१७३ - दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः
१७४ - प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः
१७५ - उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे
१७६ - अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम्
१७७ - प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु
१७८ - इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्
१७९ - कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात्
१८० - रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः
१८१ - बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः
१८२ - ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः
१८३ - पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः
१८४ - करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः क्रमात्
१८५ - ताम्रकर्णी शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती
१८६ - क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्
१८७ - अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्
१८८ - अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः
१८९ - धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत्
१९० - घनजीमूतमुदिरजलमुग्धूमयोनयः
१९१ - कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्
१९२ - स्तनितं गर्जितम् मेघनिर्घोषे रसिताऽदि च
१९३ - शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा
१९४ - तडित्सौदामिनी विद्युच्च्ञ्चला चपला अपि
१९५ - स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः
१९६ - इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम्
१९७ - वृष्टिवर्षं तद्विघातेऽवग्राहाऽवग्रहौ समौ
१९८ - धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः
१९९ - वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्
२०० - अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्
२०१ - अपिधानतिरोधानपिधानाच्छादनानि च
२०२ - हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः
२०३ - विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः
२०४ - अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः
२०५ - द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः
२०६ - कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु
२०७ - भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके
२०८ - चन्द्रिका कौमुदी ज्योत्स्ना प्रसाद्स्तु प्रसन्नता
२०९ - कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्
२१० - सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्च्छविः
२११ - अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्
२१२ - प्रालेयं मिहिका चाऽथ हिमानी हिमसंहतिः
२१३ - शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः
२१४ - तुषारः शीतलः शीतो हिमः सप्ताऽन्यलिङ्गकाः
२१५ - ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः
२१६ - मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी
२१७ - नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्
२१८ - दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी
२१९ - राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया
२२० - समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः
२२१ - मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी
२२२ - इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः
२२३ - बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः
२२४ - जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः
२२५ - शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः
२२६ - अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः
२२७ - रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्वरौ
२२८ - तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः
२२९ - सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः
२३० - राशीनामुदयो लग्नं ते तु मेषवृषादयः
२३१ - सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः
२३२ - भास्कराहस्करब्रध्नप्रभाकरविभाकराः
२३३ - भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः
२३४ - विकर्तनार्कमार्तण्डमिहिरारुणपूषणः
२३५ - द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः
२३६ - विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः
२३७ - भानुर्हंसः सहस्रांशुस्तपनः सविता रविः
२३८ - पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा
२३९ - कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः
२४० - प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः
२४१ - इनो भगो भामनिधिश्चांऽशुमाल्यञ्जिनीपतिः
२४२ - माठरः पिङ्गलो दण्डश्चण्डांशोः परिपार्श्वकाः
२४३ - सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः
२४४ - परिवेषस्तुपरिधिरुपसूर्यकमण्डले
२४५ - किरणोस्रमयूखांऽशुगभस्तिघृणिरश्मयः
२४६ - भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्
२४७ - स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः
२४८ - रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः
२४९ - कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति
२५० - तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका