अष्टाध्यायी द्वितीयः अध्यायः

Sri App
अष्टाध्यायी द्वितीयः अध्यायः

प्रथमः पाद:

२- १- १ समर्थः पदविधिः । 
२- १-२ सुबामन्त्रिते पराङ्गवत्‌स्वरे ।
२- १-३ प्राक् कडारात्‌ समासः ।
२- १-४ सह सुपा ।
२- १-५ अव्ययीभावः ।
२- १-६ अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्द-प्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु ।
२- १-७ यथाऽसादृये ।
२- १-८ यावदवधारणे ।
२- १-९ सुप्प्रतिना मात्राऽर्थे ।
२- १- १ ०  अक्षशलाकासंख्याः परिणा ।
२- १- ११ विभाषा ।
२- १- १२ अपपरिबहिरञ्चवः पञ्चम्या ।
२- १- १३ आङ् मर्यादाऽभिविध्योः ।
२- १- १४ लक्षणेनाभिप्रती आभिमुख्ये ।
२- १- १५ अनुर्यत्समया ।
२- १- १६ यस्य चायामः ।
२- १- १७ तिष्ठद्गुप्रभृतीनि च ।
२- १- १८ पारे मध्ये षष्ठ्या वा ।
२- १- १९ संख्या वंश्येन ।
२- १-२ ०  नदीभिश्च ।
२- १-२ १ अन्यपदार्थे च संज्ञायाम्‌ ।
२- १-२२ तत्पुरुषः ।
२- १-२३ द्विगुश्च ।
२- १-२४ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ।
२- १-२५ स्वयं क्तेन ।
२- १-२६ खट्वा क्षेपे ।
२- १-२७ सामि ।
२- १-२८ कालाः ।
२- १-२९ अत्यन्तसंयोगे च ।
२- १-३ ०  तृतीया तत्कृतार्थेन गुणवचनेन ।
२- १-३ १ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ।
२- १-३२ कर्तृकरणे कृता बहुलम्‌ ।
२- १-३३ कृत्यैरधिकार्थवचने ।
२- १-३४ अन्नेन व्यञ्जनम्‌ ।
२- १-३५ भक्ष्येण मिश्रीकरणम्‌ ।
२- १-३६ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।
२- १-३७ पञ्चमी भयेन ।
२- १-३८ अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ।
२- १-३९ स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ।
२- १-४ ०  सप्तमी शौण्डैः ।
२- १-४ १ सिद्धशुष्कपक्वबन्धैश्च ।
२- १-४२ ध्वाङ्क्षेण क्षेपे ।
२- १-४३ कृत्यैरृणे ।
२- १-४४ संज्ञायाम्‌ ।
२- १-४५ क्तेनाहोरात्रावयवाः ।
२- १-४६ तत्र ।
२- १-४७ क्षेपे ।
२- १-४८ पात्रेसमितादयश्च ।
२- १-४९ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।
२- १-५ ०  दिक्संख्ये संज्ञायाम्‌ ।
२- १-५ १ तद्धितार्थोत्तरपदसमाहारे च ।
२- १-५२ संख्यापूर्वो द्विगुः ।
२- १-५३ कुत्सितानि कुत्सनैः ।
२- १-५४ पापाणके कुत्सितैः ।
२- १-५५ उपमानानि सामान्यवचनैः ।
२- १-५६ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।
२- १-५७ विशेषणं विशेष्येण बहुलम्‌ ।
२- १-५८ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ।
२- १-५९ श्रेण्यादयः कृतादिभिः ।
२- १-६ ०  क्तेन नञ्विशिष्टेनानञ् ।
२- १-६ १ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ।
२- १-६२ वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ ।
२- १-६३ कतरकतमौ जातिपरिप्रश्ने ।
२- १-६४ किं क्षेपे ।
२- १-६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः ।
२- १-६६ प्रशंसावचनैश्च ।
२- १-६७ युवा खलतिपलितवलिनजरतीभिः ।
२- १-६८ कृत्यतुल्याख्या अजात्या ।
२- १-६९ वर्णो वर्णेन ।
२- १-७ ०  कुमारः श्रमणाऽऽदिभिः ।
२- १-७ १ चतुष्पादो गर्भिण्या ।
२- १-७२ मयूरव्यंसकादयश्च ।

