हवन विधिः

Sri App

   श्रीमते रामानुजाय नमः  ॥
श्रीलक्ष्मीहयवदनपरब्रह्मणे ॥

हवनविधिः प्रारम्भः

तत्रादौ कर्मपात्रनिर्माण विधिः 

सं - कर्मपात्रे शङ्खचक्रं विलिख्य तमभिमन्त्रयेत्
ने - कर्मपात्रमा शङ्ख चक्र बनाएर अभिमन्त्रण गर्ने ।
हि - कर्मपत्र में शंख चक्र बनाकर मंत्रोच्चारण करें। 

 
ॐ यद्देवादेवहेडनन्देवासश्चकृमाव्वयम् ।
अग्निर्म्मा तस्मादेनसो विश्वान्मुञ्चत्व @ हसः ॥

ॐ यदिदिवा यदिनक्तमेना गुँ सि चकृमाव्वयम् ।
वायुर्मातस्मादेनसो विश्वान् मुञ्चत्व @ हसः ॥

ॐ यदि जाग्रद्यदिस्वप्न एना # सि चकृमावयम् ।
 सूर्यो मातस्मादेनसो विश्वान् मुञ्चत्व @ हसः॥ 

सं - कर्मपात्रे पवित्रनिक्षेप: ।
ने - कर्मपात्रमा पवित्र हाल्नु होस्  ।
हि - पवित्र को कर्मपात्र में डालें ।
म - ॐ पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्यरस्मिभिः ।
 
तस्यते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम् ॥ 

सं - कर्मपात्रे जलनिक्षेप:
ने - कर्मपात्रमा जल हाल्नु होस् ।
हि - कर्मपात्र में पानी डालें ।

म - ॐ शन्नो देवी रभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः । 

कर्मपात्रे तिलनिक्षेप:
ॐ तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः ।
प्रत्नमद्भिः पृक्तः स्वधया पितृँ२ल्लोकान् प्रिणाहि नः स्वाहा ॥ इति तिलान्


यवनिक्षेपः
ॐ यवोसि यवयास्मद्द्वेषो यवयारातिर्द्दिवेत्वान्तरिक्षायत्वापृथिव्यैत्वा शुन्धन्ताँल्लोकाः पितृषदनाः पितृषदनमसि ॥ इति यवान्



पुष्पनिक्षेपः

ॐ श्रीश्चते लक्ष्मीश्चपत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ ळ्यात्तम् । इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्मऽइषाण ॥ 

गन्धनिक्षेप:
ॐ गन्धद्वारादुराधर्षानित्यपुष्टां करीषिणीम् ।

ईश्वरी # सर्वभूतानां तामिहोपह्वयेश्रियम् ॥ अक्षतानिक्षेप:


ॐ अक्षन्नमीमदन्तयवप्रिया अधूषत । अस्तोषत स्वभानवो विप्रानविष्टयामतीयोजान्विन्द्रते हरी ॥ 


ततो भिमन्त्रितजलेनयज्ञीयद्रव्यं यजमानञ्चाभिषिञ्चेत् ।
ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।


पञ्चगव्य निर्माण विधिः
अथ वेद्याः पूर्वस्यां दिशि तण्डुलादिनाचतुरस्रा स्थण्डिलं कृत्वा कुङ्कमादिना कोष्ठपञ्चकं विधाय प्राच्यां । गोमूत्रम् स्थापयेत्

 दक्षिणे
अंगुष्ठार्धम् गोमयं प्रतीच्यां सप्तपलं गोक्षीरमुदीच्यां गोदधिं
मध्ये पलमेकं गोघृतमैशान्ये पलमेकं कुशोदकं स्थापयित्वा -

गोमूत्रे विष्णुमावास्य पूजयेत् 

ॐ विष्णोरराटमसि विष्णोः स्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोसि वैष्णवमसि विष्णवे त्वा ॥

ॐ विष्णवे नमः विष्णुमावाहयामि स्थापयामि पूजयामीति पूजयेत् । 

गोमये ब्रह्माणं 

ॐ ब्रह्मयज्ञानं प्रथम पुरस्ताद्विशीमत: सुरुचोव्वेन आवः । सबुध्न्या उपमा अस्यविष्ठाःसतश्च योनिमसतश्चव्विवः ।

ॐ ब्रह्मणे नमः 

ब्रह्माणमावाहवयामि स्थापयामि पूजयामीतिपूजयेत् । 

क्षीरेऽच्युतम्

ॐ विष्णोर्नुकं वीर्याणिप्रवोचं यः पार्थिवानिव्विममे रजा # सि । योऽअस्कभा यदुत्तर @ सधस्थं विचक्रमाणस्त्रेधोरुगायः ।

 ॐ अच्युताय : नमः

अच्युतमावाहवयामि स्थापयामि पूजयामीति पूजयेत् । 

 दध्नि शुक्रम्

ॐ अन्नात्परिस्रुतोरसं ब्रह्मणाव्यपिवत्क्षत्रं पयः सोमं प्रजापतिः ।
ऋतेन सत्यमिन्द्रियं विपान @ शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदं पयोमृतं मधु ॥  ॐ शुक्राय नमः शुक्रमावाहयामि स्थापयामि पूजयामीति पूजयेत् । 


घृते श्रीकृष्णम्

ॐ कृष्णोस्याखरेष्ठोग्नयेत्वाजुष्टं प्रोक्षामिव्वेदिरसिवर्हिषेत्वा जुष्टां प्रोक्षामिबर्हिरसिस्रुग्भ्यस्त्वा जुष्टं प्रोक्षाम्म्यदित्यैव्युन्दनम्  । ॐ श्रीकृष्णाय नमः श्रीकृष्णम् आवाहयामि स्थापयामि पूजयामीति पूजयेत् ।

कुशोदके श्रीसूर्यनारायणम्

ॐ पूषन्नेकर्षे यमः सूर्यप्राजापत्य व्यूहरश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं तत्तेपश्यामि यो सावसौ पुरुषः सोहमस्मि । 

ॐ सवित्रे नमः सवितारमावाहयामि स्थापयामि पूजयामीति
सूर्यं सम्पूज्य प्रणम्य प्रशयेत् ।

ॐ यस्त्वगस्थिगतं पापं देहे तिष्ठति तावके। प्राशनात्पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ॥

प्रतिज्ञासंकल्पः

हरिःॐ तत्सत् ॐ विष्णुर्विष्णुर्विष्णुविष्णुः श्रीमद्भगवतो महापुराणपुरुषस्य श्रीभूनीलानायकस्य सौशील्यादि सकलकल्याणगुणगणसमलङ्कृतस्य श्रीमन्नारायणस्य नाभिकमलोद्भवस्य भगवदाज्ञया सकलजगत्सृष्टिं कुर्वतरखिललोकपितामहस्य ब्रह्मणो द्वितीये परार्द्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रमथदिवसे दिनस्य द्वितीये यामे तृतीये मुहूर्ते अष्टमे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथम चरणे श्रीमन्नृपतिविक्रमार्कराज्यात् श्रीरामानुजमुनि प्रादुर्भावाद्वा अमुक संवत्सरे वर्तमाने अमुक अयने अमुक ऋत्तौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते श्रीसूर्ये अमुकराशिस्थिते देवगुरौ शेषेषु अन्येषु ग्रहेषु तत्तत्स्थानस्थितेषु सत्सु एवं गुणगण विशेषेण विशिष्टायां शुभपुण्यतिथौ जम्बुद्विपे भारतबर्षे अमुकराज्ये अमुकनद्या: समीपे अमुक ग्रामे अमुकदेव सन्निधौ वर्तमाने अमुकवेदान्तर्गतः अमुकशाखाध्यायी अमुक ऋर्षिक: अमुकगोत्रोत्पन्नः अमुकनामाहं ( अमुकशर्माहम् ) भगवत्कैङ्कर्यरूपेण भगवन्मुखोल्लासार्थम् अमुकामुक समाराधनपूर्वकम् अमुककर्म करिष्ये करिष्यामि, वा । तत: चुडाकरणादिसंस्कारेषु तु प्रायश्चितार्थम् गोदानं कुर्यात् । 

हस्ते पुष्पचन्दनाक्षतानादाय प्रार्थनां कुर्यात् ।

गोदानविधिः

आदौ गोसूक्तम् पठेत् 

ॐ अपश्याम युवतिमाचरन्तीं मृताय जीवां परिणीयमानाम् ।
अन्धेन यातमसा प्रावृतासि प्राचीमवाचीमवयन्नरिष्ट्यै ॥
ॐ मयैतामास्तां भ्रियमाणादेवी सती पितृलोक यदैषि ।
स्वजपति विश्ववारा नभसा सव्यन्त्युभौ नो लोकौ पयसा वृणीहि ।
ॐ रयिष्ठामग्नि मधुमन्तभिणमूर्जः सन्त त्वा पयसोपसंसदेम ।
सरय्या समुवर्चसा सचस्वानः स्वस्तये ॥
ॐ माता रुदाणां दुहिता वसूनां स्वसा दित्यानाममृतस्य नाभिः ।
प्रणुबोच चिकितुषे जनाय मागामनागामदिति वधिष्ठ
ॐ ये जीवा ये च मृता ये जाता ये च जन्याः ।
तेभ्यो घृतस्य धारयितुं मधुधारा व्युन्दती ।


इति गोसूक्तं पठित्वा


गोरुपरि पुष्पाणि समर्पयेत्

ॐ सुं सुरभ्यै इति मन्त्रेण पुष्पाक्षतागन्धवस्त्र नैवेद्यादिभिः गां पूजयित्वा आकृष्णनेति मन्त्रेण ब्राह्मणं पूजयेत्

ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतम्मर्त्यञ्च ।
हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् ॥ 

ततः कर्मपात्रोदकेन गां सम्प्रोक्ष संपूजयेत्

ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः  ॥


ॐ इरावती धेनुमती हि भूत # सूयवसिनी मनवेदशस्या ।
व्यस्कब्भ्ना रोदसी विष्णवे ते दाधर्थपृथिवीमभितो मयूखैः स्वाहा ॥
ततो अर्घ्यपाद्याचमनीयवस्त्रपुष्पाक्षतधूपदीपैः गां पूजयित्वा अङ्गपूजां कुर्यात्

ॐ पृष्ठे ब्रह्मणे । ॐ गले विष्णवे । ॐ मुखे रुद्राय । ॐ । ॐ रोमकूपेषु सर्वेभ्यो महर्षिभ्यो । ॐ पुच्छे सर्वनागेभ्यो ।ॐ स्तनेषु चतुस्समुद्रेभ्यो।  ॐ खुरेष्वष्टकुपर्वतेभ्यो । ॐ नेत्रयोः शशिभास्कराभ्याम्  । ॐ श्रृङ्गयोर्मध्ये सर्वतीर्थेभ्यो ।ॐ मूत्रस्थाने गयादिसर्वतीर्थेभ्यो । ॐ गोमये लक्ष्म्यै । ॐ कर्णयोरश्विनीकुमाराभ्यां । ॐ जिह्वायां सरस्वत्यै  । ॐ नासापुटयोः सुमुखाय । ॐ उदरे पृथिव्यै । ॐ दक्षिणपार्श्वे कुवेराय । ॐ वामपार्श्वे वरुणाय । ॐ हुडारे सर्वदेवेभ्यो । इत्यङ्गपूजा विधाय प्रार्थना कुर्यात् ।। पृष्ठे ब्रह्मा गलेविष्णुमुखेरुद्राः प्रतिष्ठिताः । मध्येदेवगणाः सर्वे रोमकपेमहर्षयः ॥नागा: पुच्छे खुराग्रेषु ये चाष्टौकुलपर्वताः । मूत्रेगङ्गादयो नद्यो नेत्रयोः शशिभास्करौ ॥ श्रृङ्गयोः सर्वतीर्थानि गोमये कमामलया। स्तनेषु सागरा: सर्वे जिह्वायां च सरस्वती ॥ कर्णयोरश्विनौ नासापुटयोः सुमुखः स्मृतः । दक्षपार्चे कुवेरस्तु वामे जलधिनायकः ॥ हुङ्कारे सर्वदेवाश्च धरा चैवोदरे स्थिता। एते यस्याः स्तनौ देवाः साधेनुर्वरदास्तु मे ॥

या लक्ष्मीः सर्वभूतानां यत्र देवा व्यवस्थिता
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥
गोपुच्छोदकेन स्व शिरसि अभिसिञ्चेत्


ॐ मनो मे तर्पयत व्वाचम्मे तर्पयतप्प्राणम्मे तर्पयत चक्षुर्मे तर्पयतश्श्रोत्रम्मे तर्पयतात्मानं मे तर्पयतप्प्रजाम्मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन् । ततो हस्ते जलाक्षतानादाय सकल्पं कुर्यात् ।

हरिः ॐ तत्सत् ॐ विष्णुर्विष्णुर्विष्णुः अद्य श्रीमद्गवतो महापुरुषस्य श्रीविष्णोराज्ञया प्रवर्तमानस्य परार्धद्वयजीविनो ब्रह्मणो द्वितीयेपरार्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे दिनस्य द्वितीयेयामे तृतीयेमुहूर्ते अष्टमे श्वेतवाराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे श्रीमद्रामानुजमुनिप्रादुर्भावाद् वर्तमाने अमुक संवत्सरे श्रीमन्नृपतिविक्रमार्कराज्याद् वा अमुकायने अमुकौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुक राशि स्थिते श्रीसूर्ये अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते देव गुरौ शेषेषु ग्रहेषु यथायथा स्थानस्थितेषु सत्सु एवं गुणगणविशेषण विशिष्टायां शुभपुण्यतिथौ अमकगोत्रोत्पन्नः अमुकशर्मा ( वर्मागुप्तो दासोSहं )भगवदाज्ञया भगवमुखोल्लाशार्थ रौप्यखुरां ताम्रपृष्ठां सुर्वणश्रृङ्गां मुक्तापुच्छां कांस्यदोहनीं सुरत्ालिकां दुकूलादिपरिवृतां सोपस्करां रुद्रदैवतां कृच्छचान्द्रायणरूपाम् इमां गां गवार्थे परिकल्पितं द्रव्यं वा अमुकगोत्राय अमुकप्रवरान्विताय अमुकशर्मण श्रीवैष्णवाय ब्राह्मणाय तुभ्यमहं दातुं उत्सृजे । इति जलाक्षतसहितम् गोपुच्छं ब्राह्मणकरे दद्यात् ।

ॐ कोदात्त्कस्मा अदात्त्कामोदात्त्कामायादात् ।
कामो दाताकामः प्प्रतिरग्रहीता कामै तत्ते ॥
ब्राह्मणश्च स्वस्तीत्युक्त्वा प्रतिगृह्णीयात् । सुवर्णादिद्रव्यमादाय अद्यकृतैतद्गोदानप्रतिष्ठार्थम् हिण्यादिद्रव्यं अमुक.....गोत्राय अमुक......शर्मणे ब्राह्मणाय तुभ्यमहं दातुमुत्सृजे ।
इति दत्वा प्रार्थयेत् 

ॐ गावो ममैनः प्रणुबन्तु सौर्यास्तथासौम्या: स्वर्गमानाय सन्तु।
आत्मानं मे मातृवच्चाश्रयन्तु तथानुक्ताः सन्तु सत्याशियों मे ॥

ॐ स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजा यतः ।
सर्वपापहराधेनुः तस्माच्छान्तिं प्रयच्छ मे ।।

इति गां ब्राह्मणञ्च प्रदक्षिणीकृत्य अभिवादयेत् विप्रश्च गोपुच्छेन यजमाभिसिञ्चयेत् ।

ॐ द्यौः शान्तिरन्तरिक्ष @ शान्तिः पृथिवी शान्तिराप: शान्तिरोषधयः शान्तिः । व्वनस्पतयः शान्तिर्विश्वेदेवा: शान्तिर्ब्रह्मशान्तिः सर्व # शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि । इति गोदानप्रयोगः ।


अथ भुवः पञ्चसंस्काराः

यस्य द्विरदवक्त्राद्याः पारिषद्याः परःशतम्।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ।।
सर्वमङ्गलमाङ्गल्यं सर्वोपद्रबनाश्।
वन्दे रामानुजार्यस्य नित्यं पादाम्बुजद्वयम् ॥ इत्युच्चार्य यज्ञभूमीं सोधयेत्

ॐ भूरसिभूमिरस्यदितिरसिव्विश्श्वधायाविश्वस्य भुवनस्य धर्त्री ।
 पृथिवींयच्छपृथिवीं दृ@ ह पृथिवीं माहि # सीः ॥

मृत्तिकास्थाप्

ॐ अश्माश्चमे मृत्तिकाचमे गिरयश्चमे पर्वताश्चमे सिकताश्चमे बनस्पतयश्चमे हिरण्यञ्चमे यञ्चमे श्यामञ्चमे लोहञ्चमे सीसञ्चमेत्रपुचमेयज्ञेनकल्पन्ताम् ।
दर्भान् गृहीत्वा पठेत्

ॐ एषवस्तोमो मरुतऽइयङ्गीन्दिार्यस्य मान्यस्य कारोः एषो

यासीष्तृतन्वे वयां विद्यामेषं बृजनजीरदा्। दर्भे: परिसमूह्

ॐ यद्देवा देवहेडनन्देवासश्च कृमावयम् ।अग्निर्मा तस्मादेनसो विश्वान् मुञ्चत्व@ हसः ।
गोमयोदकेन भूमिपरि शोध्


ॐ मानस्तोके तनयेमान आयुषि मानोगोषु मानोऽअश्वेषुरीरिषः ।
मानोव्विरान्नुद्रभामिनो बधीर्हविष्मन्तः सदमित्त्वा हवामहे । 

भूम्यां श्रुवेणोल्लेख्


ॐ त्वामिद्धिहवामहे सातौवाजस्य कारवः । त्वां वृत्रेष्विन्द्रसत्पतिन्नरस्त्वाकाष्ठा सर्वतः । 

शोधितभूमौ निम्नलिखितमन्त्रैः प्रागग्रं श्रुवेण रेखात्रयं कुर्यात्

ॐ प्रथमाद्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः सत्येन सत्यँ यज्ञेन यज्ञो यजुब्भिर्यजू # षि सामभिः सामान्यग्भिर्ऋच: पुरोनुवाक्याभिः पुरोनुवाक्यायाज्याभिर्याज्यावषट्कारैर्वषट्कारा आहुतिभिराहुतयो मे कामान्त्समर्द्धयन्तु भूः स्वाहा ॥ॐ दक्षिणामारोह त्रिष्टुप्त्वावतु बृहत्साम पञ्चदशस्तोमो ग्रीष्म ऋतुः क्षेत्रन्द्रविणं प्रतीचीमारोह ॥


ॐ प्रतीचीमारोहजगती त्वावतु वैरूप # साम सप्तदशस्तोमो वर्षा ऋतुर्व्विड्द्रविणमुदीचीमारोह ॥
ॐ उदीचीमारोहानुष्टुप्त्वावतु व्वैराज # सामैकविश # शस्तोमः शरदृतुः फलन्द्रविणं मूर्धामारोह ॥ अनामिकाङगुष्ठाभ्यां मृदस्त्रिरुद्धरणम्


ॐ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मे धा मया सिष # स्वाहा ।
वेद्यां श्रुवेण उद्धतपांशूनामनामिकाङ्गुष्ठाभ्यामुद्धरणम्


ॐ व्रतं कृणुत व्रतं कृणुताग्निर्बमाग्निर्यज्ञो वनस्पतियज्ञियः ।
 दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्णोधां यज्ञवाहस @ सुतीर्थानो असद्वशे । ये देवा मनो जाता मनो युजो दक्षक्रतवस्तेनो वन्तु ते नः पान्तु तेभ्यः स्वाहा ॥ 

जलेनाभिषेचेत्
ॐ शन्नो देवी रभिष्टय आपोभवन्तु पीतये । शंयोरभिश्रवन्तु नः ॥
इति भुवः पञ्चसंस्काराः । 

कुण्डे रंगवल्लीं  विधाय रंगवल्युपरि कुशानाच्छाद्यभद्रसूक्तेन स्वस्तिवाचनं पठेत् ।


अथ स्वस्तिवाचनं  ( अथ भद्रसूक्तम् )


ॐ आनो भद्राः क्रतवो यन्तु विश्वतोदब्धासो अपरीतासउद्भिदः ।
 देवा नो यथासद्मिवृधे असन्नप्प्रायुवो रक्षितारो दिवे दिवे ॥
देवानां भद्रा सुमतिऋजूयन्तान्देवाना गुँ रातिरभिनो निवर्तताम् । देवाना गुँ सख्यमुपसेदिमा वयन्देवा न आयुः प्रति


रन्तु जीवसे ॥तान्पूर्वयानिविदामहे वयं भगं मित्रमदितिन्दक्षमस्त्रिधम् । अर्यमणं वरुण गूं सोममश्विना सरस्वती नः


सुभगा मयस्करत् ॥ तन्नोव्वातो मयोभुवातु भेषजन्तन्माता


पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोमसुतो मयो भुवस्तदश्विना श्रृणुतन्धिष्ण्यायुबम् ॥ तमीशानञ्जगत स्तस्थुषस्पतिन्धिजिन्वमवसे हमयेव्वयम् । पूषानो यथा वेदसामसद्धेरक्षितापायुरदब्धः स्वस्तये ॥ स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्तिनः


पूषाविश्ववेदाः । स्वस्तिनः ताक्ष्यो अरिष्टनेमिः स्वस्तिनो


हवनपद्धतिः


२२



बृहस्पितिर्दधातु । पृषदश्वामरुतः पृश्निमातरः शुभं यावानो


विदथेषु जग्मयः । अग्निजिवामनवः शूरचक्षसो विश्वेनो


देवा अवसागमन्निह ॥ भद्रणेभिः श्रृणुयामदेवाभद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैड्रैस्तुष्टुवा गुँ सस्तनूभिव्यशेमहि देवहितं


यदायुः ॥ शतमिन्नु शरदो अन्ति देवायत्रानश्चक्रा जरसन्तनूनाम्


। पुत्त्रासो यत्र पितरो भवन्ति मानो मद्ध्यारीरिषतायुर्गन्तोः॥


अदितिौरदितिरन्तरिक्षमदितिम्र्माता सपिता सपुत्रः ।


विश्वेदेवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् ॥


तम्पत्नीभिरनुगच्छेमदेवाः पुत्त्रैर्धातृभिरुत वा हिरण्यैः । नाक


गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधिरोचने दिवः ॥


द्यौः शान्तिरन्तरिक्ष यूँ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । बनस्पतयः शान्तिर्विश्वेदेवाः शान्तिब्रह्म


शान्तिः सर्व यूँ शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ॥


अथ गौरसर्षपैर्दिग्रक्षणम्


पूर्वे रक्षतु गोविन्द आग्नेयां गरुडध्वजः ।


याम्यां रक्षतु वाराहो नारसिंहस्तु नैऋते ॥


वारुण्यां केशवो रक्षेद् वायव्यां मधुसूदनः ।


उत्तरे श्रीधरो रक्षेदेशान्यां तु गदाधरः ॥


ऊध्वं गोवर्धनो रक्षेदधस्ताच्च त्रिविक्रमः ।


एवं दशदिशो रक्षेद् वासुदेवः सनातनः ॥


ॐ रक्षोहणं व्वलगहनं ब्वैष्णवीमिदमहन्तं बलगमुत्किरामिहवनपदति


यम्मनिष्ट्योयममात्योनिचखाने दमहन्तं वलगमुत्किामि यम्मे


समानोयमसमानो निचखाने दमहन्तं बलगमुत्किामि यम्मे सबन्धुयंमसवन्धुनिचखाने दमहन्तं वलगमुत्किरामि यम्मे सजातो


यमसजातो निचखानोत्कृत्याङ्गिरामि ॥ स्वराडसि सपत्क्नहा


सत्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्व्वराडस्य मित्रहा ।


रक्षोहणो वो वलगहनः प्रोक्ष्यामि वैष्णवान् रक्षोहणो बोब्बलगहनो


वयनामि वैष्णवान् रक्षोहणोवो वलगहनो वस्तृणामिब्वैष्णवान्


रक्षोहणौवां वलहना उपदधामि वैष्णवी रक्षोहणौ वां बलगहनौ


पर्य्यहामिवैष्णवी वैष्णवमसि वैष्णवास्थ ॥


विनायकाविघ्नकरामहोग्रा यज्ञद्विषो ये पिसितासनश्च ।


सिद्धार्थकैव्रजसमाकल्पैः मया निरस्तास्वगृहं प्रयान्तु ॥


अथ दिक्पूजनम् 


ॐ पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभराग्निं । पुरि


ष्यमङ्गिरस्वदच्छेमोरिनं पुरीष्यमङ्गिरस्वद्भरिष्यामः ॥ इति पूर्वे


ॐ अग्निश्च पृथिवी च सन्नते ते मे सन्तामदो


वायुश्चान्तरिक्षञ्च सन्नते ते मे सन्तामद आदित्यश्चद्यौश्च


सन्नते ते मे सन्तामद आपश्च वरुणश्च सन्नते ते मे


सन्तामदः सप्तस यूँ सदोऽअष्टमी भूत साधनी ।सकामाँर


ऽअध्वनस्कुरु संज्ञास्तु मे मुना ॥ इति दक्षिणे


ॐ वायो येते सहस्रिणो रथासस्तेभिरागहि । नियुत्वान्त्सोमपीतये । इति पश्चिमे- तत उत्तरे


ॐ सोमो धेनु गँ सोमो अर्वन्तमासु [ सोमो वीरकर्मण्यन्ददाति ।सादन्यंविदत्त्थ्य गूं सभेयम्पितृश्रवणं योददाशदस्मै ॥


।२


ॐ अग्निदूतं पुरोदधे हव्यवाहमुपब्रुवे । देवाँऽआशादयादिह ॥ इत्याग्नय


ॐ कयानश्चित्र आभूवदूती सदाबृद्धः सखा । कयाश


चिष्टयावृता । इति नैऋते


ॐ वायुरनिलममृतमथेदं भस्मान्त यूँ शरीरम् । क्रतोस्मर


क्लिवेस्मर कृत गुं स्मर ॥


इति वायवे


ॐ ईशावाश्यमिद [ सर्व यत्किञ्च जगत्यां जगत् ।


तेनत्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्ध् ॥ इतीशाने पूजयित्वा


त्रिभिर्मन्त्रैः मध्ये पूजयेत्


ॐ सूर्यरस्मिर्हरिकेशः पुरस्तात् सविता ज्योतिरुद याँ२अजस्रम् । तस्य पूषा प्रसवेयाति विद्वान्त्संपश्यन् विश्वाभुवनानि


गोपाः ॥


ॐ प्रजापतेनत्वदेतान्यन्योविश्वारूपाणि परिता बभूव


य्यत्त्कामास्ते जुहुमस्तन्नोऽअस्तुवय गू" स्यामपतयोरयीणाम् ॥


ॐ सदसस्पतिमद्भुतं प्रियमिन्द्रस्यकाम्यम् । सनिं मे


धामयासिष गुँ स्वाहा ॥


अथभूपूजनम् 


ततः तण्डुलचूर्णेन मण्डले ऊर्ध्ववक्त्रामैशान्ये न्यस्तमौलिका


नैऋते न्यस्तपादां भूमि तालमात्रामालिख्य तत्र तण्डुलोपरि सप्तदर्भनिर्मितं


कूचं निक्षिप्य विनियोग पूर्वकं पीताक्षतैः भूमिमावाह्य पूजयेत्


ॐ भूरसित्यस्य प्रजापतिऋषि: प्रस्तारपंक्तिश्छन्दः भूमिदेवता भूमिपूजने विनियोगः ।


ॐ भूरसिभूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्यहवनपद्धति


धीं । पृथिवीं यच्छपृथिवींन्द यूँ ह पृथिवींम्माहि यूँ सीः ॥


आगच्छ सर्वकल्याणि बसुधे लोकधारिणी।


पृथिवि ब्रह्मदत्तासि काश्यपे नाभिवन्दिते ॥


भूमिमावायाम्यद्य धारिणी सर्वदेहि्।


सर्वभूतप्रतिष्ठाञ्च क्षितिक्षोणीसरस्वतीम् ॥


एहि मे वसुधे देवि वरदे भूतभाविनि ।


सर्वाश्रये महाभागे देवबद्भयहारिणी ॥


भूमौ दण्डवत्प्रणमेत्


ॐ उद्धृतासि वराहेण कृष्णेन शतवाहुना ।द्रंष्ट्रागैर्लीलया


देवि यज्ञार्थं प्रणमाम्यहम् ॥


तत: भूमौ जानुनिपातयित्वाष्टाङ्गमयं दद्यात्


ॐ ब्रह्मणानिर्मिते देवि विष्णुना शङ्करेण च ।


पार्वत्या चैव गायत्र्या स्कन्दवैश्रवणेन च ।


यमेनपूजिते देवि धर्मस्य विजिगीषया ।


सौभाग्यं देहि पुत्राँश्च धनं रूपं च पूजिता।


पृथिवि देहि मे पुष्टिं त्वयि सर्व प्रतिष्ठितम् ॥


गृहाणाध्यमिमं देवि सर्वकामाश्च देहि मे ॥


पञ्चोपचारपूजां कुर्यात्-


ॐ भू भूम्यै अध्यं समर्पयामि ।


ॐ पृ पृथिव्यै पाद्यं समर्पयामि ।


ॐ अं अचलायै


आचमनं समर्पयामि।


ॐ सं सर्वधात्र्यै स्नानं समर्पयामि


ॐ अं अनन्तायै नैवेद्यं समर्पयामि। ततः बद्धाञ्जलि:प्रार्थयेत्उपचारानिमाँस्तुभ्यं ददामि परमेश्वरि।


भक्त्या गृहाण देवेशि त्वामहं शरणं गतः ॥


अथ२६


समलहत्य


हवनपक्ति


तत: फललाजदधिसक्तनां चतुरः पिण्डान् कृत्वा गन्धादिभिः


वंशपात्रे घृतदीपसहितं प्रतिष्ठाप्यभो भूदेवि समस्तपरिवारसहिता इमं बलिं गृहाण गृहीत्वा


च मम शान्तिकी पुष्टि कीं वरदा भव ॥ इति भूमये बलि


प्रदाय पुष्पजलाक्षतानादाय भूमौ निक्षिप्य प्रार्थयेत्देशस्वामि पुरस्वामि गृहस्वामि परिग्रहे ।


मनुष्य धन हस्त्यश्व पशुवृद्धिकरी भव ॥


मेदिनिलोकमातरुव्य महाशैलशिलाधरायै।


धारिणि लोकधात्र्यै जगत्प्रतिष्ठे वसुधे ोस्तु ते।


अथ वराहपूजनम् 


ॐ बराह इति मन्त्रस्य प्रजापतिऋषिः अनुष्टुप्छन्दः


वराहो देवता बराह पूजने विनियोगः ।


ॐ वराहवः स्वतपसो विद्युन्महसो धूपय: श्वापयो गृह


मेधाश्चेत्येमे ये चेमे अशिमि विद्विषः ।।


देवमावाहयाम्यद्य नृवराहं महाबलम् ।


बालेन्दु तुल्यद्रष्ट्राग्रलीलोद्धृतवसुन्धराम् ॥


एहि मे देवदेवेश बराहामित विक्रम ।


:


निरस्ताशेषदैत्येन्द्र दीनभक्तजनप्रिय ॥ प्रार्थयेत्द्रंष्ट्राग्रेणोद्धृता गौः उदधिपरिवृता पर्वतैनिन्नगाभिः


साकं मृत्पिण्डत्प्राक् बृहदुरुवपुषानन्तरूपेण येन ।


सोयं सर्वासुरारिर्मुरनरकदशास्यन्तकृत् सर्वसंस्थः


कृष्णोविष्णुःसुरेशो नुदतुममरिपूनादि देवो वराहः ॥


अथ अनन्तपूज्हवनपद्धतिः


तन्मित्रस्येति मन्त्रस्यकुत्सऋषि:त्रिष्टुप्छन्दरनन्तो


देवता- नन्तपूजने विनियोगः ।


ॐ तन्मित्रस्य वरुणस्याभिचक्षेसूर्यो रूपट्टणुते द्योरुपस्थे


। अनन्तमन्य द्रुसदस्य पाजः कृष्णमन्यद्धरित: सम्भरन्ति ।


आवाहयिष्ये वरदमनन्तं दीप्ततेजसम् ।


फणावलिगताशीर्ष महीमण्डलधारिणम् ॥


एयनन्त महाभाग शेषाहे धरणीधर ।


शशाङ्कशतसंकाश नीलाम्बरपरीवृतः ॥ इत्याबाह्यााद्युपचारैः


संपूज्य बद्धाञ्जलि: प्रार्थयेत्ोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे ।


सहस्रनाम्ने पुरुषाय शाश्वते सहसकोटीयुगधारिणे ॥


अथकूर्मपूज्


कूर्मस्त इति सौचिकोग्निऋषिः जगतीछन्द: कूर्मो देवता


कूर्मपूजने विनियोगः।


ॐ कूर्मस्त आयुरञ्जरं यदग्ने यथा युक्तोजातवेदो


नरिष्याः । अथावहासि सुमनस्यमानो भागं देवेभ्यो हविष:


सुजातः ।


कूर्ममावाहयाम्यद्य धृतमन्दर पर्वतम् ।


दुनिरीक्ष्यातिगम्भीरमहासलिलगोचरम् ॥


एहिकूर्म महाभाग सुधोत्पत्तिकराच्युत ।


मन्दराचल संघर्ष क्षणकण्ड्यनोत्सव ॥


इत्यावह्याादिभिः संपूज्य प्रार्थयेत्तुभ्यं स्क्रियां कूर्म कूर्मरूपाय वेधसे ।


धारयन्राद्रिञ्च विबुधानन्ददायिने ।हवलयक्ति


विल्यामतार्थमथिते महाब्धौ देवासुरैर्वासुकिमन्दराभ्याम् ।


मज्जन्तमब्धौ धृतमद्विमङ्गे त कुर्मरूप प्रणमामि भक्त्या ॥


इति संपूज्य प्रणम्य पूर्वे दीप प्रज्वाल्य पूजयेत्अथ दीपपूज्


ॐ पृष्टोदिविपृष्टो अग्निः पृथव्यापृष्टोविश्वा ओषधीराविवेश।


वैश्वानरः सहसापृष्टो अग्निः सनो दिवापरिषस्पातु नक्तम् ।


ॐ स्थिरोभव विड्वङ्ग आशुर्भववाज्यर्वन् । पृथुर्भव


सुखदस्त्वमग्नेः पुरीषवाहणः ॥


ॐ कर्मसाक्षिणे दीपनारायणाय


आवाहयामि स्थापयामि पूजयामि । इति प्रतिज्ञाय अयादिसर्वोपचारैः संपूज्य प्रार्थयेत्ोस्त्वनन्ताय सहसमूर्तये सहस्रपादाक्षिशिरोरुवावे ।




सहसनाम्नेपुरुषाय शाश्वते सहसकोटीयुगधारिणे ॥


अथ ऐशान्ये प्रधानकलशपूज्


स्वणंवारजतं वापि ताम्रमृण्मयमेव वा


अकालमव्रणं चैवसर्वलक्षण संयुतम् ।


पञ्चाशाडुलवैफुल्यमुत्सेधःषोडशाडुलः ।


द्वादशाङ्गुलकम्मूलम्मुखमष्टाङ्गुलन्तथा ॥ ईशाने सुवणादिनिर्मितौ


द्वौ घटौ समलड़त्वा संस्थाप्यघटाधारं भूमि प्रार्थयेत्


ॐ भूमिभूम्ना द्यौर्वरिणान्तरिक्षं महीत्वा। उपस्थेते


देव्यदितेग्निमन्नादमन्नाद्याया दधे ॥ धान्यास्तरणम्


ॐ धानावन्तङ्करम्भिणमपूपवन्तमुकथि् । इन्द्र


प्रातर्जुषस्वनः । कलशस्थाप्


ॐ कुम्भोवनिष्टुजनिता शचीभिर्यस्म्मिन्नग्रेयोन्याङ्गों अन्तः ।हवनपक्ति


प्लाशिय॑क्तशतधार उत्सो बुहेनकुम्भी स्वधा म्पितृभ्यः ।


कलशेजलपूरणम्


ॐ अपो देवीरुपवये यत्र गावः पिबन्ति नः । सिन्धुभ्यः


कत्व यूँ हविः । कलशदृढीकरणम्


ॐ स्थिरोभव वीड्वङ्ग आशु व वाज्यर्वन् । पृथुर्भवसुखदस्त्वमग्ने: पुरीषवाहणः ॥ पञ्चपल्लवनिक्षेप:


ॐ अश्वत्थेवोनिषदनं पणेवोवसतिष्कृता । गोभाजऽइकिला


सथयत्सनवथपूरुषम् । कुशकूर्चनिक्षेप:


ॐ पवित्रन्ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि


विश्वतः । अतप्ततनुर्न तदामो अस्नुते श्रृतास इवहंतस्तत्


समासते । दूर्वानिक्षेप:


ॐ सहस्रपरमा देवी शतमूला शताङ्कुरा ।


सर्व हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ॥ फलप्रक्षेपः


ॐ या: फलिनीर्या अफला अपुष्पायाश्च पुष्पिणी। बृहस्पति


प्प्रसूतास्तानो मुञ्चन्त्व यूँ हसः ॥ सर्वोषधी निक्षेप:


ॐ या ओषधी: पूर्वाजातादेवेब्भ्यस्त्रियुगं पुरा। मनैनुवभ्रूणा मह यूँ शतन्धामानि सप्तच ॥ पञ्चरत्नप्रक्षेपः


ॐ परिवाजपति: कविरग्निर्हव्यान्यकमीत् । दधद्बत्नानिदाशुषे ॥ गन्धनिक्षेप:


ॐ गन्धद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम् ।ईश्वरी


सर्वभूतानां तामिहोपह्वये श्रियम् ॥ सप्त मृत्तिकानिक्षेप:


ॐ मृत्तिके प्रतिष्ठितं सर्व तन्मेनिणुद मृत्तिके। त्वयाहतेन


पापेन गच्छामि परमां गतिम् ॥ पूर्णपात्रस्थाप्रावनपक्ति


ॐ पूर्णमदः पूर्णमिव पूर्णात्पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय


पूर्णमेवावशिष्यते ॥ श्रीफलस्थाप् -


ॐ आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथ


विल्ल्वः । तस्य फलानि तपसानुदन्तु मायान्तरायाश्च वाया,अलक्ष्मीः । कलशे वस्त्रवेष्ट्


ॐ सुजातो ज्योतिषासहशर्मवरूथमासदत्स्वः ।वासो अग्ने


विस्वरूप D सम्व्ययस्वविभावसो ॥ ततः प्रधान कलशस्य चतुर्दिक्षु


चतुरोवेदानावात्यपूजयेत् । पूर्वे ऋग्वेद


ॐ ऋग्वेदाय ऋग्वेद आवाहयमि स्थापयामि पूजयामि ।


ॐ अग्निमीडे पुरोहित यज्ञस्य देवमृत्विजम् । होतार


रत्नधातमम् ॥ दक्षिणे यजुर्वेदम्-


ॐ यजुर्वेदाय यजुर्वेदम्


आवाहयामि स्थापयामि पूजयामि ।


ॐ इषेत्वोर्जेत्वा वायवस्थदेवोव: सविताप्प्रार्पयतुश्श्रेष्ठतमाय कर्मण आप्यायद्भवमघ्न्या इन्द्राय भागं प्रजावतीरीवा अयक्ष्मामावस्त्तेन ईशतमाघस यूँ सोद्धवा अस्मिन्गोपतौ


स्यातब वीर्यजमानस्य पशून्पाहि । पश्चिमे सामवेदम्-



सामवेदाय सामवेदम् आवाहयामिस्थापयामि पूजयामि


ॐ अग्न आयाहि वीतये गृणानो हव्य दातये। निहोतासत्सिवर्हिषि ॥ उत्तरे अथर्ववेदम्


ॐ अथर्ववेदाय


अथर्ववेद आवाहयामि स्थापयामि पूजयामि ।


ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभि


सवन्तुनः ।


ॐ चतुभ्यॊवेदेभ्यो सर्वोपचारान् समर्पयामि ।


कलश प्रतिष्ठाहवनपक्तिः


ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनो


त्वरिष्टं यज्ञ गू समिमं दधातु । विश्वे देवास इहमादयन्तामों


प्रतिष्ठ । एषवै प्रतिष्ठा नाम यज्ञो यत्रैतेन यज्ञेन यजन्तेसर्वमेव


प्रतिष्ठितं भवति । इति पीताक्षतैः कलश प्रतिष्ठां कुर्यात्कलश प्रार्थना


देवदानवसंवाधे मथ्यमाने महोदधौ ।


उत्पन्नोसि तदा कुम्भविधृतो विष्णुना स्वयम् ।


त्वत्तोये सर्वतीर्थानि देवा सर्वे त्वयि स्थिताः ।


अदित्यावसवोरुद्राविश्वेदेवाः सपैतृकाः।


त्वयि तिष्ठन्ति सर्वेपि यत कामफलप्रदाः ।


त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव


सान्निध्यं कुरु देवेश प्रसन्नो भव सर्वदा


अथवरुणपूजनम् 


द्वयोर्मध्ये एकस्मिन् कलशे पीताक्षतैर्वरुणमावात्य पूजयेत्


ॐ इमं मे वरुणश्रुधीहवमद्याचमृडय । त्वामवस्युराचके ।


ॐ तत्वायामि ब्रह्मणावन्दमानस्तदाशास्ते यजमानो हविर्भिः।


अहेडमानो वरुणेहबोध्युरुष यूँ समान आयुः प्रमोषीः ॥



वरुणाय साङ्गं सपरिवारं सशक्तिकं वरुणम् आवाहयामि


स्थापयामि पूजयामि ॥ इत्यावाह्य सर्वोपचारैः संपूज्य प्रणम्य प्रार्थयेत्त्वत्प्रसादादिमं यज्ञं कर्तुमीहेजलोद्भव ।


सान्निध्यं कुरुदेवेश प्रसन्नो भवसर्वदा ॥


ो स्ते स्फटिकप्रभाय सुश्वेतहाराय सुमङ्गलाय ।


सुपाशहस्ताय झषासनाय जलाधिनाथाय ो स्ते ।२


हवनपक्ति


अथ ब्राह्मणवरणम्


पूगीफलवस्त्रद्रव्यमाभरणादिकमादाय सोर्ध्वपुण्डःसन्पूर्वाभिमुखो


भूत्वा प्रत्यङ्मुखान्ब्राह्मणान् सोर्ध्वपुण्डानुपवेश्य वरणं कर्यात्हरिः


ॐ तत्सत्


ॐविष्णर्विष्णुर्विष्णुः अद्य श्रीमद्भगबतो महापुरुषस्यविष्णोराज्ञया प्रवर्तमानस्य परार्धद्वयजीविनो


ब्रह्मणो द्वितीयेपरार्धेएकपकञ्चाशत्तमेवर्षे प्रथममासे प्रथमपक्षे


प्रथमदिवसे दिनस्यद्वितीयेयामे तृतीयेमहूर्ते अष्टमे श्वेतवार


हकल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे


कलिप्रथमचरणे श्रीमद्रामानुज मुनि प्रादुर्भावा द्वर्तमाने अमुक


संवत्सरे श्रीमन्नृपतिविक्रमार्क- राज्याद्वा अमुकायने अमुक


अमुकमासे अमुकपक्षे अमुकतिथौ अमुकनक्षत्रे अमुकयोगे अमुक


करणे अमुकराशि स्थिते श्रीसूर्ये अमुकराशिस्थिते चन्द्रे अमुक


राशिस्थिते देवगुरौ शेषेषुग्रहेषु यथा यथास्थानस्थितेषु सत्सु एवं


गुणगण विशेषेण विशिष्टायां शुभ पुण्यतिथौ अमुकगोत्रोत्पन्न


अमुकशी (वर्मागुप्तो दासोह) भगवदाज्ञया भगवन्मुखोल्लासार्थ


मम अमुककर्मणो निर्विघ्न परिसमाप्त्यर्थ विक्सेनादिपूजन पूर्वक


अमुककर्मणि कृताकृतावेक्षण रूप ब्रह्मकर्मकर्तुम् अमुकामुकगोत्रान् अमुकामुकशर्मणो ब्राह्मणानेभिर्द्रव्यैः तत्तत्कर्मकरणार्थमहं वृणे । ब्राह्मणाश्च वृतास्म इति ब्रूयुः ।


अथ पुण्याहवाचनम्  


हेमाद्रि संभवंकुम्भं मन्त्राद्भिः क्षालितान्तरम् ।


चन्दनागरु कर्पूर धूपितं शोभनाकृतिम् ।।


आवेष्ठिताङ्गं नीरन्धं तन्तुना त्रिगुणात्मना ।हवनपद्धक्ति


अर्चितं गन्धपुष्पाद्यैः कूर्चासन समन्वितम् ॥


नारिकेलयुतं पञ्चपल्लवैः समलङ्कृतम् ।


नवरत्नोदकं मन्त्रीस्थापयेत्तारमुच्चरन् ॥


आग्नयकोणे एक कलशं पुण्याहवाचनार्थे समलत्वा संस्थाप्य


चतुरो ब्राह्मणान् दर्भहस्तान् पुरतोपवेश्यार्चयेत्यजमानः पुष्पाणिपान्तु विप्राः सौमनस्यमस्तु । यजमानः


अक्षतापान्तु विप्रा अरिष्टमक्षतं चास्तु । यजमान: गन्धाः पान्तु


विप्राः सौमङ्गल्यमस्तु । यजमानः सफलताम्बूलं पातु विप्राः ऐश्वर्यमस्तु


यजमानः दक्षिणा: पान्तु विप्राः बहुदेयञ्चास्तु । यजमानः भवद्भिरनुज्ञातः पुण्याहं वाचयिष्ये विप्रा: वाच्यताम् ।


हस्ते हिरण्याक्षतोदकमादाय पूर्वोक्तप्रकारेण देशकालादीन्


संकीर्त्य भगवदाज्ञया भगवत्प्रीत्यर्थ यागोपकरण गृह शरीरादिशुद्ध्यर्थ पुण्याहवाचहङ्करिष्यामि इति सङ्कल्प्य जानुनि भूमौ निपात्य


अञ्जलीं वंद्ध्वा प्रार्थयेत्व्रतजपतपःस्वाध्यायक्रतुदयादानदमनियमासम्पन्नानां तत्र


भवताम् ब्राह्मणानाम् मन: समाधीयताम् विप्राः समाहितमनसः


स्म । यजमानः प्रसीदन्तु भवन्तः विप्राः प्रसन्नास्मः । यजमान:


भवद्भिरनुज्ञातः पुण्याहवाचनकरिष्ये विप्राः वाच्यताम् ।


तत उदककुम्भं सव्यहस्तेनिधाय दक्षिणहस्तेनपिधाय प्रार्थयेत्यजमानः भो ब्राह्मणा अस्य मम अमुक कर्मणः पुण्याहं भवन्तो


ब्रुवन्तु विप्राः


ॐ पुण्याहमस्तु ततः कुशहस्तैश्चतुर्भिविप्रैः सह


पुण्याहकलशमभिमन्वयेत् । प्रथम वरुणसूक्तपवमानसूक्ताभ्यामभिमन्त्र्य


पाञ्चरात्रागममन्त्रैरभिमन्त्रयेत्..


