अग्निस्थापना
अथ होमसङ्कल्प :
कुशादिकमादाय ( तिल , जौ , कुश लिई पानी समाउने )
ततः उपयमनकुशान् वामहस्ते कृत्वोत्तिष्ठन् प्रजापतिं मनसा घ्यायन् समिद्धतमेऽग्नौ समिधाग्निमितिमन्त्रेण
( उपनयन कुश लिनु र पहिले राखेका तीनओटा समिधा घ्यूमा चोबेर होम्ने )
ॐ समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन ॥
पृष्टो दिवीति मन्त्रेण दक्षिणचुलुकेन सपवित्रप्रोक्षण्यदकमादाय –
ॐ पृष्टो दिवि पृष्टोऽअग्निः पृथिव्यां पृष्टो विश्वाऽओषधीराविवेश ।
वैश्वानरः सहसा पृष्टोऽ अग्निः स नो दिवा सरिषस्पातु नक्तम् ॥
सुसमिद्धायेतिमन्त्रेण तज्जलेन प्रदक्षिणक्रमेणाग्निं पर्युक्ष्य -
ॐ सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । अग्नये जातवेदसे ॥
पातितदक्षिणजानुः कुशेन ब्रह्मणान्वारब्धः समिद्धतमेऽग्नौ
स्रुवेणाज्याहुतीर्जुहोति तत्राघारादारभ्य द्वादशाहुतिषु तत्तदाहुत्यनन्तरं स्रुवावस्थितहुतशेषघृतस्य प्रोक्षणीपात्रे प्रक्षेपः ।
(घ्यू हवन गर्ने र सुरोमा अवशेष प्रोक्षणीमा छोड्ने )
अथ प्रजापत्यादिवनस्पत्यन्तहोम :
विनियोगः
ॐ प्रजापतय इति प्रजापतिऋषिस्त्रिष्टुप् छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः ।
ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम ।
( इति मनसा ) प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ इन्द्रायेति प्रजापति ऋषिस्त्रिष्टुप्छन्द इन्द्रो देवता आज्यहोमे विनियोगः ।
ॐ इन्द्राय स्वाहा । इदमिन्द्राय न मम ।
( इति आधारौ प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ अग्नय इति प्रजापतिऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता आज्यहोमे विनियोगः । ॐ अग्नये स्वाहा । इदमग्नये न मम प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ सोमायेति प्रजापतिऋषिस्त्रिष्टुप् छन्दः सोमो देवता आज्यहोमे विनियोगः । ॐ सोमाय स्वाहा । इदं सोमाय न मम । ( इति आज्यभागौ ) प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ भूर्भुवः स्वरिति महाव्याहृतीनां प्रजापतिऋषिरग्निवायुसूर्यो देवता गायत्र्युष्णिगनष्टुभश्छदांसि अग्न्याधाने विनियोगः ।
ॐ भूः स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।
ॐ भुवः स्वाहा । इदं वायवे न मम । प्रोक्षणीपात्रेऽपि ।
ॐ स्वः स्वाहा । इदं सूर्याय न मम । प्रोक्षणीपात्रेऽपि ।
एता महाव्याहृतयः ।
पञ्चवारुणीहोम :
( घ्यू हवन गर्ने )
विनियोगः
ॐ त्वन्नो अग्न इति वामदेवऋषिग्नीवरुणौ देवते त्रिष्टुप्छन्दः प्रायश्चित्त आज्यहोमे विनियोगः ।
ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान् देवस्य हेडोऽअवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषा गुं सि प्रमुमुग्ध्यस्मत्स्वाहा ॥
इदमग्निवरुणाभ्यां न मम प्रोक्षणीपात्रेऽपि।
विनियोगः
ॐ स त्वन्न इति वामदेवऋषिरित्रष्टुप्छन्दः अग्नीवरुणौ देवते आज्यहोमे विनियोगः ।
ॐ स त्वन्नोऽअग्नेवमो भवोती नेदिष्ठोऽअस्याऽउषसो व्युष्टौ ।
अवयव नो वरुण छ रराणो वीहि मृडीकल सुहवो नएधि स्वाहा ॥
इदमग्निवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ अयाश्चाग्न इति वामदेवऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता सर्व प्रायश्चित्त आज्यहोमे विनियोगः ।
अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्त्वमयाऽअसि ।