द्वितीयः पादः
२-२- १ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ।
२-२-२ अर्धं नपुंसकम्‌ ।
२-२-३ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्‌ ।
२-२-४ प्राप्तापन्ने च द्वितीयया ।
२-२-५ कालाः परिमाणिना ।
२-२-६ नञ्‌ ।
२-२-७ ईषदकृता ।
२-२-८ षष्ठी ।
२-२-९ याजकादिभिश्च ।
२-२- १ ०  न निर्धारणे ।
२-२- १ १ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ।
२-२- १२ क्तेन च पूजायाम्‌ ।
२-२- १३ अधिकरणवाचिना च ।
२-२- १४ कर्म्मणि च ।
२-२- १५ तृजकाभ्यां कर्तरि ।
२-२- १६ कर्त्तरि च ।
२-२- १७ नित्यं क्रीडाजीविकयोः ।
२-२- १८ कुगतिप्रादयः ।
२-२- १९ उपपदमतिङ् ।
२-२-२ ०  अमैवाव्ययेन ।
२-२-२ १ तृतीयाप्रभृतीन्यन्यतरस्याम्‌ ।
२-२-२२ क्त्वा च ।
२-२-२३ शेषो बहुव्रीहिः ।
२-२-२४ अनेकमन्यपदार्थे ।
२-२-२५ संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये ।
२-२-२६ दिङ्नामान्यन्तराले ।
२-२-२७ तत्र तेनेदमिति सरूपे ।
२-२-२८ तेन सहेति तुल्ययोगे ।
२-२-२९ चार्थे द्वंद्वः ।
२-२-३ ०  उपसर्जनं पूर्वम्‌ ।
२-२-३ १ राजदन्तादिषु परम्‌ ।
२-२-३२ द्वंद्वे घि ।
२-२-३३ अजाद्यदन्तम्‌ ।
२-२-३४ अल्पाच्तरम्‌ ।
२-२-३५ सप्तमीविशेषणे बहुव्रीहौ ।
२-२-३६ निष्ठा ।
२-२-३७ वाऽऽहिताग्न्यादिषु ।
२-२-३८ कडाराः कर्मधराये ।