हवनपक्ति


वरुणसूक्तम्


ॐ हिरण्यवर्णाःशुचयःपावकायासुजात: सवितायास्वग्निः।


याऽअग्निं गर्भन्दधिरेसुवर्णाःतान आपःश गँ स्योना भवन्तु ॥


यासा गुँ राजावरुणोयातिमध्ये सत्यानृते अबपश्यञ्जनानाम् ।


या अग्निं गर्भन्दधिरे सुवर्णास्तान आपःश गुँ स्योना भवन्तु ॥


यासान्देवादिवि कृण्वन्तिभक्षं या अन्तरिक्षे बहुधा भवन्ति ।


या अग्निं गर्भन्दधिरे सुवर्णास्तान आपः श गुँ स्योना भवन्तु ॥


ॐ शिवेन मा चक्षुषापश्यतापःशिवयातन्वोपस्पृश तत्वञ्चमे।


घृतश्चुतः शुचयो याः पावकास्तान आपः श गुँ योना भवन्तु ॥


ॐ आपोहिष्ठामयोभुवस्तान उज्जें दधातन ।महेरणायचक्षसे ॥


ॐ योवः शिवतमोरसस्तस्यभाजयतेहनः ।उशतीरिवमातरः॥


ॐ तस्माऽअरङ्गमामवोयस्यक्षयाजिन्वथ । आपोजनयथाचनः ॥


ॐ चित्पतिा पुनातु वाक्पतिर्मापुनातु देवो मां सबिता


पुनात्वच्छिद्रेण पवित्रेणसूर्यस्यरस्मिभिः । तस्यते पवित्रपते


पवित्रपूतस्य यत्कामः पुनेतच्छकेयम् ॥ ततः पवमानसूक्तेनाभिमन्त्रयेत्पवमानसूक्तम्


ॐ पवमानस्सुवर्जन:पवित्रेण विचर्षणिः । य: पोतास पुनातु


माम् ॥ पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।विश्वेदेवाः


पुनीत मा जातवेदः पुनीहि माम्॥ पावमानी: स्वस्त्ययनी: सुदुघाहि


घृतश्च्युतः । ऋषिभिः सम्भृतो रसो ब्राह्मणेष्वमृतं हितम् ॥


पावमानिर्दिशन्तुन इमं लोक अथोऽअमुम् । कामान्समर्धयन्तु नो


देवीदेवं समाहिता ॥ येन देवाः पवित्रेण आत्मानं पुनते सदा ।


.. ५


तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ॥ प्राजापत्यं पवित्र


शतोद्याम यूँ हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीहि


मे ॥ इन्द्रः पुनीति: सहमा पुनातु सोमः स्वस्त्या वरुण: समीच्या।


यमो राजा प्रमृणाभिः पुनातु मा जातवेदामूर्जयन्त्या पुनातु ।


यम्मे गर्भे वसतः पापमुग्रं यज्जायमानस्य च किञ्चिदन्यत् ।


जातस्य यश्चापि च वर्धतो मे तत्पावमानीभिरहं पुनामि ॥


ब्रम वधात् सुरापानात् स्वर्णस्त्येयाद् वृषलीमैथुनसङ्गमात् । गुरो


दाराधिगमाच्च तत्पाबमानीभिरहं पुनामि ॥ दुर्यष्टं दुरधीतं पापं


यच्चाज्ञानकृतोकृतम्। अयाजिताश्चासंयाज्यास्तत्पावमानीभिरहं


पुनामि ॥ पावमानीः स्वस्त्ययनीर्याभिर्गच्छन्ति नान्द्। पुण्याश्च


भक्ष्याभक्षयत्यमृतत्वञ्च गच्छति ॥ पावमानी: पितॄन्देवान्ध्यायेद्यश्च


सरस्वतीम् । पितृस्तस्योपवर्तेत क्षीरं सर्पिर्मधूदकम् ॥ पावमानं


परब्रह्म शुक्रज्योतिः सनात् । ऋषींस्तस्योपतिष्टेत क्षीरं


सर्पिमधूदकम्॥ पावमानं परब्रह्म ये पठन्ति मनीषिणः । सप्तजन्म


भवेद्विप्रो धनाढ्यो बेदपारगः ॥पाञ्चरात्रागममन्त्रैरभिमन्त्रगेत्पाञ्चरात्रागममन्त्राः


ॐ द:स्पृशन्तु कलशं ब्राह्मणैः सह देशिकः ।


ततश्च शुद्धिमन्त्राँस्तु पठेदेवं समाहितः ॥॥


शुद्धयेस्तु परो देवो वासुदेवोऽस्तु शुद्धये ।


शङ्कर्षणः शुद्धये ऽस्तु प्रद्युम्नश्चास्तु शुद्धये ॥२॥


शुद्धये स्त्वनिरुद्धोऽपि केशवश्चास्तु शुद्धये ।


नारायणोऽस्तु विश्वेश शुद्धये सर्वकर्मणाम् ॥॥


शुद्धये माधवचास्तु सर्वलोक हितेरतः।


।२६


गोविन्दः शुद्धयेचास्तु परमात्मा सनातनः ॥॥


शुद्धये विष्णुरस्त्वाद्य शुद्धये मधुसूदनः ।


सर्वलोकहितो देवः शुद्धयेऽस्तु त्रिविक्रमः ॥५॥


वामनः शुद्धयेचास्तु श्रीधरोद्यास्तु शुद्धये ।


शुद्धयेऽस्तु हृषीकेशः पद्मनाभोऽस्तु शुद्धये ॥६॥


सदा दामोदरो देवः शुद्धयेऽस्तु जगत्पतिः ।


शुद्धये पद्मनाभोऽस्तु शुद्धयेऽस्तु सदा ध्रुवः ॥६॥


अनन्तः शुद्धये चास्तु शक्त्यात्मा चास्तु शुद्धये ।


सर्वकर्मसु चैवास्तु शुद्धये मधुसूदनः ॥॥


सदा विद्याधिदेवोऽस्तु शुद्धये कपिलस्तथा ।


शुद्धये विश्वरूपोऽस्तु शुद्धयेऽस्तु विहङ्गमः ॥८॥


कोडात्मा शुद्धयेश्चास्तु शुद्धये वडवानलः ।


शुद्धयेऽस्तु सदा धर्म चास्तु वागीश्वरस्तथा ॥९॥


देव एकार्णवशयः शुद्धयेऽस्तु निरन्तरम् ।


शुद्धयेऽस्तु सदा देवः कूर्मः पातालधारकः ॥०॥


वाराहः शुद्धयेचास्तु नारसिंहोऽस्तु शुद्धये ।


अमृताहरणञ्चास्तु शुद्धये सर्वकर्मणाम् ॥॥


श्रीपतिः शुद्धये चास्तु शान्तात्मा चास्तु शुद्धये ।


शुद्धये राहुजिच्चास्तु कालनेमिघ्न एव च ॥२॥


पारिजातहरश्चास्तु वामनश्चास्तु शुद्धये ।


सर्वत्र शुद्धयेचास्तु दत्तत्रेयो महाप्रभुः ॥॥


न्यग्रोधशायी भगवान् शुद्धये चास्तु सर्वदा ।


एकश्रृङ्गतनुश्चास्तु वामनश्चास्तु शुद्धये ॥ ॥


त्रिविक्रमः शुद्धयेऽस्तु शुद्धयेस्तु नरस्सदा ।


हवनपति


नारायणः शुद्धयेऽस्तु हरिःकृष्णश्च शुद्धये ॥५ ॥


ज्वलत्परशुधृग्राम: शुद्धयेऽस्तु धनुर्धरः ।


रामश्च शुद्धये चास्तु वेदविद्भगवाँस्तथा ॥६॥


शुद्धयेऽस्तु सदा कल्की सर्वदोषक्षयरः।


शुद्धयेऽस्तु सदादेवः पातालशयनः प्रभुः ॥॥


शुद्धये सन्तु सर्वेषां सर्वे सर्वत्र सर्वदा।


एते सर्वे सदा देवाः शान्तये सन्तु पूजिताः ॥८ ॥


ऋद्धये पुष्टये सन्तु सिद्धये भक्तयेऽपि च ।


शिवाय मुक्तये सन्तु वृद्धये सर्वकर्मणाम् ॥९॥


मन्त्राणां देशिकानाञ्च स्थानानामपि सर्वदा ।


पुत्रमित्रकलत्राणां दासीदासगवामपि ॥२०॥


वेदशास्त्रागमादीनां व्रतानामिष्टसम्पदाम् ।


मनोरथानां सर्वेषां हितानां सन्तु सर्वदा ॥२॥


आयुरारोग्यमेधानां धनधान्यादिसम्पदाम्।


पुण्यानामणिमादीनां गुणानां श्रेयसामपि ॥२ ॥


राज्ञो जनपदस्यापि यजमानस्य मन्त्रिणाम्।


वैष्णवानां विशेषेण परत्र हितमिच्छताम् ॥२॥


पञ्चकालविशुद्धानां सत्वस्थानां शुभात्मनाम् ।


स्वस्त्यस्तु च शिवञ्चास्तु शुभंचास्तु पुनः पुनः ॥२ ॥


अविघ्शिवञ्चास्तु दीर्घमायुष्यमस्तु वै ।


समाहितम्मनश्चास्तु सम्पदश्चोत्तरोत्तरम् ॥२५॥


पुण्याहं शुद्धयेचास्तु वासुदेवादि मूर्तयः ।


शङ्खचक्रगदापद्मयुक्तः सर्वेश्वरेश्वरः।।२६ ॥


प्रीयतां भगवान्देवो लागली प्रीयतां सदा ।८


हवनपक्ति


प्रद्युम्न प्रीयतां नित्यमनिरद्धः सुरेश्वरः॥२॥


नारायणः सुरेशोपि कर्मणां पूरुणाय च ।


न्यूनाधिकानां शान्त्यर्थ प्रीयतां प्रीयतां विभुः ॥


पुण्याहं स्वस्ति ऋद्धिं च संवाच्य सहितो द्विजैः।


आत्मानं प्रोक्षयेत् पश्चाद्यागोप करणानि च ॥


येन देवा पवित्रेणेत्यादि मन्त्रान्पठन्गुरुः ।


एवं सर्वेषु यागेषु कुर्यात्पुण्याहवाच् ॥


इति पुण्याहं वाचयित्वातज्जलेनामपल्लवयुक्तेन कुशकूर्चेनात्मान


यागोपकरणानि गृहादिकञ्च घण्टावादनपूर्वकम्प्रोक्षयेत्


ॐ येन देवाः पवित्रेण आत्मानं पुनते सदा ।


तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ।


अथ वास्तुसूक्तम्


ॐ वास्तोष्पते प्रतिजानीयस्मान्स्वावेशो अीवो भवानः


। यत्वेमहे प्रतितन्नोजुषस्व शन्नोभव द्विपदे संचतुष्पदे


ॐ वास्तोष्पते प्रतरणोन एधि गयस्फानो गोभिरश्वेभिरि


न्दो। अजरासस्ते सख्येस्याम पितेव पूत्रान्प्रतितन्नोजुषस्व ॥


ॐ वास्तोष्पते शग्मया संसदाते सक्षीमहिरण्मयगातुमत्या । पाहि क्षेम उतयोगेवरन्नो यूयं पात स्वस्तिभिः


सदानः ॥


ॐ अमीबहावास्तोष्पते विश्वारूपाण्याविशन् सखासु


सेव एधिनः शन्नो भव द्विपदे शञ्चतुष्पदे । इति मन्त्रैः सर्वतः


प्रोक्ष्ययित्वाब्राह्मणानभ्यर्च्य वेदादिपारायणे नियोजयेत्अथविक्सेनपूज्


विश्वकर्मन्नितिसूक्तस्य शासऋषिः त्रिष्टुप्छन्दोविश्वकर्मा९


हवनपक्ति


विश्वक्सेनो देवताविश्वक्सेन पूजने विनियोगः ।


ॐ विश्वकर्मन्हविषावावृधान: स्वयंयजस्वपृथिवी मुतद्याम्।


मुह्यन्त्वन्ये अभितः सपत्ना इहास्माकं मघवासूरिरस्तु ।


ॐ वाचस्पतिं विश्वकर्माणमूतये मनो जुवं वाजे अद्याहुवेम ।


सनोविश्वानि हवनानि जोषद्विश्वशं भरवशे साधुका ॥


ॐ विश्वकर्मन्हविषा बर्द्धनेन त्रातारमिन्द्रमकृणोरबद्ध्यम् ।


तस्मै विशः समन्तपूर्वीरयमुग्रो विहव्यो यथासत् ॥ पत्रपुटके


तण्डुलोपरि सप्तदर्भमयं कूचंम् निक्षिप्य तत्कर्चे विष्वक्सेनं पूजयेत्आवाहयामि सेनेशं सर्वविघ्नविनाशकम् ।


सूत्रवत्यासमेतञ्च ब्रह्माण्डपरिपालकम् ।


ॐ सूत्रवतीसहिताय श्रीमते विश्वक्सेनाय सूत्रवती


सहितं श्रीमन्तं विष्वक्सेावाहयामिस्थापयामि पजयामि ।


ॐ सूत्रवतीसहिताय श्रीमते विश्वक्सेनाय ॥ हस्तयोरयं


समर्पयामि पादयोः पाद्यं मुखे आचमनीयं वस्त्रोपवीते गन्धं पुष्पं धूपं


दीपं नैवेद्यं सफलताम्बूलं दक्षिणां प्रदक्षिणां स्कारं समर्पयामि


इति संपूज्य प्रार्थयेत्


ॐ विष्वक्सेनाय विद्महे वेत्रहस्ताय धीमहि तन्नोसेनेश


प्रचोदयात् । ततो विश्वक्सेनस्याष्टदिक्षु तत्पार्षदानाग्नेय नैऋत्य


वायव्येशान पूर्व दक्षिण पश्चिमोत्तर क्रमेणावाह्यपूजयेत्


ॐ गं गजाननाय गजानावाह्यामि स्थापयामि पूजयामि


ॐ जं जयत्सेनाय जयत्सेावाह्यामि स्थापयामि पूजयामि


ॐ हं हरिमुखायहरिमुखमावाहयामि स्थापयामि पूजयामि


ॐ कं कालप्रकृतयेःकालप्रकृतिमावाहयामि स्थापयामि पजयामि


ॐ वि विनायकाय: विनायकमावाह्यामि स्थापयामि पूजयामि


ॐ बं बलायबलमावाहयामि स्थापयामि पूजयामि ।


ॐ प्र प्रबलायप्रबलमावाहयामि स्थापयामि पूजयामि ।


ॐ विं विघ्नेशाय विघ्नेशमावाहयामि स्थापयामि पूजयामि


ॐ ो गणेभ्यो गणपतिभ्यश्चवो ो ो व्रातेभ्यो


व्रातपतिभ्यश्च वो ो ो गृत्सेभ्यो गृत्सपतिभ्यश्चवो ो


ो विरूपेभ्यो विश्वरूपेभ्यश्च वो ो सेनाभ्यः ॥


तत्तन्मूलमन्त्रेणावा यााद्युपचारैः संपूज्याञ्जलिं वध्वा प्रार्थयेत्


ॐ विघातं विघ्नानां विदधति गजास्य प्रभृतयः


सदस्या गीर्वाण प्रवरप्रणुता यस्य शततम् ।


रमाभर्तुः सेवा प्रणयनपरो यश्च सततं


सविष्वक्सेनो मे वितरतु मनोवाञ्छ्तिमदः ॥


ॐ यस्य द्विरदवक्राद्या शासने स्थिरवृत्तयः ।


स मे वैकुण्ठसेनानि भयात्सर्वत्र विघ्नहा ॥


विदधतु सुखं विष्वक्सेनस्य ते प्रथमे भटाः


गजमुखजयत्सेनौ कालावसिंहमुखौ च नः ।


जगति भजतां तत्तत्प्रत्युहतूलदवानलाः


दिशिदिशि दिवारानं श्रीयज्ञपालनतत्पराः ॥ इति सपविारं विष्वक्सेनं संपूज्य प्रणम्य भगवदाराधनार्थे संहारन्यासं कुर्यात्संहारन्यासः


ॐ लां :पराय सर्वात्मने नारायणाय इति पादयोन्यसेत्


ॐ वांपराय निवृत्यात्मनेऽनिरुद्धाय इत्युपस्थेन्यसेत्


ॐ रां :पराय विश्वात्मने प्रद्युम्नाय इति हृदयेन्यसेत् ।


ॐ यांपराय पुरुषात्मने संकर्षणाय इति नासाग्रेन्यसेत्


..


ॐ षांपराय परमेष्ठ्यात्मने वासुदेवाय इति मूर्ध्निन्यसेत्


इति पञ्चमन्यानद्वारा प्राकृतपञ्चतत्वानां संहारम्बिधाय,


अग्रिमपञ्चमन्त्रैर्भगवद् ध्यानेन दिव्यतत्वमुत्पाद्य तेनदिव्यतत्वेन


श्रीभगवादाराधनाकरणयोग्यं दिव्यदेहप्राप्तिं भावयेत्अथ सृष्टिन्यासः


ॐ षांपराय परमेष्ठ्यात्मने वासुदेवाय इति मूर्ध्निन्यसेत्


ॐ यां पराय पुरुषात्मने संकर्षणाय इति नासाग्रेन्यसेत्


ॐ रांपराय विश्वात्मने प्रद्युम्नाय इति हृदयेन्यसेत्


ॐ वांपराय निवृत्यात्मनेऽनिरुद्धाय इत्युपस्थेन्यसेत्


ॐ लांपराय सर्वात्मने नारायणाय इति पादयोन्यसेत्


अथ गुरुपरम्परानुसन्धानपूर्वक: सेवाप्रारम्भं कुर्यात्लक्ष्मीनाथ समारम्भा नाथयामुध्यमाम्।


अस्मदाचार्यपर्यन्तां वन्देगुरुपरम्पराम्॥


संसारसिन्धोस्तरणैकहेतून्दधे गुरून्मूर्ध्नि हरिस्वरूपान् ।


रजांसि येषां पदपङ्कजानां तीर्थाभिषेमश्रियमावहन्ति ॥


स्वशेषभूतेया स्वीयैः सर्वपरिच्छदैः ।


विधातुम्प्रीतमात्मानं देवः प्रक्रमते स्वयम् ॥


कूर्मादीन्दिव्यलोकाँस्तदनुमणिमयम्मण्डपं तत्र शेषं


तस्मिन्धर्मादिपीठं तदुपरिकमलं चामरग्राहिणींश्च ।


विष्णुं देवीविभूषायुधगणमुरगं पादुके वैनतेयं


सेनेशं द्वारपालान्कुमुदमुखगणानविष्णुभक्तान्प्रपद्ये ।


एवं गुरुपराम्पराम्भगवत्परिवारांश्च ध्यात्वा भगवन्तं षोडशोपचारैपूजयेत् । प्रथमं बलमन्त्रमनुसन्धाय


भगवतोबलेन भगबतोवीर्येण भगवतस्तेजसा भगवतः कर्मकरिष्यामि। भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतक.


रसेन मया स्वकीयैश्च उपकरणः स्वाराधनकप्रयोजनाय परम


पुरुषः सर्वशेषी सर्वेश्वरः स्वयमेव स्वशेषभूतमिदममुकनामाख्या


स्वसमाराधनां कारयति ।। इति बलमन्त्रानुसंधाय तत प्रथमम्पुरुषसूक्तम्य


मन्त्रमुच्चार्यानन्तरं निम्नश्लोकमक्त्वा तत: उत्तरबाक्येनोपचारान्दद्यात


अत्रोक्तन्यासोभगवन्द्रीविग्रह एव कर्तव्य:पुरुषसूक्तषोडशन्यासोपचार विधि:


ोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे


सहस्रनाम्ने पुरुषायशाश्वते सहस्रकोटीयुगधारिणे ॥


ॐ सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात् ।


सभूमि यूँ सव्वंतस्प्वृत्वात्त्यतिष्ठद्दशाडुलम् ॥


आवाहयाम्यमरवृन्दनताघ्रियुग्म


लक्ष्मीपतिम्भूवनकारणमप्रमयेम्।


आद्यं सनातनतनुम्प्रणवासनस्थं


पूर्णेन्दुभास्करहुताशसहस्रदीप्तिम् ॥ इति भगवद्वामकरे स्पृष्ट्वा


श्रीमन्नारायणायमावाहमामि स्थापयामि पूजयामीत्याबाहयेत्


ॐ पुरुष एवेद सर्वय्यद्भूतंय्यच्च भाव्यम् ।


उतामृतत्त्वस्येशानो यदन्नेनातिरोहति ॥


सत्नजाम्बूनदनिर्मितम्विभो बरासनं सर्ववरप्रदायते ।


समर्पये सर्वजगन्निवासिने सुनिर्मलज्ञानधनप्रदायिने ॥ इति


भगवद्दक्षिणकरे स्पृष्ट्वा श्रीमतेनारायणाय : आसनं समर्पयामि ।


ॐ एतावानस्य महिमातोज्ज्यायाँश्च पूरुषः।


पादोस्य विश्वाभूतानि त्रिपादस्यामृतन्दिवि ॥हवनपक्तिः


यः सर्वलोकस्यसमाश्रयश्च पुज्यश्च मान्यश्च दिवौकसामपि


गृणातु सोय॑म्परिपूर्णकामः प्रसीदताम्ब्रममहाविभूतिभिः ॥इति


भगवद्वामपादे स्पृष्ट्वा श्रीमतेनारायणाय पाद्यं समर्पयामि ।


ॐ त्रिपार्द्धमुदैत्त्पुरुषः पादोस्येहाभवत्पुनः ।


ततो विष्वळ्यक्कामत्साशनानसने अभिः ।


यो राजते यज्ञपतिश्च यज्ञे सर्वस्य लोकस्य शरण्यभूतः ।


यज्ञेश्वरो यज्ञवपुश्च विष्णुः पाद्यम्प्रगृह्णातु स वासुदेवः ॥ इति


भगवद्दक्षिणपादे स्पृष्ट्वा श्रीमतेनारायणाय अध्यं समर्पयामि ।


ॐ ततो विराडजायतविराजोऽअधिपूरुषः।


सजातोऽअत्यरिच्यतपश्चाद्भूमिमथो पुरः ॥


योऽसौ भवान्सर्वजगत्प्रधानो यस्य प्रसादेन भवन्ति लोकाः ।


सत्वं कुरुष्वाचम्वरेण्य भवप्रसन्नो मयि दीननाथ ॥ इति


भगवद्वामजानौ स्पृष्ट्वा श्रीमतेनारायणाय : आचमनं समर्पयामि ।


ॐ तस्माद्यज्ञात्सबहुतः सम्भृतम्पृषदाज्यम्।


पस्ताँश्चक्रेव्वायव्यानारण्याग्राम्याश्च ये॥


समाहृतैः स्वर्णघटैश्चस्वच्छैः स्वर्लोकस्रोतस्विनिदिव्यतीर्थैः ।


स्नानं कुरुष्वाच्युतदिव्यमूर्ते देवग्रजानान्निधनप्रदायिन् ॥


इति भगवद्दक्षिणजानौ स्पृष्ट्वा श्रीमतेनारायणाय स्नानं


समर्पयामि पञ्चामृतस्नानावश्यकता यदि अग्रीमविधिना कुर्यात्


ॐ सन्तेपया गुँ सि समुयन्तुबाजा: सम्वृष्ण्यान्यभिमाति


षाहः । आप्यायमानोऽअमृतायसोमदिविश्रवा गुं स्युत्तमानिधिष्व ॥


श्रीमतेनारायणय दुग्धस्नानं समर्पयामि ।


ॐ इतोन्विन्द्रस्तवाम शुद्धं शुद्धेनसाम्ना।हवनपद्धति


शुद्धैरुक्थैवावृधास शुध्या आशीवन्मिमत्तु ॥


श्रीमतेनारायणाय शुद्धोदकस्नानं समर्पयामि ॥


ॐ दधिकाब्णो अकारिषंजिष्णोरश्वस्यवाजिनः ।


सुरभिनोमुखाकरत्प्रण आयु गुँ षितारिषत् ॥ श्रीमतेनारायणाय


दधिस्नानं समर्पयामि । दधि स्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥




ॐ तेजः पशूनां हविरिन्द्रियावत्परिश्रुता पयसासारघमधु।


अश्विभ्यां दुग्धम्भिषजा सरस्वत्या सुता सुताभ्याममृतसोम


इन्दुः ॥


ॐ श्रीमतेनारायणाय घृत स्नानं समर्पयामि । शुद्धोदकस्ना्। घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥


ॐ मधुवाता ऋतायते मधुक्षरन्तिसिन्धवः । माध्वीन:


सन्तोषधीः ।


ॐ मधुनक्तमतोषसो मधुमत्पार्थिव गूं रजः ।


मधुद्यौ रस्तुनः पिता ॥


ॐ मधुमान्नोवनस्पतिमधुमाँरअस्तुसूर्यः।


माध्वीगांवो भवन्तु नः ॥


ॐ श्रीमतेनारायणाय : मधु स्नानं समर्पयामि । शुद्धोदक स्ना् । मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥


ॐ ताः शर्कराऽअभवंस्तच्छकराणां शर्करात्वं ।पशुरग्नियच्छकराभिरग्निम् । परिमृणोति बजेणैवास्मिन्पशूपरिदधाति ॥


ॐ श्रीमतेनारायणाय शर्करा स्नानं समर्पयामि । शुद्धोदक


स्ना् । शर्करास्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥


ॐ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे।


छन्दा गुँ सिजज्ञिरेतस्माद्यजुतस्मादजायत ॥


शुद्धस्त्वमात्मा पुरुषः पुराणो जगत्सुतत्वं सुरलोकनाथ ।


वस्त्राणि गृणीष्वमयार्पितानिकलकौशेयसुपट्टकानि ॥ इति भगवद्वाम


कट्यां स्पृष्ट्वा


ॐ श्रीमतेनारायणाय वस्त्राणि समर्पयामि ।Y


हवनपर्वति


ॐ तस्मादश्वाऽअजायन्तयेकेचोभयादतः ।


गावोहजज्ञिरेतस्मात्तस्माज्जाताऽअजावयः ॥


कासितन्तद्भवब्रमसूत्रं सूत्रात्मनेसर्वचराचरस्य ।


समर्पयेसात्वतपुङ्गवाय तेज: स्वरूपायसुखप्रदाय ॥ भगवद्दक्षिणकट्यां


स्पृष्ट्वा


ॐ श्रीमतेनारायणाय यज्ञोपवीतं समर्पयामि ।


ॐ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषजातमग्रतः ।


तेन देवाऽअयजन्त साध्या ऋषयश्चये ॥


आनन्दनोयो सुमतापरात्मा तापत्रयस्योपशमश्चयस्मात्


तस्मैप्रयच्छामि सुचन्द्वै काश्मीरकर्पूरविभावितं च ॥


भगवन्नाभौ स्पृष्ट्वा


ॐ श्रीमतेनारायणाय चन्दनसमर्पयामि ।


ॐ यत्पुरुषं व्यदधुः कतिधाव्यकल्पयन् ।


मुखड्रिमस्यासीत्किम्बाहूकिमूरूपादाऽउच्यते॥


यः सर्वगन्धोखिलविश्वरूप तस्मै प्रसनानि समर्पयामि ।


कदम्बजातीवकुलोद्भवानि कुशेशय श्रीतुलसी दलानि ॥


भगवद्धृदये स्पृष्ट्वा


ॐ श्रीमतेनारायणाय प'ष्पाणिसमर्पयामि।


ॐ ब्राह्मणोस्य मुखमासीद्वाहूराजन्यः कृतः ।


ऊख्तदस्य यद्वैश्य: पद्भ्या गुं शूद्रोऽअजायत ।


धूपं दशाङ्गं शुभगन्धकञ्च गोसर्पिषाक्तं हृदयप्रियञ्च ।


समर्पये दव्यनभास्पदाय क्षीराब्धिजासेवितसत्पदाय ॥ भगवद्वामकुक्षौ


स्पृष्ट्वा


ॐ श्रीमतेनारायणाय : दशाङ्गधूपं समर्पयामि ।


ॐ चन्द्रमा मनसोजातश्चक्षोः सूर्योऽअजायत ।


श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।


आदित्यचन्द्राग्निप्रकाशकाय वै सदाचिदानन्दमयाव्ययाय च ।हवनपद्धक्ति


स्वाज्येन युक्तं शुभवतिभूषितं दीपम्प्रयच्छामितमः प्रणाशकम॥


भगवद्दक्षिणकुक्षौ स्पृष्ट्वा


ॐ श्रीमतेनारायणाय दीप


दर्शयामि । ततःघृत दधि मधुकर्पूरान्वितं मधुपर्कम् भगवते निवेदयेत् ॥


यौ सौभवास्तिष्ठति सर्वदेहे नारायणः सर्वजगत्प्रधानः ।


गृहाण चैवं सुरलोकनाथ भक्तोपनीतम्मधुपर्कसंज्ञम् ॥


ॐ श्रीमते नारायणाय : मधुपर्क समर्पयामि ।


ॐ नाभ्याऽआसीदन्तरिक्ष शीष्णोद्यौः समवर्तत ।


पद्भ्याम्भूमिर्दिशः श्रोत्रात्तथालोकाँ अकल्पयन् ।


द्विजस्त्रीणाम्भक्ते मृदुनिविदेरान्ने ब्रजगवां


दधिः क्षीरेसख्युः स्फुटचिपिटमुष्टौ मुररिपो।


यशोदायास्तन्ये ब्रजयुवतिदत्ते मधुनिते


यथासीदामोदस्तमयमुपहारेपि कुरुताम्॥


भगवत्कण्ठे स्पृष्ट्वा


ॐ श्रीमतेनारायणाय : नैवेद्यंनिवेदयामि ।


ॐ यत्पुषेण हविषा देवायज्ञमतन्वत ।


वसन्तोस्यासीदाज्यङ्ग्रीष्मऽइध्मः शरद्धविः ॥


एलादिपूगीफलचन्द्रसंयुतं प्रशस्तदेशोंद्भवसौरभास्पदम् ।


ताम्बूलपत्रम्भगवन्समर्पये भवप्रवाहोपरमायतेच्युत ॥


भगवद्वक्त्रे स्पृष्ट्वा


ॐ श्रीमतेनारायणाय ताम्बूलं समर्पयामि ।


ॐ सप्तास्यासन्परिधयस्त्रि: सप्तसमिधः कृताः ।


देवायद्यज्ञन्तन्वानाऽअवध्नन्न्पुरुषम्पशुम् ॥


सुवर्तिकर्पूरविदीपितेन सुवर्णपात्रे विनियोजितेन।


नीराजये त्वामहमप्रमेय दिव्येन दीपेन दिवप्रदेन ॥


भगवदक्ष्णो: स्पृष्ट्वा


ॐ श्रीमतेनारायणाय : नीराजनं समर्पयामि ।


हवनपक्ति


ॐ यज्ञेन यज्ञमयजन्तदेवास्तानि धर्माणि प्रथमान्यासन् ।


तेह नाकम्महिमानः सचन्त यत्र पूर्वेसायाः सन्ति देवाः ॥


भगवन्मूर्ध्नि स्पृष्ट्वा


ॐ श्रीमतेनारायणाय प्रणामहरोमि


इति साष्टाङ्गं कृत्वार्चनादिकं कुर्यात्मन्त्रपुष्पाञ्जलिः


ॐ तद्विष्णोः परमम्पद यूँ सदा पश्यन्ति सूरयः । दिवीव


चक्षुराततम् । तद्विप्पासो विपन्न्यवो जागृवा यूँ स: समिन्धते


विष्णोर्यत्परमम्पदम् ॥ पर्याप्तानन्तरायाया सर्वस्तोमोतिरारात्रमुत्तममहर्भवति सर्वस्याप्त्यै सर्वस्यजीत्यै सर्वमेवतेनाप्नोति


