ।
शान्तिर्द्वादश षप्रातः षड्वातास्तु क्रमेण हि ॥१ ॥ 

 अनत्संज्ञको ज्ञेयो होमकर्मणि वै धुवम् ।
 पञ्चभगेन्द्रियाः पञ्च वरुणाः पञ्च एव च ॥१० ॥

गायत्री चैव सावित्री वाग्देवी गृहमातृकाः ।
अन्नपूर्णा महालक्ष्मी महारिष्टविनाशिनी ॥११ ॥ 

 चण्डी चौराली विज्ञेया वास्तुभूम्यस्तथैव च । 
 गैदुश्च क्षेत्रपालश्च ग्रामदेवास्ततः परम् || १२ ||

स्वर्गेन्द्रो वासुकिश्चैव मित्रलोकस्तथैव च ।
मान्धाता तीर्थराजश्च व्रतराजस्ततः परम् ॥१३ ॥

 पुनर्दिक्पालका ज्ञेयास्तिथिनक्षत्रयोगकाः ।
वारश्च करणश्चैव वायुमेघसमुद्रकाः ॥१४ ॥

नदीष्टकुलदेवाश्च स्थापिता देवताः क्रमात् । 
 भैरवो भैरवी विन्ध्यवासिनी स्थानदेवताः ॥१५ ॥

एषोह सर्वदेवाश्च शुक्रज्योतिस्तथैव च ।
 पाण्डवाः पितरश्चैव वैश्वानरः क्रमेण च ॥१६ ॥

 पूर्णपात्रं ततो दद्याद्बहिर्होमस्ततः परम् ।
गोभूरत्नहिरण्यादि रौप्यवस्वाणि चैव हि ॥१७ ॥
देयानी द्विजमुख्येभ्यो यजमानै विशेषतः ।

इति होमसूत्राणी । 


( चरु अग्निमा लगाउने ) 

अथ प्रधानदेवताहोमः
 ( अब घ्यूसहित चरु पनि हवन गर्ने )

ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे निधीनान्त्वा
निधिपति &हवामहे व्वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् स्वाहा ॥

 इदं गणपतये न मम ।
( गणपतये स्वाहा इदं गणपतये )

ॐ आ कृष्ण्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च । 
 हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥
इदं सूर्याय न मम ।
 ( सूर्याय स्वाहा इदं सूर्याय ) 

 ॐ देवीद्व इन्द्र सङ्घाते वीड्वीर्यामन्नवर्धयन् ।
आवत्सेन तरुणेन कुमारेण च मीवता पार्वाण & रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज स्वाहा ।

इदं देव्यै न मम । 


 ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः । शिवाय च शिवतराय च स्वाहा ।
इदं शिवाय न मम ।  अत्र प्रणीतोदकस्पर्शः ।
( शिवलाई आहुति दिएर सुरोको टुप्पोले प्रणीतामा छुने ) 

 ॐ विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः
स्यूरसि विष्णोधुवोसि वैष्णवमसि विष्णवे त्वा स्वाहा ।

इदं विष्णवे न मम । इति पाञ्चायनाः । 

अथ पञ्चलोकपालाः 
 ( हवन गर्ने )
ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे
निधीनान्त्वा निधिपति & हवामहे व्वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् स्वाहा ॥

इदं विनायकाय न मम । 

ॐ अम्बेऽअम्बिकेम्बालिके न मानयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकाशम्पीलवासिनीम् स्वाहा ॥

इदं दुर्गायै न मम । 

ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि । नियुत्वान्त्सोमपीतये स्वाहा ॥
इदं वायवे न मम । 

ॐ ऊर्ध्वाऽअस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीं व्यग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः स्वाहा ।

इदमाकाशाय न मम ।

ॐ अश्विनोभैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यै भैषज्येन
वीर्यायान्नाथायामिपिञ्चा मीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेभिषिञ्चामि स्वाहा ॥

इदमश्विनीकुमाराभ्यां न मम इति पञ्चलोकपालाः ।
 ( हवन गर्ने )


अथ नवग्रहाः 
 ॐ आ कृष्ण्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥ 
इदं सूर्याय न मम । 

 ॐ इमन्देवाऽअसपत्न & सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
 इदममुष्य पुत्रममुष्यै पुत्रमस्यै विशएष वोऽमी राजा सोमोऽस्माकं ब्राह्मणाना & राजा स्वाहा ॥

 इदं सोमाय न मम । 

ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्याऽअयम् ।
अपा @ रेता @ सि जिन्वति स्वाहा ॥
इदं भौमाय न मम । 

ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स @ सृजेथामयञ्च
अस्मिन्त्सधस्थेऽ अध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदत स्वाहा ॥
 इदं बुधाय न मम ॥

ॐ बृहस्पतेऽअति यदर्योऽअर्हाद्युमद्विभाति ऋतुमज्जनेषु ।
यद्दीदयच्छवसॠत प्रजात तदस्मासु द्रविणं धेहिचित्रम् ॥
उपयामगृहीतोसि बृहस्पतये त्वैषते योनिर्बृहस्पते त्वा स्वाहा ॥
इदं बृहस्पतये न मम ॥ 