तृतीयः पाद:
२-३- १ अनभिहिते ।
२-३-२ कर्मणि द्वितीया ।
२-३-३ तृतीया च होश्छन्दसि ।
२-३-४ अन्तराऽन्तरेण युक्ते ।
२-३-५ कालाध्वनोरत्यन्तसंयोगे ।
२-३-६ अपवर्गे तृतीया ।
२-३-७ सप्तमीपञ्चम्यौ कारकमध्ये ।
२-३-८ कर्मप्रवचनीययुक्ते द्वितीया ।
२-३-९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ।
२-३- १ ०  पञ्चमी अपाङ्परिभिः ।
२-३- १ १ प्रतिनिधिप्रतिदाने च यस्मात्‌ ।
२-३- १२ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ।
२-३- १३ चतुर्थी सम्प्रदाने ।
२-३- १४ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।
२-३- १५ तुमर्थाच्च भाववचनात्‌ ।
२-३- १६ नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ।
२-३- १७ मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ।
२-३- १८ कर्तृकरणयोस्तृतीया ।
२-३- १९ सहयुक्तेऽप्रधाने ।
२-३-२ ०  येनाङ्गविकारः ।
२-३-२ १ इत्थंभूतलक्षणे ।
२-३-२२ संज्ञोऽन्यतरस्यां कर्मणि ।
२-३-२३ हेतौ ।
२-३-२४ अकर्तर्यृणे पञ्चमी ।
२-३-२५ विभाषा गुणेऽस्त्रियाम्‌ ।
२-३-२६ षष्ठी हेतुप्रयोगे ।
२-३-२७ सर्वनाम्नस्तृतीया च ।
२-३-२८ अपादाने पञ्चमी ।
२-३-२९ अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते ।
२-३-३ ०  षष्ठ्यतसर्थप्रत्ययेन ।
२-३-३ १ एनपा द्वितीया ।
२-३-३२ पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्‌ ।
२-३-३३ करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य ।
२-३-३४ दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्‌ ।
२-३-३५ दूरान्तिकार्थेभ्यो द्वितीया च ।
२-३-३६ सप्तम्यधिकरणे च ।
२-३-३७ यस्य च भावेन भावलक्षणम्‌ ।
२-३-३८ षष्ठी चानादरे ।
२-३-३९ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ।
२-३-४ ०  आयुक्तकुशलाभ्यां चासेवायाम्‌ ।
२-३-४ १ यतश्च निर्धारणम्‌ ।
२-३-४२ पञ्चमी विभक्ते ।
२-३-४३ साधुनिपुणाभ्याम् अर्चायां सप्तम्यप्रतेः ।
२-३-४४ प्रसितोत्सुकाभ्यां तृतीया च ।
२-३-४५ नक्षत्रे च लुपि ।
२-३-४६ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।
२-३-४७ सम्बोधने च ।
२-३-४८ साऽऽमन्त्रितम्‌ ।
२-३-४९ एकवचनं संबुद्धिः ।
२-३-५ ०  षष्ठी शेषे ।
२-३-५ १ ज्ञोऽविदर्थस्य करणे ।
२-३-५२ अधीगर्थदयेशां कर्मणि ।
२-३-५३ कृञः प्रतियत्ने ।
२-३-५४ रुजार्थानां भाववचनानामज्वरेः ।
२-३-५५ आशिषि नाथः ।
२-३-५६ जासिनिप्रहणनाटक्राथपिषां हिंसायाम्‌ ।
२-३-५७ व्यवहृपणोः समर्थयोः ।
२-३-५८ दिवस्तदर्थस्य ।
२-३-५९ विभाषोपसर्गे ।
२-३-६ ०  द्वितीया ब्राह्मणे ।
२-३-६ १ प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ।
२-३-६२ चतुर्थ्यर्थे बहुलं छन्दसि ।
२-३-६३ यजेश्च करणे ।
२-३-६४ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ।
२-३-६५ कर्तृकर्मणोः कृति ।
२-३-६६ उभयप्राप्तौ कर्मणि ।
२-३-६७ क्तस्य च वर्तमाने ।
२-३-६८ अधिकरणवाचिनश्च ।
२-३-६९ न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ ।
२-३-७ ०  अकेनोर्भविष्यदाधमर्ण्ययोः ।
२-३-७ १ कृत्यानां कर्तरि वा ।
२-३-७२ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्‌ ।
२-३-७३ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ।