सर्वञ्जयति हरिः


ॐ शान्तिः


सुगन्धवल्लीशतपत्रजाति सुवर्णचम्पावकुलोद्भवानि ।


गृहाण देवेश मयार्पितानि प्रभो हरे श्रीतुलसीदलानि ॥


ॐ अग्निमीडेपुरोहितं यज्ञस्यदेवमृत्विजम् । होतारंरत्नधातमम्॥


ॐ इषेत्वोर्जेत्वा वायवस्थदेवोवः सविता प्रार्थयतु श्रेष्ठतमाय


कर्मणे ॥


ॐ अग्न आयाहि वीतये गृणानो हव्यदातये निहोतासत्सि


वर्हिषि ॥


ॐ शन्नोदेवीरभिष्टय आपो भवन्तु पीतये ।शंयोरभि


स्रवन्तुनः ॥


ॐ इत्यग्रे व्याहरेत्। इति पश्चात्। नारा- यणायेत्युपरि


ठात्


ॐ इत्येकाक्षरम् । इति द्वे अक्षरे। ना-रायणायेति


पञ्चाक्षराणि। एतद्वैनारायणस्याष्टाक्षरम्पदं । यो ह वै नारायणस्याष्टाक्षरम्पदमध्येति । अनुपब्रुवः सर्वमायुरेति । विन्दते


प्राजापत्यं रायस्पोषं गो:पत्यं ततो मृतत्वमस्नुते । ततो मृतत्वमस्नुत


इति य एवं वेद इत्युपनिषत् ।


।हवनपद्धति


ॐ उषा वा अस्य मध्यस्य शिरः सूर्यश्चक्षुतिः प्राणोव्यात्तमग्निवैश्वानरः । सम्वत्सरः आत्माश्वस्य मध्यस्य द्यौः


पृष्टमन्तरिक्षमुदरम्पृथिवीपाजस्यम्। दिशः पार्श्वे अवान्तरदिशः


पशव ऋतबो अङ्गानि मासाश्चार्धमासाश्च पर्वाणि । अहोर


त्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मा गुँ सानिऽउवध्य यूँ


सिकताः । सिन्धवो गुदा यकृच्च क्लोमानश्च बनस्पतयश्च लोमानि


। उद्यन्पूर्वार्धा निम्लोचञ्जघना? तद्विजृम्भते यद्विद्योतते यद्विधनुते


तत् स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक्


ॐ शान्तिः ॥


श्रीकृष्णस्याष्टोत्तरशतनामावलिः नम:

ॐ केशवाय नम:

ॐ नारायणाय नम:

ॐ माधवाय नम:

ॐ गोविन्दाय नम:

ॐ विष्णवे नम:

ॐ मधुसूदनाय नम:

ॐ त्रिविक्रमाय नम:

ॐ वामनाय नम:

ॐ श्रीधराय

ॐ हृषीकेशाय

ॐ पद्मनाभाय

ॐ दामोदराय

ॐ श्रीकृष्णाय नम:

ॐ कमलानाथाय नम:

ॐ वासुदेवाय नम:

ॐ सनातनाय नम:

ॐ वसुदेवात्मजाय नम:

ॐ पुण्याय नम:

ॐ लीलामानुषविग्रहाय नम:

ॐ श्रीवत्सकौस्तुभधराय नम:

ॐ यशोदावत्सलाय नम:

ॐ चतुर्भुजात्तशंखारिगदाखड्गाद्युदायुधाय नम:

ॐ देवकीनन्दनाय नम:

ॐ श्रीशाय नम:

ॐ नन्दगोपप्रियात्मनाय नम:

ॐ हरयेपलपाजीविताराय नम:

ॐ आकासुरभञ्जनाय नम:

ॐ वनवीतनिखिप्ताहाय नम:

ॐ अनधाय नम:

ॐ वनवीलपवाराहाय नम:

ॐ मनुकुन्दप्रकाशकाय नम:

ॐ पोडशस्वीसहसेशाय नम:

ॐ विभाललिताकतये नम:

ॐ शुकवारामृतामधीचचे नम:

ॐ गोविन्दाय नम:

ॐ वत्सवाटचराय नम:

ॐ धेनुकासुरभञ्जनाय नम:

ॐ तृणीकृततणावताय नम:

ॐ यमलार्जुनभञ्जनाय नम:

ॐ तमालश्यामलाकृतये नम:

ॐ गोपगोपीश्वराय नम:

ॐ योगिने नम:

ॐ कोटिसूर्यसमप्रभाय नम:

ॐ इलापतये नम:

ॐ परज्योतिष नम:

ॐ यादवेन्द्राय नम:

ॐ यबुद्रहाय नम:

ॐ पीतवाससे नम:

ॐ पारिजातापहारकाय नम:

ॐ गोवर्धनाचलोद्ध नम:

ॐ गोपालाय नम:

ॐ सर्वपालकाय नम:

ॐ अजाय नम:

ॐ निरञ्जनाय नम:

ॐ कामजनकाय नम:

ॐ कजलोचनाय नम:

ॐ मथुरानाथाय नम:

ॐ द्वारकानायकाय नम:

ॐ बलिने नम:

ॐ वृन्दावनान्तसंचारिणेः नम:

ॐ तुलसीदामभूषणाय नम:

ॐ स्यमन्तकमणेहने नम:

ॐ नरनारायणात्मकाय नम:

ॐ कुब्जाकृष्टाम्बरधराय नम:

ॐ मायिने नम:

ॐ मधुघ्नेयुद्धविशारदाय नम:

ॐ कंशारिणे नम:

ॐ परमपुरुषाय नम:

ॐ मुष्टिकासुरचाणूरमल्लः नम:

ॐ संसारवैरिणे नम:

ॐ मुरारये नम:

ॐ नरकान्तकाय नम:

ॐ अनादिब्रह्मचारिणे नम:

ॐ कृष्णाव्यसनकर्षकाय नम:

ॐ शिशुपालशिरश्छेत्रे नम:

ॐ दुर्योधनकुलान्तकाय नम:

ॐ विदुराकरवरदाय नम:

ॐ विश्वरूपप्रकाशकाय नम:

ॐ सत्यवाचे नम:

ॐ सत्यसङ्कल्पाय नम:

ॐ सत्यभामारताय नम:

ॐ जयिने नम:

ॐ सुभद्रापूर्वजाय नम:

ॐ विष्णवे नम:

ॐ भीष्ममुक्तिप्रदायकाय नम:

ॐ जगद्गुरवे नम:

ॐ जगन्नाथाय नम:

ॐ वेणुनादविशारदाय नम:

ॐ वृषभासुरविध्वंसिने नम:

ॐ वाणासुरकरान्तकाय नम:

ॐ युधिष्ठिरप्रतिष्ठात्रे नम:

ॐ बहिबावतंसकाय ॐ पार्थसारथये नम:

ॐ अव्यक्ताय नम:

ॐ गीतामृतमहोदधये नम:

ॐ कालियफणमाणिक्यरञ्जितश्रीपदाम्बुजाय ॐ दामोदराय नम:

ॐ यज्ञभोक्त्रे नम:

ॐ दानवेन्द्रविनाशकाय नम:

ॐ नारायणाय नम:

ॐ परब्रमणे नम:

ॐ पन्नगाशनवाहनाय ॐ जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नम:

ॐ पुण्यश्लोकाय ॐ तीर्थपादाय नम:

ॐ वेदवेद्याय ॐ दयानिधये नम:

ॐ सर्वतीर्थात्मकाय नम:

ॐ परात्पराय नम:

ॐ श्रियै नम:

ॐ कमलायै नम:

ॐ सर्वग्रहरूपिणे नम:

ॐ श्रीकृष्णाय परब्रह्मणे नम:

ॐ श्रीरुक्मिणीसत्यभामासहितश्रीवेणीमाधवस्वामिने नम:

ॐ श्रीमते नारायणाय नम:

ॐ श्रीमतेरामानुजाय नम:

ॐ श्रीलक्ष्म्यष्टरशतनामावली ॐ अमृतोद्भवायै नम:

ॐ चन्द्रसौन्दर्य नम:

ॐ विष्णुपत्न्यै नम:

ॐ वैष्णव्यै नम:

ॐ वरारोहायै नम:

ॐ हरिवल्लभायै नम:

ॐ शारण्यैि नम:

ॐ देवदेविकायै नम:

ॐ लोकसुन्दर्य नम:

ॐ श्रीमहालक्ष्म्यै नम:

ॐ प्रकृत्यै नम:

ॐ विकृत्यै नम:

ॐ विद्यायै नम:

ॐ सर्वभूतहितप्रदायै नम:

ॐ श्रद्धायै नम:

ॐ विभूत्यै नम:

ॐ सुरभ्यै नम:

ॐ परमात्मिकायै नम:

ॐ वाचे नम:

ॐ पद्मालयायै नम:

ॐ पद्मायै नम:

ॐ शुचये नम:

ॐ स्वाहायै नम:

ॐ स्वधायै नम:

ॐ सुधायै नम:

ॐ हिरण्मयय्यै नम:

ॐ नित्यपुष्टायै नम:

ॐ अदित्यै नम:

ॐ दीप्तायै नम:

ॐ धन्यायै नम:

ॐ लक्ष्म्यै नम:

ॐ विभावये नम:

ॐ दित्यै नम:

ॐ वसुधायै नम:

ॐ कान्तायै नम:

ॐ क्षमायै नम:

ॐ क्षीरोदसंभवायै नम:

ॐ अनुग्रहपरायै नम:

ॐ ऋद्धये नम:

ॐ अनघायै नम:

ॐ हरिवल्लभायै ॐ अशोकायै नम:

ॐ अमृतायै नम:

ॐ दीप्तायै नम:

ॐ लोकशोकविनाशिन्यै नम:

ॐ धर्मनिलयायै नम:

ॐ करुणायै नम:

ॐ लोकमात्रे नम:

ॐ पद्मप्रियायै नम:

ॐ पद्महस्तायै नम:

ॐ पद्माक्ष्यै नम:

ॐ पद्मसुन्दर्यै नम:

ॐ पद्मोद्भवायै नम:

ॐ पद्ममुख्यै नम:

ॐ पद्मनाभप्रियायै नम:

ॐ रमायै नम:

ॐ पद्ममालाधरायै नम:

ॐ देव्यै नम:

ॐ पद्मिन्यै नम:

ॐ पद्मगन्ध्यै नम:

ॐ पुण्यगन्धायै ॐ सुप्रसन्नायै नम:

ॐ प्रसादाभिमुख्य ॐ प्रभायै नम:

ॐ चन्द्रवदनायै नम:

ॐ चन्द्रायै नम:

ॐ चन्द्रसहोदर्यै ॐ चतुर्भुजायै नम:

ॐ चन्द्ररूपायै ॐ इन्दिरायै नम:

ॐ इन्दुशीतलायै ॐ आल्हादजनन्यै नम:

ॐ पुष्ट्यै नम:

ॐ शिवायै नम:

ॐ शिवक नम:

ॐ सत्यै नम:

ॐ विमलायै नम:

ॐ विश्वजनन्यै नम:

ॐ तुष्टायै नम:

ॐ दारिद्यनाशिन्यै नम:

ॐ भास्करें नम:

ॐ प्रीतिपुष्करियै नम:

ॐ शान्तायै नम:

ॐ शुक्लमाल्याम्बरायै नम:

ॐ श्रियै नम:

ॐ विल्वनिलयायै नम:

ॐ वरारोहायै ॐ यशस्वित्यै नम:

ॐ वसुन्धरायै ॐ उदाराङ्गायै नम:

ॐ हरिण्यै नम:

ॐ हेममालिन्यै नम:

ॐ धनधन्यक नम:

ॐ सिद्धये नम:

ॐ स्त्रैणसौम्यायै नम:

ॐ शुभप्रदायै नम:

ॐ नृपवेश्मगतानन्दायै ॐ वरलक्ष्म्यै नम:

ॐ वसुप्रदायै नम:

ॐ शुभायै नम:

ॐ हिरण्यप्राकारायै नम:

ॐ समुद्रतनयायै नम:

ॐ जयायै नम:

ॐ मङ्गलदेव्यै नम:

ॐ विष्णुवक्षस्थलस्थितायै नम:

ॐ प्रसन्नाक्ष्यै नम:

ॐ नारायणसमाश्रितायै नम:

ॐ दारिद्यध्वंसिन्यै नम:

ॐ नवदुर्गायै नम:

ॐ महालाल्यै नम:

ॐ ब्रह्मविष्णुशिवात्मिकायै नम:

ॐ त्रिकालज्ञानसंपन्नायै नम:

ॐ भुवनेश्वर्यै नम:

ॐ श्रीदेव्यै नम:

ॐ भदेव्यैः नम:

ॐ नीलादेव्यै नम:

ॐ गोदादेव्यै ॐ श्रीरङ्गनायक्यैमहालक्ष्म्यै नम:

ॐ आधारशक्त्यादि समस्तवैकुण्ठ पार्षदेभ्यो नम:

ॐ समस्तपरिवारविशिष्टाय श्रीमते विष्वक्सेनाय नम:

ॐ श्रीशेषाय नम:

ॐ गरुडाय नम:

ॐ श्रीसुदर्शनाय हेतिराजाय नम:

ॐ पाञ्चजन्याय शखाधिपतये नम:

ॐ कौमोदक्यै गदाधिपतये नम:

ॐ नन्दकाय खड्गाधिपतये नम:

ॐ शााय चापाधिपतये नम:

ॐ सर्वेभ्यो दिव्यायुधेभ्यो नम:

ॐ सर्वेभ्यो भगवत्परिकरेभ्यो नम:

ॐ सांभ्यो भगवत्परिचारिकाभ्यो नम:

ॐ अस्मद्गुरुभ्यो नम:

ॐ अस्मत्परमगुरुभ्यो नम:

ॐ अस्मत्सर्वगुरुभ्यो नम:

ॐ श्रीमते रामानुजाय नम:

ॐ श्रीपराड्डशदासाय नम:

ॐ श्रीमद्यामुुनये नम:

ॐ श्रीराममिश्राय नम:

ॐ पुण्डरीकाक्षाय नम:

ॐ श्रीमन्नाथमुनये नम:

ॐ श्रीमते शठकोपाय नम:

ॐ श्रीमते विष्वक्सेनाय नम:

ॐश्रियै नम:

ॐ श्रीधराय नम:

ॐ समस्तपरिवारबिशिष्टाय श्रीमते नारायणाय नम:


अथ अग्नुिण्डकृत्यम्


अथेन्धनशोध् ।


ॐ कस्त्वासत्यो मदानामगॅहिष्टो मत्सदन्धसः । दृढाचिदारुजे वसु ॥ कुण्ड इन्धनस्थाप्


ॐ त्वामिद्धि हवामहेसातौव्वाजस्यकारवः । त्वा वृत्रेष्विन्दसत्पतिन्नरस्त्वडाष्ठा सर्वतः ॥ यथा संभव निर्धममग्निं ताम्रादि


पात्राभ्यामादद्यात्


ॐ येन ऋषयस्तपसासत्रमायान्निन्धाना अग्निं स्वराभरन्तः ।


तस्मिन्नहं निदधे नाके अग्नि यमाहमनवस्तीर्ण बर्हिषम् ।।हवनपतिः


त्वं मुखं सर्वदेवानां सप्तार्चिरमितद्युते ।


आगच्छभगवन्नग्ने यज्ञेस्मिन्सन्निधो भव ।अग्निशोध्


ॐ अग्नावग्निश्चरतिप्रविष्ट ऋषीणाम्पुत्रो अभिशस्तिपावा। सन: स्योनः सुयजायजेह देवेभ्यो हव्य यूँ सदमप्प्रयुन्छन्त्स्वाहा ॥ अथाग्निग्रहणम्


ॐ मयि गणाम्यग्ने अग्नि गँ रायस्पोषाय सुप्रजास्त्वाय


सुब्बीर्याय । मामुदेवताः सचन्ताम् ॥ अग्नेर्वैष्णवीकरणम्


ॐ एषोहदेव:प्रदिशोनु सर्वा:पूर्वोहजातः स उगर्भे अन्तः ।


स एव जातःसजनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥


इति मन्त्रेणाग्निमध्य ऋतुस्नातया लक्ष्म्यासह भगवतः संयोगं


विचिन्त्य समाहितगां लक्ष्मी ध्यात्वा ततोऽग्नेरुत्पत्तिं भावयेदेतदेवाग्ने'वैष्णवीकरणम् तत एकस्मिन् पात्रे स्थापितमग्निमन्यपात्रेणपिधायाग्नेः षोडशसंस्काराड्यात्अथाग्निसंस्काराः


ॐ हं अग्नयेशुचिषदेस्वाहा गर्भाधानसंस्कार संपादयामि ।


इत्युक्त्वापीताक्षतान् विकिरन् वक्ष्यमाणमन्त्रं पठेत् एवं सर्वत्र कुर्यात्


ॐ गर्भो अस्योषधीनां गब्र्भोव्वनस्पतीनाम् । गब्भों


विश्वस्य भूतस्याग्ने गर्भोऽअपामसि ।


ॐ हं अग्नये शुचिषदे


ःस्वाहा पुसवन संस्कारं संपादयामि ।


ॐ व्विवस्वन्नादित्त्यैषते सोमपीथस्तस्मिन्मत्त्स्व । श्रदस्मै


नरोव्वचसे दधातन यदाशीद्दादम्पतीब्वाममश्नुतः । पुमान्पुत्रो


जायतेव्विन्दते व्वस्वधाव्विस्वाहारप एधते गृहे ।


ॐ हं अग्नये


शुचिषदे स्वाहा सीमन्तोनयन संस्कार संपादयामि ।५६


हवनपतिः


ॐ अजीजनोहि पवमानसूर्यम्विधारे शक्मनापयः । गोजी


रयार यूँ हमाण: पुरन्ध्या ॥


ॐ हं अग्नये शुचिषदे


स्वाहा जातकर्म संस्कारं संपादयामि ।


ॐ एजतु दशमास्यो गर्भो जरायुणा सह । यथायं ब्वायुरेजति यथा समुद्र एजति । एवायन्दशमास्योऽअजस्रज्जरायणा


सह। अथ कुण्डे ग्निन्निधाय प्रज्वालयेत्


ॐ अग्निम्मूर्खादिवः ककुत्पतिः पृथिव्याऽअयम् । अपा


गुँ रेता गुँ सिजिन्वति ॥


ॐ स्थिरोभव व्वीड्वङ्ग आशुर्भव ब्वाज्यर्वन् । पृथुर्भव


सुखदस्त्वमग्नेः पुरीषवाहणः ॥


ॐ हं अग्नये शुचिषदे


स्वाहा नामकरण संस्कार संपादयामि।


ॐ यदा पिपेषमातरम्पुत्रः प्रमुदितोधयन् । एतत्तदग्ने -


अनृणो भवाम्यहतौ पितरौ मया । सम्पृचस्थ सम्माभद्रेण


पृक्तव्विपृचस्थव्विमापाप्मना पृक्त ॥


ॐ हं अग्नये शुचिषदे


स्वाहा निष्कमण संस्कारं संपादयामि ।




ॐ अन्नपतेन्नस्यनो देयीवस्य शुष्मिणः । प्रप्प्रदाता


रं तारिष ऊर्ध्वन्नोधेहि द्विपदे चतुष्पदे ।


ॐ हं अग्नये


शुचिषदे स्वाहा अन्नप्राशनसंस्कारं संपादयामि।


ॐ पूषा पञ्चाक्षरेण पञ्चदिशऽउदजयत्ताऽउज्जेष गूं


सविताषडक्षरेण षड़तनुदजयत्तानुज्जेषं मरुतः सप्ताक्षरेण


सप्तरग्राम्म्यान्न्पशूनुदजयँस्त्तानुज्जेषं बृहस्पतिरष्टाक्षरेण


गायत्रीमुदजयत्तामुज्जेषं मित्रो नवाक्षरेण।


ॐ हं अग्नये शुचिषदे


स्वाहा चूढाकरण संस्कार संपादयामि ।हवनपद्धति




ॐ अग्न आयाहिव्वीतयेगृहणानो हव्यदातये। निहोता सत्सि


बहिषि ॥


ॐ हं अग्नये शुचिषदे स्वाहाकर्णवेधसंस्कार


संपादयामि।


ॐ भद्रकर्णेभिः श्रृणुयामदेवा भद्रं पस्येमाक्षभिर्यजत्राः।


स्थिरैरङ्गैस्तुष्टुवा गुँ सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥


ॐ हं अग्नये शुचिषदे स्वाहा उपनयन संस्कार


संपादयामि।


ॐ अग्निरेकाक्षरेण प्प्राणमुदजयत्तमुज्जेषमश्विनौठ्यक्षरेण द्विपदो मनुष्यानुदजयतान्तानुज्जेषं विष्णुस्त्र्यक्षरेण


त्रील्लोकानुदजयत्तानुज्जेष यूँ सोमश्चतुष्क्षरेण चतुष्पदः पशूनुदजयत्तानुज्जेषं पूषापञ्चाक्षरेण ॥