 ॐ अन्नात्परिसुतो रसं ब्रह्मणा व्यपिवत्क्षत्रं पयः सोमं प्रजापतिः ।
ऋतेन सत्यमिन्द्रियं विपान शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदं पयोमृतं  मधु स्वाहा ॥

इदं शुक्राय न मम ॥

 ॐ शन्नो देवीरभिष्टया आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः स्वाहा ॥
इदं शनैश्चराय न मम ॥ 

ॐ कया नश्चित्र आभुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता स्वाहा ॥

इदं राहवे न मम ।

ॐ केतुङ्कण्वन्नकेतवे पेशो मर्याऽ अपेशसे ।
समुषद्भि रजायथाः स्वाहा ।

इदं केतवे न मम ( केतुभ्यो न मम ) ॥ 

इति नवग्रहाः ॥ 


 अथाधिदेवता
( हवन गर्ने ) 

 ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
 उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् स्वाहा ।

इदमीश्वराय न मम । अत्र प्रणीतोदकस्पर्शः ।

 ॐ श्रीश्च ते लक्ष्मीश्चपल्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ।
 इष्णन्निषाणामुम्मऽइषाणसर्व्वलोकम्मऽइषाण स्वाहा ॥

इदमुमायै न मम ॥ 


 ॐ यदकन्दः प्रथमं जायमान उद्यन्त्समुद्रादुतवा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहूऽउपस्तुत्यं महि जातं तेऽअर्वन् स्वाहा ॥
 इदं स्कन्दाय न मम । 

 ॐ विष्णो रराटमसि विष्णोः श्नप्वेस्थो विष्णोः स्यूरसि विष्णोधुवोसि वैष्णवमसि विष्णवे त्वा स्वाहा ।
 इदं विष्णवे न मम ॥ 

 ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरूचो वेन आवः ।
 स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥ 
इदं ब्रह्मणे न मम ॥

 ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव & शूरमिन्द्रम् ।
वयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥

इदमिन्द्राय न मम । 

ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे ।
देवस्त्वा सविता मध्वा नक्तु पृथिव्याः स & स्पृशस्पाहि ।
अर्चिरसि शोचिरसि तपोऽसि स्वाहा ॥

इदं यमाय न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले  प्रणीताको जल छुने  )

ॐ कार्षिरसि समुद्रस्य त्वा क्षित्याऽउन्नयामि ।
समापोऽअद्भिरग्मत समोषधीभिरोषधीः स्वाहा ॥

इदं कालाय न मम ।
अत्र प्रणीतोदकस्पर्शः । ( यहा सुरोको टुप्पोले  प्रणीताको जल छुने ) 

ॐ इन्धानास्त्वा शत & हिमा द्युमन्त समिधीमहि ।
 वयस्वन्तो वयस्कृत & सहस्वन्तः सहस्कृतम् अग्ने सपत्नदम्भनमदब्धासोऽ अदाभ्यम् ।
चित्रावसो स्वस्ति ते पारमशीय स्वाहा ॥

 इदं चित्रगुप्ता न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले  प्रणीताको जल छुने ) 

 इत्यधिदेवताः ।  

 अथ प्रत्यधिदेवताः
( हवन गर्ने )

ॐ अग्निन्दूतं पुरो दधे हव्यवाहमुपब्रुवे ।
 देवाँऽआसादयादिह स्वाहा ॥

 इदमग्नये न मम । 

ॐ अप्स्वग्ने सधिष्टव सौषधीरनुरुध्यसे ।
गर्भे सजायसे पुनः स्वाहा ॥

इदमद्भ्यो न मम । 

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
यच्छा नः शर्मसप्रथाः स्वाहा ॥

इदं भूम्यै न मम । 

 ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्यपा @ सुरे स्वाहा ॥

इदं विष्णवे न मम । 

ॐ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् स्वाहा ॥

इदमिन्द्राय न मम । 

 ॐ अदित्यै रास्नासीन्द्राण्याऽउष्णीषः । पूषासि घर्माय दीष्व स्वाहा ॥
 इदमिन्द्राण्यै न मम । 

ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव ।
यत्कामास्ते जुहुमस्तन्नोऽअस्तु वय स्याम पतयोरयीणाम् स्वाहा ॥

 इदं प्रजापतये न मम ।

 ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवी मनु ।
अन्तरिक्षे ये दिवि तेभ्य : सर्पेभ्यो नमः स्वाहा ॥

इदं सर्पेभ्यो न मम ।

 ॐ ब्रह्म जज्ञानं प्रथम पुरस्ताद्विसीमतः सुरूचो वेन आवः ।
स बुध्न्याऽउपमाऽ अस्य विष्ठाः सतरच योनिमसतश्च विवः स्वाहा ॥

इदं ब्रह्मणे न मम ।

 इति प्रत्यधिदेवताः ।


अथ दशदिक्पाला :
 ( हवन गर्ने )

 ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव & शूरमिन्द्रम् ।
स्वयामि शक पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥

 इदं मिन्द्राय न मम । 

ॐ अग्निन्दूतं पुरो दधे हव्यवाहमुपब्रुवे ।
देवा२आसादयादिह स्वाहा ॥

इदमग्नये न मम । 

 ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे ।
 देवस्त्वा सविता मध्वा नक्तु पृथिव्याः स ६ स्पृशस्पाहि ।
 अर्चिरसि शोचिरसि तपोसि स्वाहा ॥

इदं यमाय न मम । अत्र प्रणीतोदकस्पर्शः ।
(यहा सुरोको टुप्पोले  प्रणीताको जल छुने)

 ॐअसुन्वन्तमयजमानमिच्छस्तेनस्येत्यामन्विहि तस्करस्य ।
अन्यमस्मदिच्छ सा तइत्यानमो देवि निर्ऋते तुभ्यमस्तु स्वाहा ॥

 इदं निर्ऋतये न मम । अत्र प्रणीतोदकस्पर्शः ।
 ( यहा सुरोको टुप्पोले  प्रणीताको जल छुने) 

ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य
ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद स्वाहा ॥

 इदं वरुणाय न मम । 

ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि ।
नियुत्वान्त्सोमपीतये स्वाहा ॥

इदं वायवे न मम । 

 ॐ सोमो धेनु सोमोऽअर्वन्तमाशु सोमो वीरं कर्मण्यं ददाति ।
सादन्यं विदथ्य @ सभेयं पितृश्रवण यो ददाशदस्मै स्वाहा ॥ 
इदं सोमाय न मम । 

 ॐ तमीशानञ्जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्ध स्वस्तये स्वाहा ॥

इदमीशानाय न मम । अत्र प्रणीतोदकस्पर्शः ।
 ( यहा सुरोको टुप्पोले  प्रणीताको जल छुने )

 ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेनऽआवः ।
स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥

इदं ब्रह्मणे न मम । 

ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमि सर्वतस्मृत्वात्यतिष्ठद्दशाङ्गुलम् स्वाहा ।

 इदमनन्ताय न मम । 

इति दशदिक्पालाः । 

अथाष्टवसवः
 ( हवन गर्ने ) 

 ॐ सुगा वो देवाः सदना ऽअकर्म य आजग्मेद ६ सवनञ्जुषाणाः ।
भरमाणा वहमाना हवी @ ष्यस्मे धत्त वसवो वसूनि स्वाहा ।

 इदं धुवाद्यष्टवसुभ्यो न मम ।

अथ द्वादशादित्या :
ॐ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः आवोर्वाची
सुमतिर्ववृत्याद@ होश्चिद्या वरिवोवित्तरासत् स्वाहा ।

इदं धात्रादिद्वादशादित्येभ्यो न मम ।

( हवन गर्ने )

अथैकादशरुद्रा : 

ॐ य एतावन्तश्च भूया ७ सश्च दिशो रुद्रा वितस्थिरे ।
तेषा सहस्रयोजने वघन्वानि तन्मसि स्वाहा ॥ 
इदं वीरभद्राद्येकादशरुद्रेभ्यो न मम ।
 अत्र प्रणीतोदकस्पर्शः ।
 ( सुरोको टुप्पो प्रणीतामा चोब्ने )

अथ षोडशमातरः

( हवन गर्ने )

 ॐ गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी त्रिपदी सा चतुष्पदी ।
 अष्टापदी नवपदी बभूवुषि सहस्राक्षरा परमे व्योमन् स्वाहा ॥

 इदं गौर्यादिषोडशमातृभ्यो न मम ।
( हवन गर्ने ) अथावहादिसप्तमरुतः

ॐ मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
 ससुगोपातमो जनः स्वाहा ॥

इदमावहादि सप्तमरुद्भ्यो न मम ।
( हवन गर्ने )

 अथ विनायकादिषट्
( हवन गर्ने )
ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे निधीनान्त्वा निधिपति & हवामहे व्वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् स्वाहा ॥

इदं विनाकाय न मम ।

 ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः ।
 स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥

इदं ब्रह्मणे न मम । 

ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्यपा @ सुरे स्वाहा ॥

इदं विष्णवे न मम । 

ॐ मा नस्तोके तनये मा नआयुषि मानो गोषु मानोऽअश्वेषु रीरिषः ।
 मा नो वीरान्द्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे स्वाहा ॥ 
इदं रुद्राय न मम । अत्र प्रणीतोदकस्पर्शः ।
( आहुति दिएर सुरोको टुप्पो प्रणीतामा चोब्ने ) 

ॐ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म S आसन ।
 अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम स्वाहा ॥

इदमर्काय न मम । 

ॐ वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धोऽअसि वीडयस्वास्थाता ते जयतु जेत्वानि स्वाहा ।
 इदं वनस्पतये न मम ।

अथ विशेषकर्म
 ( जुन उद्देश्यले हवन गरेको हो त्यो कर्म गर्ने , जस्तै :  न्वारन , व्रतबन्ध , विवाह आदि विशेष हवन गर्ने )
अत्र विशेषोद्देश्याभिमतं कर्मकृत्वा तत्पश्चादेवोत्तरं कर्म कुर्वन्ति ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top