ॐ अया नो यज्ञं वहास्यया नो धेहि भेषज ॐ स्वाहा ॥ इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ ये ते शतमिति वामदेवऋषिस्त्रिष्टुप्छन्दो वरुणः सवित विष्णुर्विश्वेदेवा मरुतः स्वर्का देवताः प्रायश्चित्त आज्यहोमे विनियोगः ।
ॐ ये ते शतं वरुणं ये सहस्रं यज्ञियाः पाशा वितता महान्तः ।
ते भिर्नोऽअद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ॥
इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ उदुत्तममिति शुनः शेफऋषिस्त्रिष्टुप्छन्दो वरुणो देवता पाशान्मोचने विनियोगः ।
ॐ उदुत्तमं वरुण पाशमस्मदवाघमं विमध्यम ॐ श्रथाय ।
अथा वयमादित्यवते तवानागसोऽअदितये स्याम स्वाहा ॥
इदं वरुणाय न मम । प्रोक्षणीपात्रेऽपि । एताः प्रायश्चित्तसंज्ञकाः ।
इति पञ्चवारुणिहोमः ।
अथ प्रधानदेवताहोमसूत्राणि
( कर्ताले थोरै चरु हातमा लिएर प्रार्थना गर्ने र हवन गर्ने चलन छ ।
गणेशो भास्करो देवी शिवो विष्णुश्च पञ्चमः ।
पञ्चायतननामानि कथिताः पञ्चदेवताः ॥१ ॥
विनायकस्तथा दुर्गा वायुराकाश एव च ।
नासत्यौ चेति पञ्चैते लोकपाला प्रकीर्तिताः ॥ २ ॥
सूर्यः सोमश्च भौमश्च बुधो जीवश्च भार्गवः ।
शनि राहुश्च केतुश्च कथिताश्च नवग्रहाः ॥ ३ ॥
ईश्वरश्च उमा स्कन्दो विष्णुर्ब्रह्मा शचीपतिः ।
यमःकालश्चित्रगुप्त इत्येता अधिदेवताः ॥ ४ ॥
अग्निरापो धरा विष्णुरिन्द्र ऐन्द्री प्रजापतिः ।
सर्पा ब्रह्मा क्रमाप्रोक्ता नव प्रत्यधिदेवताः ॥ ५ ॥
इन्द्राग्नी यमनिर्ऋती वरुणो मरुतो विधुः ।
ईशो ब्रह्मा तथानन्तो दिक्पालाः दश कीर्तिताः ॥६ ॥
ध्रुवाद्यप्टवसुर्ज्ञेयो धात्रादित्यास्तु द्वादश ।
वीरभद्राद्येकादश गौर्यादिमातृषोडश ॥७ ॥
आवहादिमरुत्सप्त विनायकविधी हरिः ।
रुद्रश्चार्कस्तथा प्रोक्तो वनस्पतिः क्रमेण हि || ८ ||
चतुः स्वस्तिः पयःपञ्च षड्विष्णुर्देव द्वादश ।
शान्तिर्द्वादश षप्रातः षड्वातास्तु क्रमेण हि ॥१ ॥
अनत्संज्ञको ज्ञेयो होमकर्मणि वै धुवम् ।
पञ्चभगेन्द्रियाः पञ्च वरुणाः पञ्च एव च ॥१० ॥
गायत्री चैव सावित्री वाग्देवी गृहमातृकाः ।
अन्नपूर्णा महालक्ष्मी महारिष्टविनाशिनी ॥११ ॥
चण्डी चौराली विज्ञेया वास्तुभूम्यस्तथैव च ।
गैदुश्च क्षेत्रपालश्च ग्रामदेवास्ततः परम् || १२ ||
स्वर्गेन्द्रो वासुकिश्चैव मित्रलोकस्तथैव च ।
मान्धाता तीर्थराजश्च व्रतराजस्ततः परम् ॥१३ ॥
पुनर्दिक्पालका ज्ञेयास्तिथिनक्षत्रयोगकाः ।
वारश्च करणश्चैव वायुमेघसमुद्रकाः ॥१४ ॥
नदीष्टकुलदेवाश्च स्थापिता देवताः क्रमात् ।
भैरवो भैरवी विन्ध्यवासिनी स्थानदेवताः ॥१५ ॥
एषोह सर्वदेवाश्च शुक्रज्योतिस्तथैव च ।
पाण्डवाः पितरश्चैव वैश्वानरः क्रमेण च ॥१६ ॥
पूर्णपात्रं ततो दद्याद्बहिर्होमस्ततः परम् ।
गोभूरत्नहिरण्यादि रौप्यवस्वाणि चैव हि ॥१७ ॥
देयानी द्विजमुख्येभ्यो यजमानै विशेषतः ।
इति होमसूत्राणी ।
( चरु अग्निमा लगाउने )
अथ प्रधानदेवताहोमः
( अब घ्यूसहित चरु पनि हवन गर्ने )
ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे निधीनान्त्वा
निधिपति &हवामहे व्वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् स्वाहा ॥
इदं गणपतये न मम ।
( गणपतये स्वाहा इदं गणपतये )
ॐ आ कृष्ण्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥ इदं सूर्याय न मम ।
( सूर्याय स्वाहा इदं सूर्याय )
ॐ देवीद्व इन्द्र सङ्घाते वीड्वीर्यामन्नवर्धयन् ।
आवत्सेन तरुणेन कुमारेण च मीवता पार्वाण & रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज स्वाहा ।
इदं देव्यै न मम ।
ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः । शिवाय च शिवतराय च स्वाहा ।
इदं शिवाय न मम । अत्र प्रणीतोदकस्पर्शः ।
( शिवलाई आहुति दिएर सुरोको टुप्पोले प्रणीतामा छुने )
ॐ विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः
स्यूरसि विष्णोधुवोसि वैष्णवमसि विष्णवे त्वा स्वाहा ।
इदं विष्णवे न मम । इति पाञ्चायनाः ।
अथ पञ्चलोकपालाः
( हवन गर्ने )
ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे
निधीनान्त्वा निधिपति & हवामहे व्वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् स्वाहा ॥
इदं विनायकाय न मम ।
ॐ अम्बेऽअम्बिकेम्बालिके न मानयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकाशम्पीलवासिनीम् स्वाहा ॥
इदं दुर्गायै न मम ।
ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि । नियुत्वान्त्सोमपीतये स्वाहा ॥
इदं वायवे न मम ।
ॐ ऊर्ध्वाऽअस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीं व्यग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः स्वाहा ।
इदमाकाशाय न मम ।
ॐ अश्विनोभैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यै भैषज्येन
वीर्यायान्नाथायामिपिञ्चा मीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेभिषिञ्चामि स्वाहा ॥
इदमश्विनीकुमाराभ्यां न मम इति पञ्चलोकपालाः ।
( हवन गर्ने )
अथ नवग्रहाः
ॐ आ कृष्ण्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥
इदं सूर्याय न मम ।
ॐ इमन्देवाऽअसपत्न & सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इदममुष्य पुत्रममुष्यै पुत्रमस्यै विशएष वोऽमी राजा सोमोऽस्माकं ब्राह्मणाना & राजा स्वाहा ॥
इदं सोमाय न मम ।
ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्याऽअयम् ।
अपा @ रेता @ सि जिन्वति स्वाहा ॥
इदं भौमाय न मम ।
ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स @ सृजेथामयञ्च
अस्मिन्त्सधस्थेऽ अध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदत स्वाहा ॥
इदं बुधाय न मम ॥
ॐ बृहस्पतेऽअति यदर्योऽअर्हाद्युमद्विभाति ऋतुमज्जनेषु ।
यद्दीदयच्छवसॠत प्रजात तदस्मासु द्रविणं धेहिचित्रम् ॥
उपयामगृहीतोसि बृहस्पतये त्वैषते योनिर्बृहस्पते त्वा स्वाहा ॥
इदं बृहस्पतये न मम ॥
ॐ अन्नात्परिसुतो रसं ब्रह्मणा व्यपिवत्क्षत्रं पयः सोमं प्रजापतिः ।
ऋतेन सत्यमिन्द्रियं विपान शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदं पयोमृतं मधु स्वाहा ॥
इदं शुक्राय न मम ॥
ॐ शन्नो देवीरभिष्टया आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः स्वाहा ॥
इदं शनैश्चराय न मम ॥
ॐ कया नश्चित्र आभुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता स्वाहा ॥
इदं राहवे न मम ।
ॐ केतुङ्कण्वन्नकेतवे पेशो मर्याऽ अपेशसे ।
समुषद्भि रजायथाः स्वाहा ।
इदं केतवे न मम ( केतुभ्यो न मम ) ॥
इति नवग्रहाः ॥
अथाधिदेवता
( हवन गर्ने )
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् स्वाहा ।
इदमीश्वराय न मम । अत्र प्रणीतोदकस्पर्शः ।
ॐ श्रीश्च ते लक्ष्मीश्चपल्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ।
इष्णन्निषाणामुम्मऽइषाणसर्व्वलोकम्मऽइषाण स्वाहा ॥
इदमुमायै न मम ॥
ॐ यदकन्दः प्रथमं जायमान उद्यन्त्समुद्रादुतवा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहूऽउपस्तुत्यं महि जातं तेऽअर्वन् स्वाहा ॥
इदं स्कन्दाय न मम ।
ॐ विष्णो रराटमसि विष्णोः श्नप्वेस्थो विष्णोः स्यूरसि विष्णोधुवोसि वैष्णवमसि विष्णवे त्वा स्वाहा ।
इदं विष्णवे न मम ॥
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरूचो वेन आवः ।
स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥
इदं ब्रह्मणे न मम ॥
ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव & शूरमिन्द्रम् ।
वयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥
इदमिन्द्राय न मम ।
ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे ।
देवस्त्वा सविता मध्वा नक्तु पृथिव्याः स & स्पृशस्पाहि ।
अर्चिरसि शोचिरसि तपोऽसि स्वाहा ॥
इदं यमाय न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले प्रणीताको जल छुने )
ॐ कार्षिरसि समुद्रस्य त्वा क्षित्याऽउन्नयामि ।
समापोऽअद्भिरग्मत समोषधीभिरोषधीः स्वाहा ॥
इदं कालाय न मम ।
अत्र प्रणीतोदकस्पर्शः । ( यहा सुरोको टुप्पोले प्रणीताको जल छुने )
ॐ इन्धानास्त्वा शत & हिमा द्युमन्त समिधीमहि ।
वयस्वन्तो वयस्कृत & सहस्वन्तः सहस्कृतम् अग्ने सपत्नदम्भनमदब्धासोऽ अदाभ्यम् ।
चित्रावसो स्वस्ति ते पारमशीय स्वाहा ॥
इदं चित्रगुप्ता न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले प्रणीताको जल छुने )
इत्यधिदेवताः ।
अथ प्रत्यधिदेवताः
( हवन गर्ने )
ॐ अग्निन्दूतं पुरो दधे हव्यवाहमुपब्रुवे ।
देवाँऽआसादयादिह स्वाहा ॥
इदमग्नये न मम ।
ॐ अप्स्वग्ने सधिष्टव सौषधीरनुरुध्यसे ।
गर्भे सजायसे पुनः स्वाहा ॥
इदमद्भ्यो न मम ।
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
यच्छा नः शर्मसप्रथाः स्वाहा ॥
इदं भूम्यै न मम ।
ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्यपा @ सुरे स्वाहा ॥
इदं विष्णवे न मम ।
ॐ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् स्वाहा ॥
इदमिन्द्राय न मम ।
ॐ अदित्यै रास्नासीन्द्राण्याऽउष्णीषः । पूषासि घर्माय दीष्व स्वाहा ॥
इदमिन्द्राण्यै न मम ।
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव ।
यत्कामास्ते जुहुमस्तन्नोऽअस्तु वय स्याम पतयोरयीणाम् स्वाहा ॥
इदं प्रजापतये न मम ।
ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवी मनु ।
अन्तरिक्षे ये दिवि तेभ्य : सर्पेभ्यो नमः स्वाहा ॥
इदं सर्पेभ्यो न मम ।
ॐ ब्रह्म जज्ञानं प्रथम पुरस्ताद्विसीमतः सुरूचो वेन आवः ।
स बुध्न्याऽउपमाऽ अस्य विष्ठाः सतरच योनिमसतश्च विवः स्वाहा ॥
इदं ब्रह्मणे न मम ।
इति प्रत्यधिदेवताः ।
अथ दशदिक्पाला :
( हवन गर्ने )
ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव & शूरमिन्द्रम् ।
स्वयामि शक पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥
इदं मिन्द्राय न मम ।
ॐ अग्निन्दूतं पुरो दधे हव्यवाहमुपब्रुवे ।
देवा२आसादयादिह स्वाहा ॥
इदमग्नये न मम ।
ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे ।
देवस्त्वा सविता मध्वा नक्तु पृथिव्याः स ६ स्पृशस्पाहि ।
अर्चिरसि शोचिरसि तपोसि स्वाहा ॥
इदं यमाय न मम । अत्र प्रणीतोदकस्पर्शः ।
(यहा सुरोको टुप्पोले प्रणीताको जल छुने)
ॐअसुन्वन्तमयजमानमिच्छस्तेनस्येत्यामन्विहि तस्करस्य ।
अन्यमस्मदिच्छ सा तइत्यानमो देवि निर्ऋते तुभ्यमस्तु स्वाहा ॥
इदं निर्ऋतये न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले प्रणीताको जल छुने)
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य
ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद स्वाहा ॥
इदं वरुणाय न मम ।
ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि ।
नियुत्वान्त्सोमपीतये स्वाहा ॥
इदं वायवे न मम ।
ॐ सोमो धेनु सोमोऽअर्वन्तमाशु सोमो वीरं कर्मण्यं ददाति ।
सादन्यं विदथ्य @ सभेयं पितृश्रवण यो ददाशदस्मै स्वाहा ॥
इदं सोमाय न मम ।
ॐ तमीशानञ्जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्ध स्वस्तये स्वाहा ॥
इदमीशानाय न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले प्रणीताको जल छुने )
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेनऽआवः ।
स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥
इदं ब्रह्मणे न मम ।
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमि सर्वतस्मृत्वात्यतिष्ठद्दशाङ्गुलम् स्वाहा ।
इदमनन्ताय न मम ।
इति दशदिक्पालाः ।
अथाष्टवसवः
( हवन गर्ने )
ॐ सुगा वो देवाः सदना ऽअकर्म य आजग्मेद ६ सवनञ्जुषाणाः ।
भरमाणा वहमाना हवी @ ष्यस्मे धत्त वसवो वसूनि स्वाहा ।
इदं धुवाद्यष्टवसुभ्यो न मम ।
अथ द्वादशादित्या :
ॐ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः आवोर्वाची
सुमतिर्ववृत्याद@ होश्चिद्या वरिवोवित्तरासत् स्वाहा ।
इदं धात्रादिद्वादशादित्येभ्यो न मम ।
( हवन गर्ने )
अथैकादशरुद्रा :
ॐ य एतावन्तश्च भूया ७ सश्च दिशो रुद्रा वितस्थिरे ।
तेषा सहस्रयोजने वघन्वानि तन्मसि स्वाहा ॥
इदं वीरभद्राद्येकादशरुद्रेभ्यो न मम ।
अत्र प्रणीतोदकस्पर्शः ।
( सुरोको टुप्पो प्रणीतामा चोब्ने )
अथ षोडशमातरः
( हवन गर्ने )
ॐ गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी त्रिपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषि सहस्राक्षरा परमे व्योमन् स्वाहा ॥
इदं गौर्यादिषोडशमातृभ्यो न मम ।
( हवन गर्ने ) अथावहादिसप्तमरुतः
ॐ मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
ससुगोपातमो जनः स्वाहा ॥
इदमावहादि सप्तमरुद्भ्यो न मम ।
( हवन गर्ने )
अथ विनायकादिषट्
( हवन गर्ने )
ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे निधीनान्त्वा निधिपति & हवामहे व्वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् स्वाहा ॥
इदं विनाकाय न मम ।
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः ।
स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥
इदं ब्रह्मणे न मम ।
ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्यपा @ सुरे स्वाहा ॥
इदं विष्णवे न मम ।
ॐ मा नस्तोके तनये मा नआयुषि मानो गोषु मानोऽअश्वेषु रीरिषः ।
मा नो वीरान्द्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे स्वाहा ॥
इदं रुद्राय न मम । अत्र प्रणीतोदकस्पर्शः ।
( आहुति दिएर सुरोको टुप्पो प्रणीतामा चोब्ने )
ॐ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म S आसन ।
अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम स्वाहा ॥
इदमर्काय न मम ।
ॐ वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धोऽअसि वीडयस्वास्थाता ते जयतु जेत्वानि स्वाहा ।
इदं वनस्पतये न मम ।
अथ विशेषकर्म
( जुन उद्देश्यले हवन गरेको हो त्यो कर्म गर्ने , जस्तै : न्वारन , व्रतबन्ध , विवाह आदि विशेष हवन गर्ने )
अत्र विशेषोद्देश्याभिमतं कर्मकृत्वा तत्पश्चादेवोत्तरं कर्म कुर्वन्ति ॥