ॐ हं अग्नये शुचिषदे


स्वाहा सावित्री श्रावणसंस्कार संपादयामि ।


ॐ वैश्वानराय विद्महे सप्तजिह्वाय धीमहि तन्नोऽअग्निः


प्रचोदयात् ॥


ॐ हं अग्नयेशुचिषदे स्वाहा वेदारम्भ संस्कारं संपादयामि।


ॐ वेदोसि येनत्त्वन्न्देवव्वेद देवेभ्योव्वेदो भवस्ते न मझ्यं


ब्वेदो भूयाः । देवागातु विदोगातु ब्वित्त्वागातु मित ।मनसस्पत


इमन्देव यज्ञ गुँ स्वाहाव्वातेधाः ॥


ॐ हं अग्नये शुचिषदे


स्वाहा गोदान संस्कारं संपादयामि


ॐ गाव उपाबतावतं महीयज्ञस्यरप्सुदा । उभाकण्णाहिरण्यया ॥


ॐ हं अग्नये शुचिषदे स्वाहा समावर्तन संस्कारं संपादयामि।


ॐ व्रतणुतव्रतकृणुताग्निर्ब माग्निर्यज्ञो वनस्पतिर्यज्ञियः ।हवनपद्धतिः


दैवीं धियं मनामहे सुमडीकामभिष्टये वर्षोधां यज्ञबाह से


यूँ सुतीर्थानो असद्वशे। ये देवामनो जाता मनो युजो दक्षक्रतवस्तेनी


वन्तु ते नः पान्तुतेभ्यः स्वाहा ।


ॐ हं अग्नयेशुचिषदे


स्वाहा स्नातकव्रत संस्कारं संपादयामि ।


ॐ अग्ने व्रतपते व्रतमचारिषन्तदशकन्तन्न्मेराधीदम


य्य एवास्मिसोस्मि ॥


ॐ हं अग्नये शुचिषदे स्वाहा विवाहसंस्कारं संपादयामि।


ॐ भग एवभगवाँर अस्तुदेवास्तेनव्वयम्भगवन्तःस्याम


तन्त्वा भगसर्व इज्जोहबीति सनो भगपुर एता भवेह ॥


ॐ हूँ


अग्नये शुचिषदे स्वाहा अवशिष्टसंस्कारं संपादयामि


ॐ अग्निदूतं पुरोदधे हव्यवाहमुपब्रुवे । देवाँर, आसादयादिह ॥


ॐ हं अग्नये शुचिषदे स्वाहा वट्ने षोडशसंस्कारपूर्तिरस्तु । ततः चन्दनपुष्पाक्षतानादाय हस्तौ संपुटीकृत्य प्रार्थयेत्


ॐ ऋतावानं ब्वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजसङ्घममीमहे । उपयामगृहीतोसि ब्वैश्वानरायत्त्वैषतेयोनिवैश्श्वा नरायत्वा।


ॐ ब्वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्श्रीः। इतो जातो विश्वमिदं विचष्टे व्वैश्वानरो यतते


सूर्येण । उपयामगृहीतोसि व्वैश्वानरायत्त्वैषतेयोनि व्वैश्वानरायत्त्वा॥


ॐ ब्वैश्श्वानरोन ऊतय आप्प्रयातुपरापतः ।अग्निरुक्थेन


ब्वाहसा। उपया मगृहीतोसि ब्वैश्वानरायत्त्वैषते योनिव्वैश्वानरायत्त्वा॥


Sहवनपतिः


ॐ आवाहये त्वां पुरुषं महान्तं सुरासुरैर्वन्दितपादपद्यम् ।


ब्रह्मादयो यस्य मुखे विशन्ति प्रविश्य कुण्डे सुरलोकनाथ ॥


अथ अष्टवसुपूजनम् 


तण्डुलपुजेषु पूर्वादिक्रमेणाष्टवसूनावाह्यपूजयेत्


ॐ अग्नये अग्निमावाह्यामि स्थापयामि पूजयामि ।


ॐ जातवेदसे जातवेसमावाह्यामि स्थापयामि पूजयामि ॥


ॐ सहोजसे सहोजसमावाहयामि स्थापयामि पूजयामि ॥


ॐ अजिराप्रभवे:अजिराप्रभुमावाहयामि स्थापयामि पूजयामि


ॐ वैश्वानरायवैश्वानरमावाहयामि स्थापयामि पूजयामि


ॐ नापसे नर्यापसमावाहयामि स्थापयामि पूजयामि


ॐ पंक्तिराधसे :पंक्तिराधसमावाहयामि स्थापयामि पूजयामि


ॐ विसर्पिणेविसर्पिणमावाहयामि स्थापयामि पूजयामि


ॐ सुगावोदेवाः सदनाऽअकर्मय आजग्मेद यूँ सवनञ्जुषाणाः । भरमाणाव्वहमानावी [ ष्यग्मेधत्तब्वसवो ब्वसनि


स्वाहा ॥


ॐ यज्ञपुरुषाय यज्ञपुरुषमावाहयामि स्थापयामि


पूजयामि ॥ इति कुण्डस्य समन्तत पूजयेत्-


ॐ आत्मनेः


स्वशिरसि


ॐ सर्वेभ्यः श्रीवैष्णवेभ्यो इति श्रीवैष्णवशिरस्सु


पीताक्षतान्निक्षिपेत्अथ ब्रह्मपूज्


अग्ने दक्षिणतोमण्डलोपरिसप्तदर्भनिर्मिते कूर्चे सशक्तिकं


ब्रह्माणमावाह्यपूजयेत्


ॐ आब्ब्रह्मन् ब्राह्मणो बह्मवर्चसी जायतामाराष्ट्र


राजन्यः शूर इषव्यो तिव्व्याधी महारथो जायतान्दोग्धीधेनुर्बोढाहवनपति


नड्वानाशुः सप्प्तिः पुरन्धिर्योषा जिष्णरथेष्ठाः सभेयोयुवास्य


यजमानस्य व्वीरो जायतान्निकामे निकामे न: पर्जन्यो ब्वर्षत


फलवत्योन ओषधयः पच्च्यन्ताम् य्योगक्षेमो न: कल्पपताम् ॥


अथ ब्राह्मणवरणम्


ॐ ब्रह्मयज्ञानं प्रथमपुरस्ताद्विसीमत: सुरुचोवेन आवः ।


सबुध्न्याऽउपमाऽअस्य विष्ठा: सतश्च योनिमसतञ्चविवः ।


आवाहयाम्यहं देवं ब्रह्माणं परमेष्ठि् ।


जगतोऽस्य समुपत्तिस्थितिसंहारकारणम् ॥


आगच्छ भगवन् ब्रह्मन् यजमानसमृद्धये ।


गन्धपुष्पादिभिः पूजां गृहाण जगदीश्वर ॥


ॐ ब्रह्मणे ॥ तत: सर्वोपचारैः सम्पूज्य प्रणमेत्अथासनविधा्


होतुरास्-


ॐ यस्य कुर्मो गृहेहविस्तमग्नेबर्द्धयात्वम् ।


तस्म्मै देवाऽअधिब्रुवन्नयञ्च ब्रह्मणस्पतिः ॥


अग्नेर्दक्षिणे ब्रह्मसमीपे यजमानास्


ॐ अग्ने प्रेहिप्प्रथमो: देवयताञ्चक्षुर्देवानामुतमानाम् ।


इयक्षमाणा भृगुभिः सर्जोषाः स्वर्यन्तु यजमानाः स्वस्ति ।


अग्नेरुत्तरत: प्रागग्रैः कुशैःप्रणीतासनं प्रणीतारन्योर्मध्ये प्रोक्ष्यण्यास् तत्र मन्त्र:


ॐ परीत्यभूतानि परीत्यलोकान् परीत्यसाः प्रदिशो


दिशश्च । उपस्त्थाय प्प्रथमजामृतस्स्यात्क्मनात्माभिसंविवेश ॥अथ प्रोक्षणीप्रणीते


ततो द्वादशाङ्गुलदीर्घञ्चतुरहुविस्तारं चतुरङ्गुलखातं प्रणीता


पात्रं वामहस्तेनादाय ब्रूयात्


ॐ इन्द्र आसान्नेता बृहस्पतिर्दक्षिणायज्ञ: पुर एतुसोमः ।


देवसेनानामभिभञ्जयतीनां मरुतो यन्त्वग्रम् ।


ततो दक्षिणहस्तेन प्रणीतापात्रे प्रपूरयन् वक्ष्यमाणमन्त्रं पठेत्


ॐ उदुत्तमँ ब्वरुण पाशमस्म दवाधमं ब्विमद्धयम गुँ


श्रथाय । अथावयमादित्यव्रतेतवानागसो अदितये स्याम ।।


ततो दक्षिणहस्तस्यानामिकया प्रणीतापात्रंस्पृशन् पठेत्


ॐ तत्वायामिब्रह्मणाव्वन्दमानस्तदाशास्तेयजमानोहविर्भिः ।


अहेडमानो ब्वरुणे हवोद्धयुरुश यूँ समान आयुः प्प्रमोषीः ॥


ततो ब्रह्मणो मुखमवलोक्य प्रणीतापात्रमुत्तरासने स्थापयेत्


ॐ त्र्यम्बकंयजामहे सुगन्धिं पुष्टिवर्ध् । उर्वारुकमिव


बन्धनान्मृत्योर्मुक्षीयमामृतात् ॥ त्र्यम्बकंयजामहेसुगन्धिं पतिदेव् । उर्वारुकमिव बन्धनादितोमुक्षीय मामुतः ॥ पवित्रद्वयं


कुर्यात्


ॐ पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्प्रसव उत्पुनाम्यच्छिद्रेण


पवित्रेण सूर्य्यस्य रश्म्मिभिः । देवीरापोऽअग्रेगुवोऽअग्रेपुवोग्र


इम मद्ययज्ञन्नयताग्रे यज्ञपति यूँ सुधातुं यज्ञपतिन्देवयुवम् ॥


जलसंस्कारः


ततो पात्राण्युत्तानानि कृत्वा द्वादशाड्डुलदीर्घ करतलसम्मितखाते


पद्मपत्राकृतौ कमलमुकुलाकृतौ वा उत्ताने प्रोक्षणीपात्रे जल स्थापयेत्एवनपति


तत्र मन्त्र:


ॐ इमं मे ब्वरुण श्रुधीहबमद्या च मृडय । त्वामवस्युराचके । प्रादेशमात्रौ साग्रौ द्वौदी पवित्रीकृत्याद्भिरभ्युक्ष्य ।


पवित्रे प्रोक्षणीपात्र स्थापयेत्


ॐ देवस्यत्वा सवितुः प्रसवेश्श्विनोर्बाहुभ्यां पूष्णो


हस्ताभ्याम् । अग्ने जुष्टङ्गणामि ।


ततः तत्रपीताक्षतान्निक्षिप्य पवित्रान्तहित प्रोक्षणीपात्रे पोनिनीयाग्नेर्दक्षितः समानीय मुखसममद्दत्य स्वस्य पुरतः स्थापयित्वा दक्षिणहस्ताहुष्टकनिष्ठिकाभ्यामुदमग्रे पवित्रे गृहीत्वा ताभ्यां तदपः प्राक् त्रिरुत्पूय


यज्ञपात्राणि स्त्रिः प्रोक्षेद्ध्मविसस्य त्रिः प्रोक्ष्य परिस्तरण कर्यात्अथ परिस्तरणम


ॐ ये ते शतं ब्वरुणं ये सहस्रं यज्ञियापाशाब्बिततामहान्तः । तेभिर्नो अद्यसवितो तद्विष्णुर्विश्श्वेमुञ्चन्तुमरुतः स्वर्काः


स्वाहा । परिस्तरणप्रकार: यथा-कुशैराग्नेयादीशानान्तमुत्रराग्रं परि


स्तरेत् ब्रमणोग्निपर्यन्तम् पूर्वाग्रं परिस्तरेदग्नित: प्रणीतापर्यन्तं पूर्वाग्र


परिस्तरणहत्वा पात्रासादनं कुर्यात्


ॐ तत्वायामि ब्रह्मणावन्दमानस्तदाशास्ते यजमानोहविर्भिः । अहेडमानोव्वरुणेहबोध्युरुश लूं समान आयुः


प्प्रमोषीः ॥ पवित्रार्थ साग्रान्तर्गर्भयुतकुशत्रयग्रहणं कुर्यात्


ॐ शादन्दभिरवकान्दन्तमूलैर्मृदं बस्वैस्तेगान्द गुंष्ट्राब्भ्या


[सरस्वत्या अग्र जिह्व जित्वाया उत्सादमवक्क्रन्देन तालुव्वाज


D हनुब्भ्यामप आस्येन बृषणमाण्डाब्भ्यामादित्याँश्म्मश्रुभिः


पन्थानं भ्रब्भ्यान्द्यावा पृथिव्वीब्बतॊत्भ्याम् विद्युतकनीनकाब्भ्याहवनपक्ति


गुं शुक्लाय स्वाहा कृष्णाय स्वाहा पायर्याणि यक्ष्माण्यवाया


इक्षवो ब्बायोणि पक्ष्माणि पाया इक्षवः ॥ त्रयोदशोपयमन


कुशान् गृणीयात्


ॐ उपयामगृहीतोस्यन्तय॑च्छमघवन्पाहि सोमम्। उरुष्यरायः एषो यजस्व ॥ यज्ञीयदारुमयपञ्चदश समिधः पृथकस्थापयेत्


ॐ समिधाग्निन्दुवस्यत घृतैर्बोधयतातिथिम्।आस्मिन्न्हव्याजुहोतन ॥आज्यस्थाल्यामाज्यं चरुस्थाल्या चरुं च निदध्यात्आज्यसंस्कारः


ततोऽताम्रस्य धातो मृत्तिकाया वा द्वादशाडुलविस्तृतां प्रादेशोञ्चाज्यस्थाल्यां वै पवित्रे निधायाग्ने: पश्चिमतः स्थितायामाज्यस्थाल्यां


पवित्रान्तहितायामाज्यं निरूप्यैशान्यामगारेषु निधाय ज्वलतादर्भणावद्योतनं कृत्वा द्वे दर्भाग्रे नखादन्येन छित्वा प्रक्ष्याल्याज्यपात्रे


निधाय पुनरपिज्वलतादर्भेण त्रिरग्निं परिक्रम्य दर्भमैशान्यां क्षिपेत्


ॐ घृतवतीभुवनानामभिरिश्रयोर्वी पृत्थ्वीमधुदुघे सुपेशसा ।


द्यावा पृथिवीव्वरुणस्य धर्मणा विष्कविते अजरे भूरिरेतसा।


आज्यं बनेरवतायाहारानग्नौ क्षिप्त्वा सपवित्रेण हस्तेनाग्नेः


प्रदक्षिणतः समानीय स्वस्य पुरतः स्थापयित्वा हस्तयोरइष्टकनिष्ठिकाभ्यामुदराग्रे पवित्रे गृहीत्वाा ज्यं त्रिरुत्पूयापद्रव्यं निरस्य


पवित्रग्रन्थि विसस्याभिरभ्यूक्ष्यप्रागग्रेपवित्रे बनौप्रक्षिपेदाज्यमग्ने


प्रदक्षिणं कारयित्वा स्वस्य पुरतः स्थापयेत्


ॐ तेजोसि शुक्रमस्य मृतमसि धामनामासि प्रियन्देवानामना धृष्टन्देव यजसि ॥ आज्य निरीक्षणं कुर्यात्हवनपक्ति


ॐ आपवस्व हिरण्यवदस्व ब्वत्सोमवीरवत्। व्वाजङ्गोमन्तमाभर स्वाहा । आज्यस्य पवित्राभ्या त्रिरुत्पव्


ॐ प्रत्युष्ट यूँ रक्षःप्रत्युष्टा अरातयोनिष्टप्तगूंरक्षो निष्टप्ता


अरातयः । उर्ध्वन्तरिक्षमन्वेमि । अपद्रव्येसतितन्निरीक्ष्यनिस्सारणम्


ॐ आत्वा हार्षमन्तर भूर्द्धवस्तिष्टाब्विचाचलिः । विशस्त्वा


सर्वान्वाञ्छ्न्तुमात्वा द्राष्ट्रमधिब्भ्रसत् ॥ आज्ये पवित्रे निदध्यात्


ॐ विष्णोरराटमसि बिष्णोः श्नप्त्रेस्त्थो विष्णोः स्यूर


सि विष्ण्णो वोसि । वैष्णवमसि विष्णवेत्वा ॥


चरुसंस्कारः


दध्योदनं तिलान्नञ्च सर्पिः क्षीरन्तथैव च ।


केवलान्नं पायसान्नं मुद्गान्नञ्च गुणौद् ॥


चरुरष्टविधः प्रोक्तोधर्मविद्भिः पुरातनैः


इत्यष्टविधचरुषु यथासम्भवचरं चरुस्थाल्यां निरुप्य सम्प्रोक्ष


ज्वलतादर्भेणावद्योतनं पर्यग्निकरणं कृत्वा व दक्षिणतःसमानीयाग्ने:


पश्चिमत कुशेषु निधाय कुशैराच्छादद्य पुरतः स्थापयेत


ॐ पशुभिः पशूनाप्नोति पुरोडाशैर्हवी [ ष्या। छन्दोभिः


सामिधे नींय्याज्ज्याभिवषट्कारान् ॥


ॐ अन्नपतेन्नस्य नोदेत्यीवस्यशुष्मिणः । प्राप्रदातारन्तारिष ऊज्जन्नोधेहि द्विपदे


चतुष्पदे ॥ एवं चरुमपि दक्षिणतःसमानीयाग्नेः प्रदक्षिण कारयित्वा


पुरतः संस्थाप्य सम्मार्जनकुशान् व्यधिकान् स्थापयेत्


ॐ घृताच्यसिजहुनाम्ना सेदम्प्रियेणधाम्ना प्रिय गूं सदआसीद घृताच्यस्युपभृन्नाम्ना सेदम्प्रियेणधाम्नाप्रिय गूं सदआसीद घृताच्यसिद्धृवानाम्नासेदम्प्रियेण धाम्नाप्रिय गँ सदx



हवनपतिः


आसीद प्रियेणधाम्नाप्रिय सद आसीद । ध्रुवा असदन्नृतस्ययोनौ ताब्विष्णोपाहिपाहियज्ञम्पाहियज्ञपतिम्पाहि मां य्यज्ञन्न्यम्।


सुवसंस्कारः


सुवमग्नौप्रतप्य दांग्रैः सुवाग्रं दर्भमूलैः सुबमलं दर्भमध्यैः सुबमध्यं


सर्वतः सुबविलं सम्मृज्यात् पुनः प्रतप्य सम्प्रोक्षाग्नेरुत्तरतः कुशेषु स्थापयित्वा सुचश्चमेति श्रुवग्रहणात्


ॐ सुचश्चमे चमसाश्चमे ब्वायव्यानिचमे द्रोणकलशश्चमे


ग्ग्रावाणश्चमे धिषवणे च मे पूतभृच्चम आधवनीयश्चमे बेदिश्च


मे वर्हिश्चमे वभृतश्चमे स्वगाकारश्चमे यज्ञेन कल्पन्ताम् ।


सम्मार्जनकुशैः प्रणीतोदकेन श्रुबप्रोक्षणं कुर्यात् तत्राय क्रमः


अग्रेणाग्रं मध्येन मध्यं मूलेन मूलं तत्र मत्र:


ॐ प्रत्युष्ट यूँ रक्षः प्रत्युष्टाऽअरातयो निष्टप्त यूँ रक्षो


निष्टप्ताऽअरातय । उर्वन्तरिक्षमन्न्वेमि । दर्भः श्रुवसम्मा्


ॐ अनिसितोसि सपत्क्नक्षिद्वाजिनन्न्त्वाब्बाजेड्यायै


सम्मामि । वह्नौ ध्रुवप्रतप्


ॐ पुनन्तु मादेवजनाः पुनन्तुमनसा धियः । पुनन्तु विश्वा


भूतानि जातवेदः पुनीहि मा ॥ प्रणीतोदकेन श्रुवमभिषिञ्चेत्


ॐ शन्नो देवी रभिष्टय आपो भवन्तु पीतये । शय्यो


रभि स्रबंतुनः । पुनः श्रुवं प्रतपेत्


ॐ तत्वायामि ब्बह्मणा व्वंदमानस्तदासास्ते यजमानो


हविर्भिः। अहेडमानो ब्वरुणेहवायुरुश यूँ समान आयु:


प्प्रमोषीः ॥ अग्नेरुत्तरतः कुशेषु श्रुवमुदङ्मुखं निदध्यात्


ॐ तमुत्त्वादध्यऋषि:पुत्र ईधे अथर्वणः । वृत्रहणं पुरन्दरम् ॥


।6


हवनपक्तिः


प्रोक्षणीपात्रस्थ पवित्राभ्यां प्रणीतोदकेनासादितवस्तुसेच्


ॐ देवस्यत्वा सवितुः प्रसवे शिश्वनोब्र्बाहुब्भ्याम् ।


पूष्णोहस्ताभ्याम् । अग्नीषोमाब्भ्यान्त्वाजुष्टन्नियुनज्ज्मि ।अद्भ्यस्त्वौषधीब्भ्योनुत्वामातामन्यतामनुपितानुब्भ्रातासर्गब्भ्योनुसखा सयूत्थ्यः । अग्निषोमाभ्यान्त्वाजुष्टम्प्रोक्षामि ॥ ज्वलत्तृणादिक


चरोराज्यस्याग्नेश्चोपरि प्रदक्षिणक्रमेण भ्रामयित्वाग्नौ क्षिपेत्


ॐ धृष्टिरस्यपारग्ने अग्निमामादञ्जहि निष्कळ्याद गूं


सेधादेवयजं वह । ध्रुवमसिपृथिवीन्दृ यूँ ह ब्रह्मवनित्वाक्षत्रबनि


सजातवन्युपदधामिब्भ्रातृब्यस्य व्वधाय ॥


पूर्णपात्रसंस्कारः


द्वै पवित्रे पूर्णपात्र निधाय कनिष्ठिकाङ्गुष्ठाभ्यां पूर्णपात्रं प्राक् त्रिरुत्यूयाग्नेः दक्षिणतः पूर्णपात्रं समानीय मुखसममुद्धृत्य ब्रह्मण: समीपे स्थापयित्वा


कुशैराच्छाद्य चरुं बह्मणे समर्पयेत्


ॐ आप्यायस्व समेतुते विश्वत: सोमवृष्ण्यम् ।भवावाजस्य संगथे ॥ ततोऽग्नेविनियोगपूर्वकप्रार्थ् -


चत्वारीत्यस्य वामदेवऋषि: त्रिष्टुप् छन्दो यज्ञपुरषवैश्वानरपरमात्मा देवता अग्निप्रार्थने विनियोगः ।


ॐ चत्वारिश्रृङ्गात्रयोऽअस्यपादा द्वेशीर्षेसप्तहस्ता सो अस्य ।


त्रिधाबद्धोवृषभोरोरवीति महो देवोमा आविवेश ॥


अग्निं च ज्वलितं बन्दे जातवेदं हुताश् ।


सुवर्णवर्णममलं समिद्धं सर्वतोसुखम् ॥


पावकं द्विजरूपञ्च त्रिनेत्रञ्च चतुर्भुजम् ।


त्रिशिखं सप्तजिह्वञ्च पञ्चलक्षणसंयुतम् ॥EU


हवनपद्धतिः


त्रिभागन्तु मुखं तस्य ह्यधिक बक्त्रमुच्यते।


उत्तरास्ये स्थितो विष्णुदक्षिणास्ये प्रजापतिः ॥


मध्यवक्त्रे तु चेशान एवं ब्रह्मप्रभाषितम् ।


मूर्ध्नि चैवत्वहं ब्रह्मा मुखे चैव तु शंकरः ॥


जिह्वायां संथितो विष्णुर्दष्ट्रायां च ग्रहाः स्मृताः ।


नासायां देवताः सर्वाश्चक्षुषीन्दुदिवाकरौ ॥


ऋग्वेदो हृदयस्थाने बाह्वगुल्योर्यजुस्तथा ।


उदरे कटिगुह्ये च सामवेदः प्रकीर्तितः ॥


अथर्वो जङ्घपादे च ग्रीवायां प्रणवस्तथा ।


पृष्ठे चैव तु गायत्री एवं स्यात्तु षडङ्गकम् ॥


इति वैश्वानरलक्षणम्त्रिशिखं च चक्रधरं साक्षसूत्रकमण्डलुम् ।


व्याघ्रहस्तं तथा पुष्प गन्धाभरणभूषितम् ॥


अजास्कन्ध समारूढं कृष्णाजिनोत्तरीयकम् ।


ऋग्यजुः सामवेदानामथर्वध्वनिभूषितम् ।


होमार्थ प्रार्थयेऽहं त्वां चर्वाज्याभ्यां हुताश् ।


ओममुकवैश्वानर दिव्यरूपावाहितो भव ।


तावत् तिष्ठात्र मे ब्रह्मन् यावत्कर्म समाप्यते ॥


स्वाहा स्वधा सहितायग्नये मुकाय । इत्यावाहयेत्


अथाग्ने मानि.