चतुर्थः पादः
२-४- १ द्विगुरेकवचनम्‌ ।
२-४-२ द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम्‌ ।
२-४-३ अनुवादे चरणानाम्‌ ।
२-४-४ अध्वर्युक्रतुरनपुंसकम्. ।
२-४-५ अध्ययनतोऽविप्रकृष्टाख्यानाम्‌ ।
२-४-६ जातिरप्राणिनाम्‌ ।
२-४-७ विशिष्टलिङ्गो नदी देशोऽग्रामाः ।
२-४-८ क्षुद्रजन्तवः ।
२-४-९ येषां च विरोधः शाश्वतिकः ।
२-४- १ ०  शूद्राणामनिरवसितानाम्‌ ।
२-४- १ १ गवाश्वप्रभृतीनि च ।
२-४- १२ विभाषा वृक्षमृगतृणधान्यव्यञ्जन\-
पशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्‌ ।
२-४- १३ विप्रतिषिद्धं चानधिकरणवाचि ।
२-४- १४ न दधिपयआदीनि ।
२-४- १५ अधिकरणैतावत्त्वे च ।
२-४- १६ विभाषा समीपे ।
२-४- १७ स नपुंसकम्‌ ।
२-४- १८ अव्ययीभावश्च ।
२-४- १९ तत्पुरुषोऽनञ्‌ कर्मधारयः ।
२-४-२ ०  संज्ञायां कन्थोशीनरेषु ।
२-४-२ १ उपज्ञोपक्रमं तदाद्याचिख्यासायाम्‌ ।
२-४-२२ छाया बाहुल्ये ।
२-४-२३ सभा राजाऽमनुष्यपूर्वा ।
२-४-२४ अशाला च ।
२-४-२५ विभाषा सेनासुराछायाशालानिशानाम्‌ ।
२-४-२६ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।
२-४-२७ पूर्ववदश्ववडवौ ।
२-४-२८ हेमन्तशिशिरावहोरात्रे च च्छन्दसि ।
२-४-२९ रात्राह्नाहाः पुंसि ।
२-४-३ ०  अपथं नपुंसकम्‌ ।
२-४-३ १ अर्धर्चाः पुंसि च ।
२-४-३२ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ ।
२-४-३३ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ।
२-४-३४ द्वितीयाटौस्स्वेनः ।
२-४-३५ आर्द्धधातुके ।
२-४-३६ अदो जग्धिर्ल्यप्ति किति ।
२-४-३७ लुङ्सनोर्घस ।
२-४-३८ घञपोश्च ।
२-४-३९ बहुलं छन्दसि ।
२-४-४ ०  लिट्यन्यतरस्याम्‌ ।
२-४-४ १ वेञो वयिः ।
२-४-४२ हनो वध लिङि ।
२-४-४३ लुङि च ।
२-४-४४ आत्मनेपदेष्वन्यतरस्याम्‌ ।
२-४-४५ इणो गा लुङि ।
२-४-४६ णौ गमिरबोधने ।
२-४-४७ सनि च ।
२-४-४८ इङश्च ।
२-४-४९ गाङ्‌ लिटि ।
२-४-५ ०  विभाषा लुङ्लृङोः ।
२-४-५ १ णौ च सँश्चङोः ।
२-४-५२ अस्तेर्भूः ।
२-४-५३ ब्रुवो वचिः ।
२-४-५४ चक्षिङः ख्याञ्‌ ।
२-४-५५ वा लिटि ।
२-४-५६ अजेर्व्यघञपोः ।
२-४-५७ वा यौ ।
२-४-५८ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ।
२-४-५९ पैलादिभ्यश्च ।
२-४-६ ०  इञः प्राचाम्‌ ।
२-४-६ १ न तौल्वलिभ्यः ।
२-४-६२ तद्राजस्य बहुषु तेनैवास्त्रियाम्‌ ।
२-४-६३ यस्कादिभ्यो गोत्रे ।
२-४-६४ यञञोश्च ।
२-४-६५ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ।
२-४-६६ बह्वचः इञः प्राच्यभरतेषु ।
२-४-६७ न गोपवनादिभ्यः ।
२-४-६८ तिककितवादिभ्यो द्वंद्वे ।
२-४-६९ उपकादिभ्योऽन्यतरस्यामद्वंद्वे ।
२-४-७ ०  आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्‌ ।
२-४-७ १ सुपो धातुप्रातिपदिकयोः ।
२-४-७२ अदिप्रभृतिभ्यः शपः ।
२-४-७३ बहुलं छन्दसि ।
२-४-७४ यङोऽचि च ।
२-४-७५ जुहोत्यादिभ्यः श्लुः ।
२-४-७६ बहुलं छन्दसि ।
२-४-७७ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।
२-४-७८ विभाषा घ्राधेट्शाच्छासः ।
२-४-७९ तनादिभ्यस्तथासोः ।
२-४-८ ०  मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः ।
२-४-८ १ आमः ।
२-४-८२ अव्ययादाप्सुपः ।
२-४-८३ नाव्ययीभावादतोऽम्त्वपञ्चम्याः ।
२-४-८४ तृतीयासप्तम्योर्बहुलम्‌ ।
२-४-८५ लुटः प्रथमस्य डारौरसः ।

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top