सूचना-( यज्ञकर्मणि बने नामसंकथ्यतेधुना ।


पावको लौकिकेत्यग्निः प्रथमः परिकीर्तितः ॥


अग्निस्तु मारुतो ( भरतो )नाम गर्भाधाने विधीयते ।६८


हवनपक्तिः


(तथा पुंसवने चैव सीमन्ते जातकर्मणि )


ततः पुसवने ज्ञेयः पावमानाख्य नामतः ॥


सीमन्ते मङ्गलो नाम प्रबलो जातकर्मणि ।


नामेषु पार्थिवो ज्ञेयः प्राशने तु शुचिस्मृतः ॥


( चूडायां मङ्गलो नाम ह्यग्निष्टोमे प्रदायकः )


(आवसथ्ये भवेदग्निःस्थावरे पावको भवेत् )


( शान्तिके दारुणो नाम वायव्ये वरुणो भवेत् )


( युगान्ते चाक्षयो नाम वत्सरे प्रलयं गतः )


तु सभ्य नामो वै व्रतबन्धे समुद्भवः ।


गोदाने सूर्यनामाग्निर्विवाहे योजकस्मृतः।।


आवसथ्ये द्विजोज्ञेयो वैश्वदेवे तु रुक्मकः ।


चौले


प्रायश्चित्ते विटश्चैव पाकयज्ञेषु पावकः ॥


देवानां हव्यवाहश्च पितॄणां कव्यवाहनः ।


शान्तिके वरदः प्रोक्तः पौष्टिके बलवर्धनः ॥


पूर्णाहुत्यां मृडो नाम क्रोधाग्निश्चाभिचारके ।


वश्यार्थे कामदो ज्ञेयो बनदाहे तु दूषक: (दूतक:) ॥


कुक्षौ तु जाठरो ज्ञेयः क्रव्यादो मृतदाहके ।


लक्षहोमे वह्निनाम कोटिहोमे हुताशनः ॥


वृषोत्सर्गे ध्वरो नाम शुद्धिकर्मे तु ब्राह्मणः।


समुद्रे वाडवो नाम यमे संवर्तकस्तथा ॥


गार्हस्पत्यो भवेत् ब्रह्मा दक्षिणाग्निस्तु ईश्वरः।


विष्णुराहवनीय: स्यात् अग्नि होत्रे त्रयोऽग्नयः ॥


((अनुक्तो वै भवेत् यस्मिन् कर्मणि हव्यवाहनः।


विष्णुनाम्नैब संपूज्य कर्तव्यं कर्ममुत्तमम् )) ॥हवनपद्धतिः


रक्षाकवणपूज्


त्रिगुणीकृतं सुवर्णादिनिर्मितं रक्षाकणं दूर्वासर्षपचन्दनादिसहितं


पुटकादौनिधाय तत्पुटकं पूर्णकुम्भसमीपं निधाय पात्रं पुटक वा स्पृशन्


नारायणकवचं पठेत् ।


ॐ पूर्वे रक्षतु गोविन्द आग्नेय्यां धरणीधरः ।


याम्यां रक्षतु बाराहो नारसिंहन्तु नैऋते ॥


वारुण्यां केशवो रक्षेद्वायव्यां मधुसूदनः ।


उत्तरे श्रीधरो रक्षेदेशान्यां तु गदाधरः ॥


ऊध्वं गोवर्धनो रक्षेदधस्तात्तु महेश्वरः ।


एवं दशदिशो रक्षेद्वासुदेवो जनार्दनः ॥


यज्ञाग्रं रक्षताच्छंखः पृष्टे वै पद्यमुत्तमम् ।


वामपार्श्वे गदा रक्षेत् दक्षिणे च सुदर्शनः ॥


उपेन्द्रः पातु बह्माणमाचार्य पातु वामनः ।


ऋग्वेदमच्युतो रक्षेद्यजुर्वेदमथोत्तमः ॥


कृष्णो रक्षतु सामाथर्वाणञ्च माधवः ।


उपविष्टांश्च यान्विप्रान् तांश्च रुद्रोऽभि रक्षतु ॥


यजमानं सपत्नीकं पुण्डरीकाक्ष रक्षतु ।


रक्षाहीनं च यत्स्थानं तत्सर्व रक्षताद्धरिः ॥


ततो वक्ष्यमाणमन्त्रैःपूजयेत्


ॐ रक्षोहणं व्वलगहनंवैष्णवीमिदमहन्तं वलगमुत्किरामि,


यम्मेनिष्ट्यो यममात्यो निचखाने दमहन्तं ब्बलगमुत्किरामि,


यम्मे समानो यमसमानो निचखाने दमहन्तं ब्वलगमुत्किरामि,


यम्मे सबन्धुयमसम्बन्धुनिचखाने दमहन्तं ब्बलगमुत्किरामि यम्मे०


हवनपक्ति


सजातो यमसजातो निचखानोत्कृत्याङ्गिरामि ।


ॐ स्वराडसिसपत्क्नहा सत्रराडस्यभिमातिहा जनराडसि


रक्षोहा सर्व्वराडस्यमित्रहा ।।


ॐ रक्षोहणो वो ब्बलगहन: प्प्रोक्ष्यामि ब्वैष्णवान्रक्षो


हणो वोव्वलगहनो वनयामि व्वैष्णवान् रक्षोहणो वो व्वलगहनो


व्वस्तृणामि व्वैष्णवान् रक्षोहणौ वां व्वलगहना उपदधामि


व्वैष्णवी रक्षोहणौ वां ब्वलगहनौ पर्य्यहामि वैष्णवी ब्वैष्णवमसि


ब्वैष्णवास्त्थ ।


ॐ सप्तऋषयः प्रतिहिताः शरीरे सप्तरक्षन्ति सदमप्रमादम्। सप्तापः स्वपतो लोकमीयुस्तत्र जागृतोऽअस्वप्नजौसत्रसदौ च देवौ ॥इति पूजनं कृत्वा वामहस्ते रक्षाकणं निधाय


दक्षिणहस्तेन पिधाय प्रतिसरसूक्तेनाभिमन्त्रयेत्


ॐ कृणुष्वपाजः प्रसितिन्नपृथ्वीं याहिराजेवामवाँर इभेन


तृष्वीमनुष्प्रसितिन्द्रूणानोरत्तासिव्विद्ध्यरक्षसस्तपिष्ठैः॥


तवब्भ्रमास आशुया पतन्त्यनुस्पृशधृषताशोशुचानः । तपू गुँ ष्यग्ने


जुवा पतङ्गानसन्दितोव्विसृजर्विष्वगुल्काः ॥ प्रतिस्प्पशो विसृज


तूर्णितमो भवापायुर्विशोऽअस्याऽअदब्धः । योनो दूरे अघस यूँ


सोयोऽअन्त्यग्ने माकिष्टे व्यथिरादधर्षीत् ॥


उदग्ने तिष्ठप्प्रत्त्या तनुष्वन्यमित्राँ२ ओषतात्तिग्रमहेते ।


योनो अराति यूँ समिधान चक्रेनीचातन्धक्ष्यतसन्नशुष्कम् ॥


ऊर्वोभवाप्रति विद्ध्यस्मदाविष्कृणुष्वदैव्व्यान्यग्ने अवस्थिरा


तनुहियातुजूनाजामि मजामि प्रमृणीहि शत्रून् । अग्ग्नेष्ट्वा


तेजसा सादयामि॥हवनपदतिः


ॐ अग्निम्मूर्खादिवः ककुत्त्पतिः पृथिळ्या अयम् । अपा


[ रेता गुँ सिजिन्वति । इन्द्रस्य त्त्वौजसा सादयामि ॥


अथ द्वे पवित्रे पूर्णपात्रे निधायागुष्ठकनिष्ठिकाभ्या पूर्णपात्रं प्राक्


त्रिरुत्पूयाग्नेर्दक्षिणतःसमानीय मुख (मुखं )सममुद्धृत्य ब्रह्मणः समीप


निधाय दभैराच्छादयेत् । ततो रक्षाकङ्कणं बध्नीयात् तत्र मन्त्र:


ॐ नतद्रक्षा गुँ सि न पिशाचास्तरन्ति देवानामोजः प्रथमज


[ त्येतत् । यो विभर्तिदाक्षायण हिरण्य गँ सदेवेषु कृणुते


दीर्घमायुः समनुष्येषु कृणुते दीर्घमायुः ॥


ॐ बृहत्साम क्षत्रभृद् बृद्धबृष्ण्यं त्रिष्टुभौजः सुभितमुग्रवीरम् ।


इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वा तेन सगरेण रक्षा ।


ॐ जितन्ते पुण्डरीकाक्ष स्ते विश्वभावन ।


स्ते तु हृषीकेश महापुरुष पूर्वज ॥


परिस्तरणम्


पूर्वदक्षिणपश्चिमोत्तरदिशि क्रमेणाग्रीममन्त्रैःकुशैः परिस्तरणं कुर्यात्


ॐ अग्निमीडेपुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्न


धातमम् ॥


ॐ इषेत्वोर्जेत्वा वायवस्थदेवोवः सविता प्रार्थयतु


श्रेष्ठतमाय कर्मणे ॥


ॐ अग्न आयाहिवीतयेगृणानोहव्यदातये।


निहोतासत्सि बर्हिषि ॥


ॐ शन्नोदेवीरभिष्टय आपो


भवन्तु


पीतये । शंयोरभि सवन्तुनः ॥


अथपरिधिः


अथ परिस्तरणोपरि स्थविष्ठमुत्तराग्रं यज्ञीयदारुमयं कनिष्ठिकामध्यमाङ्गुष्ठस्थूलंकुण्डायाम परिधित्रयंपरिदध्यात् । उत्तराग्रं परिधिमग्ने: पश्चिमतो निधाय, दक्षिणतोऽणीयांसं परिधिं पूर्वाग्रं निधाय,


उत्तरतो निहितमुत्तराग्रं मध्यमं परिधिं हस्तेनोपस्पृश्याग्ने:पूर्वतो दक्षिणोत्तरहवनपक्ति



क्रमेण प्राग द्वे चाधारसमिधे यादध्यात्। ततः परिस्त- रणोपरि


ॐ अनुमतेअनुमन्यस्व इति पश्चिमत उत्तराग्रां जलधारा दद्यात्


ॐ सरस्वतेअनुमन्यस्वः इत्युत्तरत: प्रागग्रां जलधारा दद्यात् ॥


सेचनर्यात्दद्यात्


ॐ अदिते अनुमन्यस्व इत्यग्ने दक्षिणतःप्रागग्रां जलधारा


ॐ देवसवितः प्रसुवः इति अग्नेःसमन्ततो जलधारां दद्यात् ॥


अथ इध्माधा्


एवं तत्रस्थापितान् सर्वान् देवान् सम्पूज्य, ततोऽग्निं प्रज्वाल्य


पञ्चदशसमिधाज्येनाभ्यज्य पुष्पाक्षतैरभ्यर्च्य, स्वमलङ्कृत्य अस्मिन्


होमकर्मणि ब्रमन्निध्माधास्य इत्युक्ता आधत्स्वेत्यनुज्ञात उपयमनकुशान्


वामहस्ते कृत्वोत्तिष्ठन् प्रजापतिं मनसाध्यायन् तूष्णीं प्रज्वलिते ग्नौ


घृताक्ता:पञ्चदशसमिधोजुहुयात् । ततः श्रुवेणाज्यमादाय


ॐ प्रजापतये स्वाहा इति नैऋत्यादीशानान्तं जुहुयात्


प्रजापतय इदं न मम इति प्रणीतायां संसवं निनयेत् ।


ॐ इन्द्राय स्वाहा इति वायव्यादाग्नेयान्तं जुहुयात् ।इन्द्राय


इदं न मम इति प्रणीतायां संसवं निनयेत् ।


ॐ अग्नये स्वाहा इत्यग्नेर्दक्षिणतो जुहुयात् अग्नये इदं न


मम इति प्रणीतायां संसवं निनयेत् ।


ॐ सोमाय स्वाहा इत्यग्नेरुत्तरतो जुहुयात् सोमाय इदं न


मम इति प्रणीतायां संसवं निनयेत् ।


अथाग्नेर्जित्वानामभिर्होमः


ईशाने-


ॐ प्रभायै स्वाहा । पूर्वस्मिन्-


ॐ दीप्त्यै स्वाहा । आग्नेये


ॐ प्रकाशायै स्वाहा । नैऋत्ये-


ॐ मरीच्यै स्वाहा । पश्चिमे-3


तापिन्यै स्वाहा । वायव्ये-


ॐ करालायै स्वाहा । उत्तरे-



हवनपदतिः


लेलिहायै स्वाहा ।


ॐ लेलिहायै स्वाहा याम्ये,


ॐ लेलिहायै


स्वाहा इति मध्ये च जुहुयात्। ततः पुष्पाञ्जलिमादाय प्रार्थयेत्द्विशीर्षक सप्तहस्तं त्रिपादं सप्तजिह्वकम् ।


वरदं शक्तिपाणिञ्च विभ्राणं सुश्रुवौ तथा ॥


स्वाहाञ्च दक्षिणे पार्वे वामे देवी स्वधान्तथा ।


रक्तमाल्याम्बरधरमेवमग्निं विचिन्तयेत् ॥ इति ।


अथपञ्चवारुणिहोमः


प्रजापतय इति प्रजापति ऋषिस्त्रिष्टुप्छन्दः, प्रजापतिर्देवता


आज्यहोमे विनियोगः ।


ॐ प्रजापतये स्वाहा इत्यग्नौ आज्यं हुत्वा इदं प्रजापतये


न मम इति हुतशेषं प्रोक्षणीपात्रे प्रक्षिपेत् । एवमग्रेपि सर्वत्र कुर्यात् ।


इन्द्रायेति प्रजापति ऋषिस्त्रिष्टुप्छन्द इन्द्रो देवता आज्यहोमे


विनियोगः ।


ॐ इन्द्राय स्वाहा इद मन्द्राय न मम,


(आहुति-द्वयमेतस्तत् आधारभागाहुति संज्ञकम्)


अग्नय इति प्रजापति ऋषिस्त्रिष्टुप्छन्दोग्निर्देवता आज्यहोमे


विनियोगः ।


ॐ अग्नयेस्वाहा इदमग्नयेन ममप्रोक्षणी पात्रेपि ।


ॐ अग्नय इति प्राजापतिऋषिः त्रिष्टुप्छन्दो अग्निर्देवता आज्यहोमे


विनियोगः।


ॐ अग्नये स्वाहा अग्नये इदं न मम प्रोक्षणी पात्रे ।


ॐ सोमायेति प्रजापतिऋषि: त्रिष्टुप्छन्द:सोमोदेवता आज्यहोमे


विनियोगः।


ॐ सोमाय स्वाहा सोमाय इदं न मम ।प्रोक्षणी पात्रे।



महाव्याहृतीनां प्रजापतिऋषि:अग्निबायुसूर्यो देवता गायत्री उष्णिक


अनुष्टुप्छन्दांसि अग्न्याधाने विनियोगः ॥


--एवनपक्ति


वायवे न मम ।


ॐ स्वः स्वाहा इदं सूर्याय न मम ।


ॐ त्वन्नो


अग्न इति वामदेवऋषिः अग्निवरुणो देवते त्रिष्टुप्छन्दः आज्यहोमे



ॐ भूः स्वाहा इवमग्नये न मम ।30 भुवः स्वाहा इदं


तेभिर्नो अद्य सवितोत द्विष्णुर्विश्वेमुञ्चन्तुमरुतः स्वक्ाः ॥


विनियोगः ॥


ॐ त्वन्नो अग्नेव्वरुणस्य विद्वान्देवस्य हेडोऽअवयासि


सीष्ठाः । यजिष्ठोवहिनतमः शोशुचानोविश्वाद्वेषा गुँ सिप्प


मुमुग्ध्यस्मत् ॥


ॐ अग्निवरुणाभ्यां स्वाहा ।अग्निवरुणाभ्याम्


इदं न मम।


ॐ सत्वन्नो अग्न इति वामदेवऋषिः त्रिष्टुप्छन्दो


अग्निवरुणौ देवते आज्होमे विनियोगः ।


ॐ सत्वन्नोऽअग्ने व्वमोभवोतीनेदिष्टोऽअस्या उषसो


व्युष्टौ। अवयक्क्ष्वनो ब्वरुण यूँ रराणोव्वीहिमृडीक गॅ सुहवोन,


एधि ॥


ॐ अग्निवरुणाभ्यां स्वाहा अग्निवरुणाभ्याम् इदं न


मम ।।


ॐ अयाश्चाग्न इति वामदेवऋषिः त्रिष्टुप्छन्दोग्निर्देवता


सर्व प्रायश्चित्त होमे विनियोगः ।


ॐ अयाश्चाग्नेस्यनभिशस्तिपाश्चसत्वमित्व मयाऽअसीऽअयानो यज्ञं वहास्यहानो धेहि भेषज गुँ स्वाहा ॥


ॐ अग्नये


स्वाहा अग्नये इदन्न मम ।


स्वाहा विश्वेभ्यो


..


ॐ ये ते शतमिति वामदेवऋषिःत्रिष्टुप्छन्दो वरुण सवित


विष्णुविश्वेदेवमरुत्स्वकदिवताः प्रायश्चित्त होमे विनियोगः।


ॐ ये तेशतं व्वरुणं ये सहसं यज्ञिया पाशावितता महान्तः।


ॐ वरुणाय स्वाहा सवित्रे स्वाहा विष्णवेहवनपद्धतिः


देवेभ्यः स्वाहामरुद्भ्यः स्वाहा स्वर्केभ्यः स्वाहा इदं वरुणाय


सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम ।


ॐ उदुत्तममिति शुनशेपऋषिः त्रिष्टुप्छन्दो वरुणो देवता


पाशान्मोचने विनियोगः।


ॐ उदुत्तम व्वरुणपाशमस्म्मदवाधम ब्विमध्यम गुं श्रथाय । अथाव्वयमादित्त्यव्वते तवानागसो अदितयेस्याम ॥



वरुणाय स्वाहा वरुणाय इदं न मम । इति पञ्चवारुणीहोमं कृत्वा


मूलमन्त्रणाष्टोत्तरशताहुतीर्तुत्वा पुरुषसूक्तेन जुहुयात्अथ पुरुष सूक्तम्


ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सभूमि लूं सर्वतस्पृत्वात्यतिष्ठुद्दशाङ्गुलम् ॥


ॐ पुरुषाय नारायणाय स्वाहा।


ॐ पुरुष एवेद गूं सर्व यद्भूतं यच्चभाव्यम् । उतामृतत्व


स्येशानो यदन्नेनातिरोहति ॥पुरुषाय नारायणाय स्वाहा।


ॐ एतावानस्यमहिमातोज्ज्यायाँश्चपूरुषः । पादोस्य विश्वा


भूतानि त्रिपादस्यामृतन्दिवि ॥


ॐ पुरुषायनारायणाय०


ॐ त्रिपादूर्द्धऽउदैत्पुरुषःपादोस्येहाभवत्पुनः । ततो विष्वङ्


व्यक्कामत्साशनानशने अभि ॥


ॐ पुरुषाय नारायणाय०


ॐ ततो विराडजायत विराजो अधिपूरुषः । सजातो


अत्यरिच्च्यतपश्चाद्भूमिमथोपुरः ॥


ॐ पुरुषाय नारायणाय ।


ॐ तस्माद्यनात्सर्बहुतः सम्भृतं पृषदाज्यम् । पशूस्त्ताँश्चके


व्वायव्यानारण्याग्ग्राम्याश्च ये॥


ॐ पुरुषाय नारायणाय०


ॐ तस्माद्यनात्सर्चहुत ऋचः सामानि जज्ञिरे । छन्दा गुँ


सि जज्ञिरे तस्म्माद्यजुस्तम्मादजायत ॥


ॐ पुरुषाय नारायणाय०


ॐ तस्म्मादश्श्वा अजायन्त ये के चोभयादतः । गावोहजज्ञिरेहवनपद्धति


तस्म्मात्तस्म्माज्जाताऽअजावयः ॥


ॐ पुरुषाय नारायणाय०


तेन देवा


ॐ तं यज्ञं बर्हिषिप्प्रौक्षन्पुरुषजातमग्ग्रतः ।


अयजन्तसाद्धया ऋषयश्च ये ॥


ॐ पुरुषाय नारायणाय०


ॐ यत्पुरुषं व्यदधुः कतिधाव्यकल्पयन् । मुखड्रिमस्स्यासीत्किं बाहू किमरूपादा उच्यते ॥


ॐ पुरुषाय नारायणाय०


ॐ ब्राह्मणोस्यमुखमासीद्वाहूराजन्यः कृतः। ऊरू तदस्य


यद्वैश्यः पद्भ्या ] शूद्रो अजायत ॥


ॐ पुरुषाय नारायणाय०


ॐ चन्द्रमामनसोजातश्च्चक्षो:सूर्यो: अजायत । श्रोत्राद्वायुश्च


प्प्राणश्च मुखादग्निरजायत ॥


ॐ पुरुषाय नारायणाय स्वाहा


ॐ नाब्भ्या आसीदन्तरिक्ष यूँ शीणों द्यौः समवर्तत ।


पभ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ ६अकल्पयन् ॥


ॐ पुरुषाय०


ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । व्वसन्तो


स्यासीदाज्ज्यं ग्रीष्म इध्मः शरद्धविः ॥


ॐ पुरुषाय नारायणाय०


ॐ सप्प्तास्स्यासन्परिधयस्त्रिः सप्प्तसमिधः कृताः । देवा


यद्यज्ञन्तन्न्वाना अबध्नन् पुरुषं पशुम् ॥


ॐ पुरुषाय नारायणाय०


ॐ यज्ञेन यज्ञमयजन्तदेवास्तानिधम्माणि प्रथमान्न्यासन् ।


तेहनाकम्महिमानः सचन्त यत्रपूर्वसाध्याः सन्तिदेवाः ॥


ॐ पुरुषाय०


ॐ अभ्यःसम्भृतःपृथिव्व्यैरसाच्चविश्वकर्मण:समवर्तताग्ग्रे। तस्स्य त्वस्टा व्विदधद्रूपमेति तन्मत्य॑स्य देवत्त्वमाजाग्ग्रे ॥


ॐ पुरुषाय नारायणाय स्वाहा ॥


ॐ वेदाहमेतंपुरुषम्महान्तमादित्यवर्णन्तमस:परस्तात्। तमेव


विदित्वातिमृत्युमेति नान्यः पन्थाव्विद्यतेयनाय ॥


ॐपुरुषाय०


ॐ प्रजापतिश्चरतिगब्र्भे अन्तरजायमानोबहुधा विजायते। तस्य योनिम्परिपश्यन्तिधीरास्तस्मिन् हतस्त्थुर्भुवनानिविश्वा ।। 3० पुरुषाय नारायणाय स्वाहा ।।


सवजयक्तिक


ॐ यो देवेभ्य आतपति यो देवानां पुरोहितः । पचों यो


देवेभ्यो जातो ो रुचाय ब्राहमये ॥ 3 पुरुषाय नारायणायक


ॐ रुच ब्रा मजनयन्तो देवा अग्गे तबब्ब्रुवन् । यस्त्वैव


जामणो विद्यात्तस्य देवा असन्न्वसे ॥


ॐ पुरुषाय नारायणाय०


ॐ श्रीश्चते लक्ष्मीश्चपत्क्न्यावहोराने पाश्र्वे नक्षत्राणि


रूपमश्विनौव्यात्तम् । इष्णन्निषाणामुम्म इषाणसवलोकम्म


इषाण ॥ ० पुरुषाय नारायणाय स्वाहा ।


अथ विष्णुसूक्तम्


ॐ विष्णोर्नुक वीर्याणि प्रबोचं यः पार्थिवानि विममेरजा


गुँ सि ।यो अस्कभायदुत्तर यूँ सधस्थंविचकमाणस्त्रेधोरुगायः ॥


ॐ विष्णवे स्वाहा ।


ॐ विष्णोरराटमसि व्विष्णोः श्नप्त्रेस्थो विष्णो:स्यूरसि


विष्णोर्दुवोसि । वैष्णवमसि विष्णवेत्वा ॥


ॐ विष्णवे०


ॐ तदस्य प्रियमभिपाथो अस्यां नरोयत्रदेवयवोमदन्ति ।


ऊरुकमस्य सहिबन्धुरित्था विष्णोः पदेपरमे मध्व उत्सः ॥


ॐविष्णवे स्वाहा ।


ॐ प्रतद्विष्णुस्तवतेवीर्येणमृगोनभीमःकुचरोगिरिष्ठाः । यस्योरुषु


त्रिषुविकमणेष्वधिक्षियन्ति भुवनानिविश्वा ॥


ॐ विष्णवे०


ॐ परोमात्रया तनुवाबृधाननतेमहित्वमन्न्वश्नुवन्ति । उभे


ते विद्यरजसी पृथिव्याविष्णोदेवत्वं परमस्यवित्से।


ॐ विष्णवे०


ॐ विचक्रमेपृथिवीमेष एतां क्षेत्रायविष्णुमनुषेदशस्यन् ।


ध्रुवासो अस्यकीरयोजनास उरुक्षिति D सुजनिमाचकार ।


ॐ विष्णवे स्वाहा ।हवनपदक्ति


ॐ त्रिदेवः पृथिवीमेष एतां विचक्रमेशतवर्चसंमहित्वा।


प्रविष्णुरस्तुतवस्तवीयान्त्वेष गुँ यस्यस्थविरस्यनाम ॥


ॐ विष्णवे स्वाहा।


ॐ अतो देवाऽअवन्तुनो यतो विष्णुर्विचकमे पृथिव्याः


सप्तधामभिः ॥


ॐ विष्णवे स्वाहा ।


ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपा


गुँ सुरे स्वाहा ।


ॐ विष्णवे स्वाहा ।


ॐ त्रीणि पदा विचकमे विष्णुर्गोपाऽ अदाभ्यः । अतो


धर्माणि धारयन् ॥


ॐ विष्णवे स्वाहा ।


ॐ विष्णो: कर्माणि पश्यत यतो व्रतानि पश्पशे। इन्द्रस्य


युज्यः सखा ॥


ॐ विष्णवे स्वाहा ।


ॐ तद्विष्णोः परमं पद यूँ सदा पश्यन्ति सूरयः। दिवीव


चक्षुराततम् ॥


ॐ विष्णवे स्वाहा ।


ॐ तद्विप्रासो विपन्यवो जागृवा गुँ सः समिन्धते ।


विष्णोर्यपरमं पदम् ॥


ॐ विष्णवे स्वाहा ।


अथ श्रीसूक्तम्


ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं


लक्ष्मी जातवेदो ममावह ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।


ॐ ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।यस्यां


हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥


ॐ श्रीं देिव्यै०


ॐ अश्वपूर्वा रथमध्यां हस्तिनादप्रबोधिनीम् ।श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।हवनपदक्ति


ॐ त्रिदेवः पृथिवीमेष एतां विचक्रमेशतवर्चसंमहित्वा।


प्रविष्णुरस्तुतवस्तवीयान्त्वेष गुँ यस्यस्थविरस्यनाम ॥


ॐ विष्णवे स्वाहा।


ॐ अतो देवाऽअवन्तुनो यतो विष्णुर्विचकमे पृथिव्याः


सप्तधामभिः ॥


ॐ विष्णवे स्वाहा ।


ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपा


गुँ सुरे स्वाहा ।


ॐ विष्णवे स्वाहा ।


ॐ त्रीणि पदा विचकमे विष्णुर्गोपाऽ अदाभ्यः । अतो


धर्माणि धारयन् ॥


ॐ विष्णवे स्वाहा ।


ॐ विष्णो: कर्माणि पश्यत यतो व्रतानि पश्पशे। इन्द्रस्य


युज्यः सखा ॥


ॐ विष्णवे स्वाहा ।


ॐ तद्विष्णोः परमं पद यूँ सदा पश्यन्ति सूरयः। दिवीव


चक्षुराततम् ॥


ॐ विष्णवे स्वाहा ।


ॐ तद्विप्रासो विपन्यवो जागृवा गुँ सः समिन्धते ।


विष्णोर्यपरमं पदम् ॥


ॐ विष्णवे स्वाहा ।


अथ श्रीसूक्तम्


ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं


लक्ष्मी जातवेदो ममावह ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।


ॐ ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।यस्यां


हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥


ॐ श्रीं देिव्यै०


ॐ अश्वपूर्वा रथमध्यां हस्तिनादप्रबोधिनीम् ।श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।हवनपद्धति


ॐ का सोरमितां हिरण्यप्राकारामाद्रा ज्वललन्तीं तृप्तां


तर्पयन्तीम् । पोस्थिताम्पमवणां तामिहोपह्वये श्रियम् ॥


ॐ श्रीं श्रीदेव्यैस्वाहा ।


ॐ चन्द्राम्प्रभासां यशसाज्वलन्तीं श्रियंलोकेदेवजुष्टामुदाराम् । तां पद्मनीमीं शरणमहं प्रपद्येऽअलक्ष्मीमें नश्यतां त्वा


वृणे ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।


ॐ आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथबिल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या


अलक्ष्मीः ॥


ॐ श्रीं श्रीदेव्यैस्वाहा ।


ॐ उपैतुमा देवसखः कीर्तिश्चमणिना सह ।प्रादुर्भूतोस्मि


राष्ट्रेस्मिन् कीर्तिमृद्धिं ददातु मे ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।


ॐ क्षुत्पिपासामला ज्येष्ठामलक्ष्मी नाशयाम्यहम् ।अभूतिमसमृद्धिञ्च सर्वान्निर्गुद मे गृहात् ॥


ॐ श्रीं श्रीदेव्यै०


ॐ गन्धद्वारां दुराधसां नित्यपुष्टां करीषिणीम् ।ईश्वरी


सर्व भूतानां तामिहोपह्वये श्रियम् ॥


ॐ श्रीं श्रीदेव्यै०


ॐ मनसः काममाकूति वाचः सत्यमशीमहि । पशूनां


रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥


ॐ श्रीं श्रीदेव्यै०


ॐ कर्दमेन प्रजाभूतामयि सम्भव कर्दम । श्रियं वासय मे


कुले मातरं पद्ममालिनीम् ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।


ॐ आपः सृजन्तुस्निग्धानि चिक्लीत बस मे गृहे ।


नीचदेवीम्मातर गुँ श्रियम्वासयमे कुले ॥


ॐ श्रीं श्रीदेव्यै०


ॐ आर्द्राम्पुस्करिणीम्पुष्टिं पिङ्गलाम्पद्ममालिनीम् ।चन्द्रां


हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥


ॐ श्रीं श्रीदेव्यै०हवनपतिः


ॐ आद्रां य: करिणी यष्टि सुवर्णा हेममालिनीम् ।


सूर्याहिरण्मयीं लक्ष्मी जातवेदो म आवह ।


ॐ श्रीं श्रीदेव्यैः


ॐ ताम्म आवह जातवेदो लक्ष्मी मनपगामिनीम् ।यस्यां हिर


ण्यं प्रभूतं गावोदास्योश्वान् विन्देयं पुरुषानहम् ।


ॐ श्रीं श्रीदेव्यै०


(


ॐ य इच्छेद्वरदां देवीं श्रियं नित्यं कुले स्थिता ) । स (य)


शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् श्रियः (सूक्तं )


पञ्चदशर्चञ्चश्रीकामः सततं जपेत् ॥


ॐ श्रीं श्रीदेव्यै०


ॐ पद्मानने पद्म ऊरु पद्माक्षि पद्मसंभवे । तन्मे भजसि


पद्माक्षि येन सौख्यं लभाम्यहम् ।


ॐ श्रीं श्रीदेव्यै स्वाहा।


ॐ अश्वदायी गोदायी धनदायी महाधने। धनं मे जुषतां


देवि सर्वकामांश्च देहि मे ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।


ॐ पद्माननेपद्मिनिपद्मपत्रेपद्मप्रियेपद्मदलायताक्षि। विश्वप्रियेविश्वमनोनुकलेत्वत्पादपद्मम्मयिसन्निधत्स्व ॥


ॐ श्रीं श्रीदेव्यैः


ॐ पुत्रपौत्रधनं धान्यं हस्त्यश्वादिगवे रथम् ।प्रजानां भवसि


माता आयुष्मन्तं करोतु माम् ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।


ॐ धग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धिन्द्रो


बृहस्पतिवरुणं ध( स्तुमे )श्विनौ ॥


ॐ श्रीं श्रीदेव्यै०


ॐ वैनतेयसोमं पिबसोमं पिबतु वृत्रहा । सोमं धनस्य


सोमिनो मह्यं ददातु सोमिनः ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।


ॐ न क्रोधोन चमात्सर्य नलोभो नासुभा मतिः । भवन्ति


कृत पुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥


ॐ श्रीं श्रीदेव्यै०


ॐ सरसिजनिलये सरोजहस्तेधवलतरां शुकगन्धमाल्य


शोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद


।।


मह्यम् ॥


ॐ श्रीं श्रीदेव्यै स्वाहा ।


ॐ विष्णुपत्नीं क्षमा देवी माधवीं माधवप्रियाम् ॥विष्णो:


प्रियसखीं देवीं ाम्यच्युत वल्लभाम् ॥


ॐ श्रीं श्रीदेव्यै ०


ॐ महालक्ष्म्यै च विद्महे, विष्णुपत्न्यै च धीमहि ।


तन्नो लक्ष्मीः प्रचोदयात् ॥


ॐ श्रीं श्रीदेव्यैस्वाहा ।


ॐ श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते । धनं


धान्यम्पशुम्बहुपुत्रलाभं शतसम्बत्सरं दीर्घमायुः ॥


ॐ श्रीं श्रीदेव्यै०


अथ भूसूक्तम्


ॐ भूमिभूम्ना द्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते


देव्यदितेग्निमन्नादमन्नाद्याया दधे ।


ॐ भू भदेव्यै स्वाहा ।


ॐ आयगौः पृस्निरक्रमीदशदन्मातरं पुरः । पितरञ्च


प्रयन्त्स्वः ॥


ॐ भू भूदेव्यै स्वाहा ।


ॐ त्रि D सद्धाम विराजति वाक्पतङ्गाय धीयते ।


प्रतिवस्तोरहाभिः ॥


ॐ भू भूदेव्यै स्वाहा ।


ॐ आस्य प्राणादपानत्यन्तश्चरति रोचना व्यख्यन्महिषोदिवम् ॥


ॐ भू भूदेव्यै स्वाहा ।


ॐ यत्वा क्रुद्धः परोवपमन्युना यदवा । सुकल्पमग्ने


तत्तव पुनस्त्वोद्दीपयामसि ॥


ॐ भू भूदेव्यै स्वाहा ।


ॐ यत्ते मन्न्यु परोप्तस्य पृथिवीमनुदद्ध्वसे । आदित्या


विश्वे तद्देवा वसवश्च समाभरन् ॥


ॐ भू भूदेव्यै ०


ॐ मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ।ब्रह्मवर्चस: पितॄणां श्रोत्रं चक्षुर्मनः ॥


ॐभू भूदेव्यै स्वाहा


ॐ देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने ( रसने ) सत्यायने सीव ॥ भवेव्यै स्वाहा ।


ॐ समुद्रवती सावित्री हनोवेवी मद्यवी मही धरणी


महोब्यधिष्ठा भाभो यो यजेविभीषणी ॥० भदेव्यै


ॐ इन्द्रपत्नी व्याजनी सुरसित इह वायुमती जलशयनी


थियन्धाराजा संत्यन्धोपरि मेविनीश्वो परिधत्तदाय


( धत्तगायत्री ।।


ॐ भू भवेव्यै स्वाहा ।


ॐ विष्णुपत्नी मही देवी माधवी माधवप्रियाम् । लक्ष्मी


प्रियसखी देवी ामच्युतवल्लभाम् ॥


ॐ भू भूदेव्यै


ॐ धनुर्धरायै विद्यहे, सर्व सिद्ध्यै च धीमहि ।


तन्नो धरा प्रचोदयात् ॥


ॐ भू भूदेव्यैस्वाहा ।


अथ नीलासूक्तः


ॐ श्रृण्वन्ति श्रोणाममृतस्यगोपा पुण्यामस्याऽउपश्रृणोमि वाचम्


।महीं देवीं विष्णुपत्नीमज्या प्रतीचीमेना हविषा यजामः ।।


ॐ नी नीलादेव्यै स्वाहा ।


ॐ त्रेधा विष्णुरुरुगायो विचक्रमे महीं बिवं पृथिवीमन्तरिक्षम्


।तच्छ्रोणैति श्रवऽइच्छमानापुण्यं लोक यमानाय कृण्वती ॥


ॐ नी नीलादेव्यै स्वाहा ।


ॐ गणाहिघृतवतीसवितराधिपत्यै पयस्वतीरन्तिराशानोऽ


अस्तु । ध्रुवादिशां विष्णुपत्न्यघोरा, स्येशाना सहसो यामनोतौ ॥


ॐ नी नीलादेव्यै स्वाहा ।


ॐ बृहस्पतिमातरिश्वोत वायुः सन्धुवाना वाता


अभिनोगणन्तु । विष्टम्भो दिवोधरुणः पृथिव्या अस्येशाना


जगतो विष्णुपत्नी ॥ 30 नी नीलादेव्यै स्वाहा ।


ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि ।तन्नो


नीला प्रचोदयात् ॥


ॐ नींनीलादेव्यै स्वाहा ।


अथ मध्यमहोमः


तत्तत्कर्मणां विशेषहोमश्चेत् तं कुर्यात् सएव मध्यमहोम इत्युच्यते


यथा भागवत सप्ताहस्य होमः मन्त्रपुरश्चरणादीनां होमः । तत्र शक्तश्चेत्


विष्णुसहस्रनामभिश्च जुहुयात्अथोत्तरहोमः


ॐ वाचस्पतिम्विश्वकर्माणमूतये मनोजुवम्बाजे अद्या हुवेम


सनो विश्वानि हवनानि जोषत् विश्वशं भरवसे साधुकर्मा ।


ॐ सायुधाय सशक्तिकाय सपरिवाराय श्रीमते विष्वकसेनाय


स्वाहा।




ॐ देवासो येन विधृतेन बाहुना सुदर्शनेन प्रयतास्तमायन् । येनांकिता मनवो लोकसृष्टि वितन्वन्ति ब्राह्मणास्तव


हन्ति ॥


ॐ सायुधाय सशक्तिकाय सपरिवाराय सुदर्शनाय


स्वाहा।




ॐ शेषंनुत इन्द्र सस्मिन्योनौ प्रशस्तये पवीरस्यमह्ना ।


सृजदणां स्यवयधुधागास्तिष्ठद्धरी धृषता मृष्टवाजाम् ॥


ॐ सायुधाय सशक्तिकाय सपरिवाराय शेषाय स्वाहा ।


ॐ कि गुँ स्विद्वनं क उस वृक्ष आसयतो द्यावापृथिवी


निष्टतक्षुः। मनीषिणो मनसा पृच्छते दुतद्यदद्ध्यतिष्ठद् भुवनानि


धारयन् ॥


ॐ सायुधाय सशक्तिकाय सपरिवाराय अनन्ताय


स्वाहा।




ॐ सुपर्ण विप्रा कवयो वचोभिरेक सन्तं बहुधा कल्पयन्तिEY


छिन्दा गुँ सि च दधतो अध्वरेषु ग्रहान् सोमस्य मिमते द्वादशः।


ॐ सायुधाय सशक्तिकाय सपरिवाराय गरुडाय स्वाहा।


ॐ यज्ञेन यज्ञमयजन्तदेवास्तानि धर्माणि प्रथमान्न्यासन् ।


तेहनाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥


--


ॐ साध्येभ्यो स्वाहा ।।


ॐ स्वादुष [ सदःपितरोव्वयोधाः कृच्छेश्श्रितः शक्तीवन्तो


गभीराः । चित्रसेना इषुवलाऽअमृद्धाः सतो वीराऽउरव्वोव्बात


साहाः ॥


ॐ सायुधाय सशक्तिकाय सपरिवाराय हेतये।


अथ चतुविंशतिनामहोमः


ॐ केशवाय


स्वाहा


ॐ नारायणाय स्वाहा


ॐ माधवाय


स्वाहा


ॐ गोविन्दाय


स्वाहा


ॐ विष्णवे


स्वाहा


ॐ मधुसूदनाय स्वाहा


ॐ त्रिविक्रमाय स्वाहा


ॐ वामनाय स्वाहा


ॐ श्रीधराय स्वाहा


ॐ हृषीकेशाय स्वाहा


ॐ पद्मनाभाय स्वाहा


ॐ दामोदराय


स्वाहा


ॐ वासुदेवाय स्वाहा


ॐ संकर्षणाय स्वाहा


ॐ प्रद्युम्नाय स्वाहा


ॐ अनिरुद्धाय


स्वाहा


ॐ पुरुषोत्तमाय स्वाहा


ॐ अधोक्षजायः


स्वाहा


ॐ नारसिंहाय स्वाहा


ॐ अच्युताय स्वाहा


ॐ जनार्दनाय स्वाहा


ॐ उपेन्द्राय


ॐ हरये


स्वाहा


ॐ श्रीकृष्णाय स्वाहा


ॐ श्रीदेव्यै स्वाहा


ॐ भूदेव्यै


स्वाहा


ॐ नीलादेव्यै स्वाहा


ॐ गोदादेव्यै


स्वाहा


स्वाहा८५


अथ वैकुण्ठपार्षदनामहोमः


ॐ आधारशत्य


स्वाहा


ॐ प्रकृत्यै


स्वाहा


ॐ अखिलजगदाधाराय कूर्मरूपिणे नारायणाय स्वाहा


ॐ अनन्ताय नागराजाय


स्वाहा


ॐ भूम्यै


स्वाहा


ॐ वैकुण्ठाय दिव्यलोकाय


स्वाहा


ॐ वैकुण्ठाय दिव्यजनपदाय स्वाहा


ॐ वैकुण्ठाय दिव्यनगराय


स्वाहा


ॐ वैकुण्ठाय दिव्यविमानाय स्वाहा


ॐ आनन्दमयाय दिव्यमण्डपरत्नाय स्वाहा


ॐ आस्तरणरूपिणे अनन्ताय नागराजाय स्वाहा


ॐ धर्माय पीठपादाय


स्वाहा


ॐ ज्ञानाय पीठपाय


स्वाहा


ॐ वैराग्याय पीठपादाय


स्वाहा


ॐ ऐश्वयाय पीठपादाय


स्वाहा


ॐ ऋक्वेदाय पीठवाहकाय


स्वाहा


ॐ यजुवेदाय पीठवाहकाय


स्वाहा


ॐ सामवेदाय पीठवाहकाय


स्वाहा


ॐ अथर्ववेदाय पीठवाहकाय


स्वाहा


ॐ अधर्माय पीठगात्राय


स्वाहा


ॐ अज्ञानाय पीठगात्राय


स्वाहा८६


स्वाहा


ॐ अवैराग्याय पीठगात्राय


स्वाहा


ॐ अनैश्वर्याय पीठगात्राय


ॐ एभिःपरिच्छिन्नतनवे पीठभूताय नागराजायस्वाहा


ॐ पीठस्योपरिअष्टदलपद्मायः


स्वाहा


ॐ सोममण्डलाय


स्वाहा


ॐ सूर्यमण्डलाय


स्वाहा


ॐ वहिण्डलाय


स्वाहा


ॐ विमलायैचामरकरायैः


स्वाहा


ॐ क्रियायै चामरकरायै


स्वाहा


ॐ उत्कर्षिण्यै चामरकरायै


स्वाहा


ॐ ज्ञानायै चामरकरायै


स्वाहा


ॐ प्रह्वै चामरकरायै


स्वाहा


ॐ ईशानायै चामरकरायै


स्वाहा


ॐ सत्यायै चामरकरायै


स्वाहा


ॐ योगायै चामरकरायै


स्वाहा


ॐ अनुग्रहायै चामरकरायै


स्वाहा


ॐ जगत्प्रकृतये चामरकराय


स्वाहा


ॐ सहस्रशीर्णे अनन्ताय


स्वाहा


ॐ पुरतः पादपीठाय


स्वाहा


ॐ भगवद्पादुकाभ्यां


स्वाहा


ॐ अस्मद्गुरुभ्यो


स्वाहा


ॐ अस्मद्परमगुरुभ्यो


ॐ अस्मसर्वगुरुभ्यो


स्वाहा


स्वाहाहवनपतिः


ॐ श्रीमते रामानुजाय


ॐ श्रीपराङ्कुशदासाय


ॐ श्रीमद्यामुुनये


ॐ श्रीराममिश्राय


ॐ श्रीपुण्डरीकाक्षाय


ॐ श्रीमन्नाथमुनये


ॐ श्रीमतेशठकोपाय


ॐ श्रीमतेविष्वक्सेनाय


ॐ श्रियै


ॐ श्रीधराय


ॐ सुदर्शनायहेतिराजायः


ॐ पाञ्चजन्यायशंखाधिपतयेः


ॐ कौमेदक्यैगदाधिपतयेः


ॐ नन्दकायखड्गाधिपतयेः


ॐ शाहायचापाधिपतयेः


ॐ श्रीवत्सायश्रीनिवासायः


ॐ कौस्तुभायसर्वरत्नाधिपतयेः


ॐ वैजयन्त्यैवालायैः


ॐ हीं पुष्ट्यै


ॐ ऐ सरस्वत्यै


ॐद्रा निद्रायै


ॐ क्लीं कान्त्यै


ॐ के पृथिव्यै


ॐ गं गरुडाय


ॐ किरीटाय मुकुटाधिपतये


ॐ मकराकृतिकुण्डलाभ्यां


ॐ कण्ठिकाभरणाय


ॐ किरीटमालायै आपीडात्मिकायै


ॐ श्रीमत्तुलस्यै


ॐ हाराय सर्वाभरणाधिपतये


ॐ काञ्चीगुणोज्वलाय पीताम्बरायः


ॐ सर्वेभ्यो भगवद्भूषणेभ्यो


ॐ सर्वेभ्यो भगवदिव्यायुधेभ्यो


ॐ सर्वाभ्यो भगवत्पादसंवाहिनीभ्यो


ॐ सर्वेभ्यो भगवत्करिभ्यो


ॐ अनन्ताय


ॐ विष्वक्सेनाय


ॐ सूत्रवत्यै


ॐ जं जयत्सेनाय


ॐ गं गजाननाय


ॐ हं हयाननाय


ॐ कं कालप्रकृतिसंज्ञाय


ॐ सर्वेभ्यो विष्वक्सेनपरिजनेभ्यो


ॐ चन्डाय


ॐ प्रचन्डाय


ॐ भद्राय


हवनपक्तिः


ॐ सुभद्राय


स्वाहा


ॐ जयाय


स्वाहा


ॐ विजयाय


स्वाहा


ॐ धात्रे


स्वाहा


ॐ विधात्रे


स्वाहा


ॐ कुमुदायसायुधायस परिवारायस शक्तिकाय स्वाहा


ॐ कुमुदाक्षाय सायुधाय सपरिवाराय सशक्तिकाय स्वाहा


ॐ पुण्डरीकाय सायुधाय सपरिवाराय सशक्तिकाय स्वाहा


ॐ वामनाय सायुधाय सपरिवाराय सशक्तिकाय स्वाहा


ॐ शडकर्णायसायुधाय सपरिवाराय सशक्तिकाय स्वाहा


ॐ सर्पनेत्राय सायुधाय सपरिवाराय सशक्तिकाय स्वाहा


ॐ सुमुखाय सायुधाय सपरिवाराय सशक्तिकाय स्वाहा


ॐ सुप्रतिष्ठिताय सायुधाय सपरिवाराय सशक्तिकाय स्वाहा


ॐ सर्वेभ्यो भगवद्गणाधिपतिभ्यो स्वाहा


ॐ नित्येभ्यो


स्वाहा


ॐ मुक्तेभ्यो


स्वाहा


ॐ दिव्येभ्यो


स्वाहा


ॐ समस्तपरिवाराय श्रीमते नारायणाय स्वाहा


अथ अष्टवसुहोमः


ॐ सुगावो देवा सदनाऽअकर्मय आजग्मेद सवनजुषाणाः। भरमाणाव्वहमानाहवी गुँ ष्यस्मेधत्तवसवो व्वसूनि


स्वाहा ।


ॐ अष्टवसुभ्यो स्वाहा ॥इति ॥


दिग्द्वारपालहोमः


ःट


..


हवनपक्ति


ॐ त्रातारमिन्द्रमबितारमिन्द्र यूँ हवेहवेसुहब यूँ शूरमिन्द्रम् ।


त्वयामि शक्रं पुरुहूतमिन्द्र गुं स्वस्तिनो मघवाधात्विन्द्रः ॥


ॐ इन्द्राय सशक्तिकाय भगवत्पार्षदाय स्वाहा ॥


ॐ त्वन्नोऽअग्नेवरुणस्यविद्वान्देवस्यहेडो अवयासि सीष्ठाः


यजिष्ठो वह्नितम शोशुचानोविश्वाद्वेषा गुँ सि प्रमुमुग्ध्यस्मत् ॥


ॐ अग्नये सशक्तिकाय भगवत्पार्षदाय स्वाहा ॥


ॐ अद्यादेवा उदितासूर्यस्यनिर यूँ हसः पिपृता निरवद्यात् ।


तन्नोमित्रो वरुणो मामहन्तामदिति: सिन्धुः पृथिवी उतद्यौः ॥


ॐ सूर्याय सशक्तिकाय भगवत्पार्षदाय स्वाहा ।


ॐ सुगन्नः पन्था अभयं कृणोतु यस्मिन्नक्षत्रे यमराजातिराजा।


यस्मिन्नेभिषिञ्चन्ति देवास्तदस्य चित्र यूँ हविषा यजामः ॥


ॐ यमाय सशक्तिकाय भगवत्पार्षदाय


ॐ असुन्वन्तमयजमािच्छंस्तेनस्येत्यामन्विहितस्करस्य।


अन्यमस्मदिच्छ सात इत्या ो देवि निऋते तुभ्यमस्तु ।


ॐ निऋतये सशक्तिकाय भगवत्पार्षदाय स्वाहा ॥


ॐ तन्मित्रस्य वरुणस्याभिचक्षे सूर्योरूपवणुते द्योरुपस्थे।


अनन्तमन्यद्रुशदस्यपाजः कृष्णमन्यद्धरितः संभरन्ति ॥


ॐ अनन्ताय सशक्तिकाय भगवत्पार्षदाय स्वाहा ॥


ॐ तत्वायामि ब्रह्मणा बन्दमानस्तदाशास्ते यजमानो


हविर्भिः । अहेडमानो वरुणे हवोध्युरुश ठ० समान आयुः


प्रमोषीः॥


ॐ वरुणाय सशक्तिकाय भगवत्पार्षदाय स्वाहा


ॐ आनोनियुद्भिःशतिनीभिरध्वर यूँ सहस्रिणीभिरुपयाहियज्ञम् ।


वायो अस्मिन् सबनेमादयस्व यूयं पातस्वस्तिभिः सदा नः ।।


ॐ वायवे सशक्तिकाय भगवत्पार्षदाय स्वाहा ॥


ॐ राजाधिराजाय प्रशवशायिने ो वयं वैश्रवणायकमहे ।


स मे कामान्कामकामाय मत्यं कामेश्वरो वैश्रवणो ददातु ।।


ॐ वैश्रवणाय सशक्तिकाय भगावत्पार्षदाय स्वाहा ।।


ॐ सोमोधेनु गूं सोमो अर्वन्तमाशु गु सोमोबीरमण्य


ददाति । सादन्यं विदध्य यूँ सभेयं पितृश्रवणं यो ददाशदस्मै ।।


ॐ सोमाय सशक्तिकाय भगावत्पार्षदाय स्वाहा ।।


ॐ तमीशानञ्जगतस्तस्थुषस्पतिन्धियं जिन्वमवसेहमयेवयम् ।


पूषानो यथा साम सद्वृधे रक्षिता पायुरदब्ध; स्वस्तये ॥



ईशानाय सशक्तिकाय स्वाहा ।


ॐ ब्रह्मजज्ञा्प्रथमम्पुरस्ताद्विसीमतःसुरुचोवेन आवः ।


सबुध्न्याऽउपमाऽअस्य विष्ठासतश्चयोनिमसतश्च विवः ॥


ॐ ब्रह्मणेसशक्तिकाय भगवत् पार्षदाय स्वाहा ॥


अथ प्रायश्चित्तहोमः


ततो हस्ते जलाक्षतानादाय संकल्पयेत् ।


ॐ अस्य अमुककर्माहोमकर्मण: मध्ये संभवन्मन्त्रविधिविपर्यासन्यूनातिरिक्तस्वराक्षरव्यत्यासप्रायश्चितार्थमाहुतीहॊष्यामि। इति संकल्प्य श्रुबेणाज्यमादाय जुहुयात्


ॐ अनाज्ञातं यदज्ञातं यज्ञस्यक्रियते मिथुः ।अग्नेतदस्यकल्पय त्व


गँ हि वेत्थयथातथम् ॥


ॐ अग्नये स्वाहा अग्नये इदं न मम ॥


ॐ पुरुषसम्मितो यज्ञो यज्ञःपुरुष संमितः ।अग्नेतदस्य कल्पय त्व


D हि वेत्थ यथातथम् ॥


ॐ अग्नये स्वाहाअग्नये इदं न मम ॥


-हवनपक्ति


ॐ यदविद्वासो यद्विद्वांसो मुग्धाः कुर्वन्ति ऋत्विजः ।


अग्निातस्म्मादेनसः श्रद्धा देवी च मुञ्चताम् ॥


ॐ अग्नये


श्रद्धादेव्यै चस्वाहा, अग्नये श्रद्धादेव्यै इदं न मम ॥


ततः सिततिलाज्याभ्यामष्टोत्तरशताहुतीर्जुहुयात्


ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्ध् । ऊर्वारुकमिवबन्धनान्मृत्योर्मुक्षीयमामृतात् ॥


ॐ त्र्यम्बकाय स्वाहा,


त्र्यम्बकाय इदं न मम ॥ अथ घृतेनाष्टोत्तरशताहुतीर्जुहुयात्


ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपा


ठ० शूरेस्वाहा ।


ॐ विष्णवे स्वाहा विष्णवे इदं न मम ॥


ततो घृतेन जुहुयात्


ॐ स्वस्तिदा विशस्यति वृत्रहाविमृधो वशी। वर्षेन्द्रः पुर


एतुनः स्वस्तिदाऽअभयङ्करः ॥


ॐ इन्द्राय अभयङ्कराय स्वाहा


इन्द्राय इदं न मम॥


ॐ पुनस्त्वादित्यारुद्रावसवःसमिन्धतांपुनर्ब्रह्माणो वसुनीत


यज्ञैः । घृतेनत्वंतन्वंवर्द्धयस्व सत्या:सन्तु यजमानस्य कामाः ॥


ॐ अग्नयेवसुनीताय स्वाहा अग्नये वसुनीतायेदं न मम इति ॥


अथ स्वीष्टकृद्धोम:


ॐ यदस्य कर्मणो अत्यरीरिचं यद्वान्यून मिहाकरम् । अग्निष्टुत् स्विष्टकृद्विद्वान् सर्व स्विष्टं सुहृतं करोतु ॥॥


ॐ अग्नये स्विष्टकृते स्वाहा अग्नये स्विष्टकृते इदं न मम ॥


ॐ भूःस्वाहा अग्नये इदं न मम ।


ॐ भुवः स्वाहा वायवे


इदं न मम ।


ॐ स्वःस्वाहा सूर्याय इदं म ॥हवनपद्धतिः


ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान् देवस्यहेडोऽअवयासिसीष्ठाः ।


यजिष्ठो बह्नितमः शोशुचानोविश्वद्वेषा गुँ सि प्रमुमुग्ध्यस्मत् ॥


ॐ अग्नींवरुणाभ्यां स्वाहा अग्नीवरुणाभ्यामिदं न मम ।


ॐ सत्वन्नोऽअग्ने बमोभवोति नेदिष्ठोऽअस्याऽउषसोब्युष्टौ ।


अवयक्क्ष्वनोवरुण गूं रराणो वीहि मृडीक यूँ सुहबोन एधि ॥


ॐ अग्नीवरुणाभ्यमिदं न मम ।


ॐ अयाश्चाग्ने स्यनभिशस्तिपाश्च सत्यमित्वमया:असि । अयानो यज्ञम्बहास्यसानो धेहि भेषज ठ० स्वाहा ।


ॐ अग्नये अयसे स्वाहा अग्नये अयसे इदं न मम ।।


ॐ येते शतं वरुणयेसहस्रं यज्ञियाःपाशा विततामहान्तः ।


तेभिर्नो अद्य सवितोतद्विष्णुर्विश्वे मञ्चन्तुमरुतः स्वकाः ॥



वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च


स्वाहा इदं वरुणादिभ्यो न मम ॥


ॐ उदुत्तम्वरुणपाशमस्मदवाधर्मविमध्यम गुँ श्रथाय ।


अथावय मादित्यव्रतेतवा नागसोऽअदितये स्याम ॥


ॐ आदित्यायादितये स्वाहा इदं न मम । इति ॥


अथ कर्मसाद्गुण्यहोमः


ॐ केशवाय


स्वाहा


ॐ नारायणाय स्वाहा


ॐ माधवाय


स्वाहा


ॐ विष्णवे स्वाहा


ॐ मधुसूदनाय स्वाहा


ॐ त्रिविक्रमाय


स्वाहा


ॐ वामनाय स्वाहा


ॐ श्रीधराय


स्वाहा


ॐ हृषीकेशाय स्वाहा


ॐ पद्मनाभाय


स्वाहा


स्वाहा


ॐ गोविन्दाय


स्वाहा


ॐ दामोदरायहवनपक्ति


स्वाहा


ॐ संकर्षणाय स्वाहा


स्वाहा


ॐ अनिरुद्धाय


स्वाहा


स्वाहा


ॐ अधोक्षजाय स्वाहा


स्वाहा


ॐ अच्युताय स्वाहा


स्वाहा


ॐ उपेन्द्राय


स्वाहा


स्वाहा


ॐ श्रीकृष्णाय स्वाहा


अथ पूर्णाहुतिः


दाज्येन सुचं चतुःकृत्वः पूरयित्वा तत्र ताम्बूलपूगीफल


श्रीफलानि निधाय नववस्त्रेणाच्छाद्य चित्रतन्तुभिरावेष्टयपुनराज्येनाभज्य पुष्पादिभिरलङ्कृत्योतिष्ठन् मनसा यज्ञपरुषं ध्यायन् पूर्णाहुती


कुर्यात्


ॐ वासुदेवाय


ॐ प्रद्युम्नाय


ॐ पुरुषोत्तमाय


ॐ नारसिंहाय


ॐ जनार्दनाय


ॐ हरये


ॐ यत्तेदेवाऽअदधुर्भागधेय ममावास्येसंवसन्तो महित्वा ।


सानो यज्ञं पिपृहि विश्ववरेण्य नो धेहि सुभगे सुवीरम् ॥


ॐ अग्नये पूर्णाय सप्तवते स्वाहा


ॐ पूर्णः पश्चादुत पूर्णः पुरस्तादुन्मध्यतः पौर्णमासी


जिगााय । तस्यादेवा अधिवसन्त उत्तमेनाकऽइहमादयन्ताम्॥


ॐ अग्नये पूर्णाय सप्तवते स्वाहा


ॐ सप्तते अग्ने समिधः सप्तजित्वा सप्त ऋषयः सप्तधाम


प्रियाणि । सप्तहोत्रा सप्तधा त्वा यजन्ति सप्तयोनीरापृणस्व


घृतेन ।


ॐ अग्नयेपूर्णाय सप्तवते स्वाहा, अग्नये पूर्णाय सप्तवते


इदं न मम इति जुहुयात् ।


अथोत्तरपरिषेच्


जलपूर्णाम्प्रणीतां दक्षिणहस्तेनायहवनपक्ति


ॐ अदिते अनुमन्यस्व इति कुण्डस्य दक्षिणत: प्राचीना


जलधारां कुर्यात् ।


ॐ अनुमते अनुमन्यस्व इति पश्चिमत उदीचीनां


जलधारं कुर्यात् ।


ॐ सरस्वते अनुमन्यस्व इत्युत्तरत: प्राचीना


जलधारां विधाय।


ॐ देवसवितः प्रसुवः इति प्रागारभ्यप्रदक्षिणक्रमेण


सर्वतोजलधारया परिषिञ्चेत् । प्रणीतापात्रं स्वस्य पुरतो निधाय तत्र


ॐ सदसि सन्मे भूयाः सर्व मसि सर्वमे भूया: पूर्णमसि


पूर्णमे भूया: अक्षतमसि मामेक्षेष्टाः ॥ इति मन्त्रेण जलान्तर


निनीय तज्जलं हस्ताभ्यामादाय


ॐ देवाऋषयोमार्जयन्ताम् इति पूर्वस्यां किञ्चिद् जलं निर


स्येत् ।एवं


ॐ मासापितरो मार्जयन्ताम् इति दक्षिणस्यां किञ्चिद्


जलंनिरस्येत्।


ॐ गृहाः पशावो मार्जयन्तां इति प्रतीच्यां किञ्चिद्


जलं निरस्येत् ।


ॐ आप ओषधयो वनस्पतयो मार्जयन्तां इति


उदीच्याञ्च किञ्चिद् जलं निरस्येत् ॥


ॐ यज्ञः संवत्सरो


यज्ञपतिर्जियन्तां इति उझ्या दिशि किञ्चिद् जलं निरस्य ।


ॐ सुमित्रियान आप ओषधयः सन्तु इति पुरस्ताद्भूमौ च


सहिरण्यं किञ्चिद् जलं निरस्यावशिष्टजलेन


ॐ दुर्मित्रियास्तस्मै सन्तु यो अस्मान्द्वेष्टि यञ्च वयं द्विष्मः


इति प्रणीतां न्युब्जीकुर्यात्अथदिक्पालबलिः


मण्डलस्य चतुर्दिक्षु पूर्वादि क्रमेण बलिं दद्यात् ।


ॐआद्याश्च कर्मजाश्चैव ये भूताः प्राक् दिशिस्थिताः ।


प्रसन्नाः परितुष्टाश्च गृह्णन्तु बलिमुत्तमम् ॥हवनपद्धति


ॐ वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः ।


भूमौ व्योम्नि स्थिता ये च गृह्णन्तुबलिमुत्तमम् ॥


ॐ विनायकाः क्षेत्रपाला ये चान्ये बलिकांक्षिण:


पूषाद्या:पार्षदाश्चैव प्रतिगृह्णन्तु ते बलिम् ॥


ॐ कुमुदाद्याश्च ये भूताः सर्वतो दिक्षु संस्थिताः ।


आगच्छन्तु च ते सर्वे गृह्णन्तु बलिमुत्तमम् ॥


ततः अन्नपूर्णम्पात्रं ब्रह्मणे समर्पयेत्


ॐपूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।


पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥


ततः पूर्वोक्तप्रकारेण गोदानं कृत्वा विशेषारतीडर्यात्आरती


ॐ जय श्रीधर पी जय जय माधव मान्ये ।


नारायण मधुसूदन अमरेश्वरि काम्ये ॥॥


पुरुषोत्तम विश्वंभर पूर्वे द्युति भव्ये श्री पूर्वेः ।


योग पवित्र रमेश्वर जय माधवि दिव्ये ॥९॥


वाले मेदिनि संज्ञे संमित क्रम विष्णो श्री समित०।


भोगप्रिये रथमध्ये नरसिंह सहिष्णो ॥ ॥


विक्रम कञ्जविलोचन कामिनि वरधुर्य श्री कामि० ।


सत्यपराक्रम वर्धन जय वृद्धि सुवीर्ये ॥ ८ ॥


दामोदर धरणीधर गोदावरि गोदे श्री गोदा० ।


मन्त्र महीधर मानद श्रीमति श्रुति श्रीदे ॥ ॥


मधुरे मैथिलि माये सम सत्य स्वयम्भो श्री सम० ।


त्रासहरे सुविभाविनि संकर्षण शम्भो ॥२८॥हवनपतिः


दीक्षे दुर्गतिनाशिनि आवर्तन वभ्रो श्री आवर्तः ।


अखिलाधारे वेशिनि समितिञ्जय साधो ॥ २ ॥


प्रवले पद्मिनि पूज्ये कुन्दर कृश भानो श्री कुन्दर० ।


मृतसंजीवनि शुभ्रे संमित शशविन्दो ॥ ॥


परमेश्वरि परमेष्ठिनि परमस्पष्ट ऋतो श्री पर० ।


भूमि मनीषे यमुने दुर्धर कृष्ण क्रतो ॥२॥


ख्यातिपरे श्रयमाणे दुर्मर्षण प्रांशो श्री दुर्मः ।


जगदाकृति आन्वीक्षिकि द्युतिधर चन्द्रांशो ॥ ६ ॥


ऋद्ध वृषभ स्पष्टाक्षर धन्ये वाँणि धरे श्री धन्ये० ।


दुर्जय दुर्लभ दुर्गम पूर्वे प्रकृति परे ॥ ५२ ॥


उत्कर्षिणि मन्दाकिनि अपराजित शौरे श्री अप० ।


बिजये शान्ति विशिष्टे वृष धर्म मुरारे ॥ ५ ॥


सुन्दर सुन्द सुतन्तो पद्मिनि विधि नन्दे श्री पद्मिनि ।


मान्य मनोजव दर्पद शंखिनि धृति सन्ध्ये ॥ ६ ॥


पुण्ये पृथ्वि परीक्षे नन्दन नन्द प्रभो श्री नन्दन ।


रक्षे पूर्ति उदारे कुन्द सुभाग पृथो ॥ ६९ ॥


शूरजनेश्वर तारण महि परमोत्साहे श्री महि ।


जय विश्राम अधोक्षज नियति महामाये ॥ ॥


सुमुख सुघोष मनोहर स्वस्थ्ये धृष्टि कले श्री स्वस्थ्ये।।


प्राण प्रमाण विदारण क्षान्ति शिवे प्रबले ॥ ९ ॥


राम बिराम शुभेक्षण रम्ये लक्ष्मि स्वधे श्री रम्ये० ।


सूक्ष्म महाधन सोमप रमणि समे वसुधे ॥ ८५ ॥


शब्दातिग भयनाशन जय प्रीति अयोध्ये श्री जय० ।


रुचिरागद प्रपितामह जय सिद्धि अहल्ये ॥ ८९ ॥हवनपद्धति


चतुरस्र वाले जय यज्ञ अनादे श्री जय० ।


तामरसाक्षे चक्रिणि पण जयजन्मादे ॥ ९ ॥


शान्तिद श्रीश परायण वेशिनि व्यालि अमे श्री वेशि०।


भूषण भूशय भेषज त्रिविभे स्तुति विमले ॥ ९९ ॥


रत्नावलि निधिसेव्ये धन्य चतुर्बाहो श्री धन्यः ।


कामेश्वरि अघनाशिनि तेजोवृष जलो ॥ ० ॥


अनवद्याङ्गि अशोके वीर चतुर्मुर्ते श्री वीर० ।


स्वरुशोषिणि वसुवर्धिनि पावन शतमूर्ते ॥ ० ।।


चाणूरान्ध्रनिसूदन स्वाज्ञाकार्यमरे श्री स्वाज्ञा० ।


भविकं कमले ते स्यात् कुशलं तेऽस्तु हरे ॥


करुणाकारिणि अम्बे सततं ते भविकम् श्री सततं० ।


भव्यं भूयादनिशं नित्यं तेऽस्तु शुभम् ॥


श्रीस्ते कल्याणं स्यात् नारायण कुशलम् श्री नारा०


शस्तं भूयादमले माधव ते क्षेमम् ॥


पुष्पाञ्जली


ततः पुष्पाणि गृहीत्वा जलिंवद्ध्वाप्रार्थयेत्


ॐ तद्विष्णोः परमम्पद यूँ सदा पश्यन्ति सूरयः। दिवीवचक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवा गुँ सः समिन्धते ।


विष्णोर्यत्परमं पदम् ॥ पर्याप्ताअन्तरायाय सर्वस्तोमोतिरात्र


उत्तममहर्भवति सर्वस्याप्त्यै सर्वस्यजित्यै सर्वमेव तेनाप्नोति


सर्व जयति ॥


ॐ नारायणाय विद्महे वासुदेवाय धीमहि


तन्नो विष्णुः प्रचोदयात् ॥


ॐ महादेव्यै च विद्महे विष्णुपत्त्यै


च धीमहि । तन्नो लक्ष्मी:प्रचोदयात् ॥


ॐ शान्तिः ।गृहाण


हवनपद्धतिः


ॐ सुगन्धबल्ली शतपत्रजाति सुवर्णचम्पा वकुलोद्भवानि ।


देवेश मयार्पितानि प्रभो हरे श्रीतुलसी दलानि ॥


पितरं मातरं दारान् पुत्रान् बन्धून् सखिन् गरून् ।


रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ।


सर्वधमांश्च संन्त्यज्य सर्वकामांश्च साक्षरान् ।


लोकविक्रान्तचरणौ शरणं ते व्रजं विभो ।


त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव


त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥


पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान् ।


न त्वत्समश्चाभ्यधिक: कुतोऽन्यो लोकत्रयेप्यप्रतिमप्रभावः ॥


तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्।


पितेव पुत्रस्य सखेव


सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥


मनोवाक्कायैरनादिकालप्रवृत्तानन्ताकृत्यकरणकृत्याकरणभगवदपचारभागवतापचारासह्यापचाररूपनानाविधानन्तापचारानारब्धकार्याननारब्धकार्यान् कृतान् क्रियमाणान् करिष्यमाणांश्च


सर्वानशेषतः क्षमस्व ।


अनादिकालप्रवृत्तं विपरीतज्ञाात्मविषयं कृत्स्नजगद्विषयञ्च


विपीरतवृत्तञ्चाशेषविषयमद्यापि वर्तमानं वर्तिष्यमाणञ्च सर्व


क्षमस्व।


मदीयानादिकर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरी विपरीतज्ञानजननी स्वविषयायाश्च भोग्यबुद्धेर्जननी देहेन्द्रियत्वेन


भोग्यत्वेन सूक्ष्मरूपेण चावस्थितां दैवी गुणमयीं मायां दासभूतः


शरणागतोस्मि तवास्मि दास इति वक्तारं मां तारय ।(००


हवनपक्ति


तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते ।


प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः ॥


उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।


आस्थितः स हि युक्तात्मा मामेवानुत्तमाङ्गतिम् ।


बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते


वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ॥


इति श्लोकत्रयोदितज्ञानिनं मां कुरुष्व ।


पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।


भक्त्या त्वनन्यया शक्य: मद्भक्तिं लभते पराम् ॥


इति स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व ।


यज्ञेन यज्ञमयजन्तदेवास्तानिधर्माणि प्रथमान्न्यासन् ।


तेहनाकम्महिमानः सचन्त यत्रपूर्वेसाध्याः सन्तिदेवाः ॥


कायेन वाचा मनसेन्द्रियैवा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्।


करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयेतत् ॥


इति मन्त्रपुष्पाञ्जलिं विधाय गन्धपुष्पादिभिः ब्रमाणपूजयेत्


ॐब्रह्मणेइति ब्रह्ममाणं पूजयित्वा वक्ष्यमाणमन्त्रं पठन्


ब्रह्मविसर्जनं कुर्यात्


ॐ स्तुता माया वरदो देवमाताप्रचोदयन्ति पवने द्विजाताः ।आयु:


पृथिव्यां द्रविणं ब्रह्ममवर्चसं मह्यं दत्वा प्रयातु, ब्रममलोकम् ॥


ॐ भगवन् देवदेवेश जगतामातिनाशन ।


ब्रजस्व पूजामादाय पुनरागमनाय च ॥


ॐ यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां यानि गच्छ स्वाहा ।


एषते यज्ञो यज्ञपते सहसूक्तवाकःसर्वम्वीरस्तं जुषस्व स्वाहा ।०


अथपरिधिहोमः


ततः परिधीनाधारसमिधः पस्तिरणकुशांश्चादाय


ॐ समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छतः ।


अरिष्टास्माकं वीरा मापरासे चिमत्पयः ।।


इत्यनेन मन्त्रेण वह्नौ क्षिपेत् ॥ ततः प्राञ्जलिः प्रार्थयेत्


ॐ अग्नेनय सुपथारायेऽअस्मान्विश्वानि वयुनानि विद्वान् ।


युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते उक्ति विधेम ॥


ॐ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।


यते च पुनाभ्यां तस्मै यज्ञात्मने ॥


मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ।


यद्धृतं च मया देव परिपूर्ण तदस्तु ते॥


प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि च ।


यानि तेषामशेषेणां कृष्णानुस्मरणं परम् ॥


यस्यस्मृत्या च नामोक्त्या जपहोमकृयादिषु ।


न्यून संपूर्णतां याति सद्योबन्देतमच्युतम् ॥


प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।


स्मरणादेव तद्विष्णोः संपूर्णस्याति श्रुतिः ॥


ततो हस्ते जलाक्षतानादाय यथाशक्तिकृतेनानेन होमकर्मणा


यज्ञस्वरूपी श्रीमन्नारायण: परमात्मा प्रीयताम् इति जलाक्षतान्


भूमौ निक्षिपेत् ॥ ततो होमकाले जुह्वतां ऋत्विजां हस्तात्


कुण्डावहिर्यद्धविः पतितं तत्सर्व संगृह्य शुद्धजले नद्यादौ निक्षिपेत्ऋत्विजा जुवता वनौ बहिः पततियद्धविः ।


सज्ञेयो वारुणोभागः प्रक्षेप्यो विमले जले ॥०२


इति स्मरणात् । ततो ब्राह्मणभोज् । यदि विशेष: तर्हि


तीर्थादौ नद्यादौ गत्वास्नायात्, न चेत् पूर्णकुम्भजलेन यजमा् ात्मणारभिषिञ्चेयु:


ॐ द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः


शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रम


शान्तिः सर्व यूँ शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधिः ॥


ॐ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा। शं न इन्द्रो


बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।ो ब्रमणे । स्ते वायो।


त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्मवदिष्यामि ऋतं


वदिष्यामि । सत्यं वदिष्यासि । तन्मामवतु । तद्वक्तारमवतु अवतु


मां। अवतु वक्तारम्।


ॐ शं नो मित्र: शं वरुणः । शं नो मवत्वर्यमा । शं न


इन्द्रोबृहस्पतिः । शं नो विष्णुरुरुक्रमः । ो ब्रह्मणे । स्ते


वायो। त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्ष ब्रह्मवादिषम्


। ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तार


मावीत् । आवीन्माम्। आबीद्वक्तारम् ॥


ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यकरवावहै ।


तेजस्विनावधीतमस्तु । माविद्विषावहै ।


ॐशान्ति:शान्तिः


शान्तिः ॥ ततो जितन्ते, श्रीकान्ताकुचेत्यादिभिराशीर्वच्


ॐ जितन्ते पुण्डरीकाक्ष स्ते विश्वभावन ।


स्ते तु हृषीकेश महापूरुष पूर्वज ॥


श्रीकान्ताकुचकुंभकुंकुमपरिरम्भोगुणानां निधि:


पूर्वाचार्यगुणावबोधनकर श्रीपाञ्चरात्रागमः ।


.. ०


..


हवनपद्धतिः


विश्वक्सेनविभीषणप्रभृतिभिः भक्तैस्सदा सेवितः


पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥॥


श्रीरामानुजभट्टरार्यशठकोपानन्तसंकर्षणैः


श्रीसौदर्शनपाञ्चजन्यभरताचार्यादि सद्वैष्णवैः ।


वेदैश्शास्त्रपुराणवैष्णवकथालापैः सदा सेवितः,


पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ॥


प्रासादध्वजदण्डमण्डपमहासौवर्णपीठोन्नतः,


प्राकाराञ्चितहेमरत्णिभिः जाज्वल्यमानो हरिः।


नित्यं नित्यमहोत्सवं बहुविधं मासं च पक्षोत्सवं,


पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥॥


नानावेदपुराणशास्त्रविवभः श्रीपाञ्चरात्रागमः


शास्त्राणामधिपःसमस्तफलदः श्रीवैष्णवैः शाश्वतैः ।


भक्तैः भागवतैरमर्त्यनिकरैरासेव्यमानोत्सुकः


पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ॥


विश्वामित्रपराशरशुकमुनिप्रह्लादरुमाङ्गदाः


भारद्वाजवशिष्ठनीलहनुमान् श्रीवैनतेयादयः ।


एतैर्भागवतोत्तमैः प्रतिदिनं संसेव्यमानोत्सुक:


पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ५॥


मीनो वामनसूकरौ नरमृगो कूर्मो महाभार्गवो


रामो यादवनायको रतिसखः कृष्णश्च कल्क्यादयः ।


लोकानां परिपालनाय जगतो देवो जगद्रक्षक:


पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ६ ॥


श्रीर) गरुडाचले खगगिरौ सिंहाचले मन्दिरेहवनपतिः


वैकुण्ठे कनकाचले च निमिषे नारायणाख्याचले।


लोकालोकमहाचले च निषधे पुण्याचलेष्टाश्रयः


पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ॥


श्रीलक्ष्मीकमलालयावसुमती रामा जगदक्षिणी


कल्याणी सकलेश्वरी हरिसती भाग्यानुसंधायिनी।


शोभाङ्गी विमलेक्षणी विमलिनी नारायणीभिर्युतः ।


पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top