अष्टाध्यायी तृतीयः अध्यायः

Sri App
अष्टाध्यायी तृतीयः अध्यायः

प्रथमः पादः

३-१-१ प्रत्ययः ।   
३-१-२ परश्च ।
३-१-३ आद्युदात्तश्च ।
३-१-४ अनुदत्तौ सुप्पितौ ।
३-१-५ गुप्तिज्किद्भ्यः सन् ।
३-१-६ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ।
३-१-७ धातोः कर्मणः समानकर्तृकादिच्छायां वा ।
३-१-८ सुप आत्मनः क्यच् ।
३-१-९ काम्यच्च ।
३-१-१० उपमानादाचारे ।
३-१-११ कर्तुः क्यङ् सलोपश्च ।
३-१-१२ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ।
३-१-१३ लोहितादिडाज्भ्यः क्यष्।
३-१-१४ कष्टाय क्रमणे ।
३-१-१५ कर्मणः रोमन्थतपोभ्यां वर्तिचरोः ।
३-१-१६ बाष्पोष्माभ्यां उद्वमने ।
३-१-१७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ।
३-१-१८ सुखादिभ्यः कर्तृवेदनायाम् ।
३-१-१९ नमोवरिवश्चित्रङः क्यच् ।
३-१-२० पुच्छभाण्डचीवराण्णिङ् ।
३-१-२१ मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो
णिच् ।
३-१-२२ धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।
३-१-२३ नित्यं कौटिल्ये गतौ ।
३-१-२४ लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् ।
३-१-२५ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण\-
चूर्णचुरादिभ्यो णिच् ।
३-१-२६ हेतुमति च ।
३-१-२७ कण्ड्वादिभ्यो यक् ।
३-१-२८ गुपूधूपविच्छिपणिपनिभ्य आयः ।
३-१-२९ ऋतेरीयङ् ।
३-१-३० कमेर्णिङ् ।
३-१-३१ आयादय आर्धद्धातुके वा ।
३-१-३२ सनाद्यन्ता धातवः ।
३-१-३३ स्यतासी लृलुटोः ।
३-१-३४ सिब्बहुलं लेटि ।
३-१-३५ कास्प्रत्ययादाममन्त्रे लिटि ।
३-१-३६ इजादेश्च गुरुमतोऽनृच्छः ।
३-१-३७ दयायासश्च ।
३-१-३८ उषविदजागृभ्योऽन्यतरस्याम् ।
३-१-३९ भीह्रीभृहुवां श्लुवच्च ।
३-१-४० कृञ् चानुप्रयुज्यते लिटि ।
३-१-४१ विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ।
३-१-४२ अभ्युत्सादयांप्रजनयांचिकयांरमयामकः
पावयांक्रियाद्विदामक्रन्निति च्छन्दसि ।
३-१-४३ च्लि लुङि ।
३-१-४४ च्लेः सिच् ।
३-१-४५ शल इगुपधादनिटः क्सः ।
३-१-४६ श्लिष आलिङ्गने ।
३-१-४७ न दृशः ।
३-१-४८ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ।
३-१-४९ विभाषा धेट्श्व्योः ।
३-१-५० गुपेश्छन्दसि ।
३-१-५१ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ।
३-१-५२ अस्यतिवक्तिख्यातिभ्योऽङ् ।
३-१-५३ लिपिसिचिह्वश्च ।
३-१-५४ आत्मनेपदेष्वन्यतरस्याम् ।
३-१-५५ पुषादिद्युताद्यॢदितः परस्मैपदेषु ।
३-१-५६ सर्त्तिशास्त्यर्तिभ्यश्च ।
३-१-५७ इरितो वा ।
३-१-५८ जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।
३-१-५९ कृमृदृरुहिभ्यश्छन्दसि ।
३-१-६० चिण् ते पदः ।
३-१-६१ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।
३-१-६२ अचः कर्मकर्तरि ।
३-१-६३ दुहश्च ।
३-१-६४ न रुधः ।
३-१-६५ तपोऽनुतापे च ।
३-१-६६ चिण् भावकर्मणोः ।
३-१-६७ सार्वधातुके यक् ।
३-१-६८ कर्तरि शप्‌ ।
३-१-६९ दिवादिभ्यः श्यन् ।
३-१-७० वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।
३-१-७१ यसोऽनुपसर्गात्‌ ।
३-१-७२ संयसश्च ।
३-१-७३ स्वादिभ्यः श्नुः ।
३-१-७४ श्रुवः शृ च ।
३-१-७५ अक्षोऽन्यतरस्याम् ।
३-१-७६ तनूकरणे तक्षः ।
३-१-७७ तुदादिभ्यः शः ।
३-१-७८ रुधादिभ्यः श्नम् ।
३-१-७९ तनादिकृञ्भ्य उः ।
३-१-८० धिन्विकृण्व्योर च ।
३-१-८१ क्र्यादिभ्यः श्ना ।
३-१-८२ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ।
३-१-८३ हलः श्नः शानज्झौ ।
३-१-८४ छन्दसि शायजपि ।
३-१-८५ व्यत्ययो बहुलम् ।
३-१-८६ लिङ्याशिष्यङ् ।
३-१-८७ कर्मवत्‌ कर्मणा तुल्यक्रियः ।
३-१-८८ तपस्तपःकर्मकस्यैव ।
३-१-८९ न दुहस्नुनमां यक्चिणौ ।
३-१-९० कुषिरजोः प्राचां श्यन् परस्मैपदं च ।
३-१-९१ धातोः ।
३-१-९२ तत्रोपपदं सप्तमीस्थम्‌ ।
३-१-९३ कृदतिङ् ।
३-१-९४ वाऽसरूपोऽस्त्रियाम् ।
३-१-९५ कृत्याः प्राङ् ण्वुलः ।
३-१-९६ तव्यत्तव्यानीयरः ।
३-१-९७ अचो यत्‌ ।
३-१-९८ पोरदुपधात्‌ ।
३-१-९९ शकिसहोश्च ।
३-१-१०० गदमदचरयमश्चानुपसर्गे ।
३-१-१०१ अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ।
३-१-१०२ वह्यं करणम्‌ ।
३-१-१०३ अर्यः स्वामिवैश्ययोः ।
३-१-१०४ उपसर्या काल्या प्रजने ।
३-१-१०५ अजर्यं संगतम्‌ ।
३-१-१०६ वदः सुपि क्यप् च ।
३-१-१०७ भुवो भावे ।
३-१-१०८ हनस्त च ।
३-१-१०९ एतिस्तुशस्वृदृजुषः क्यप्‌ ।
३-१-११० ऋदुपधाच्चाकपिचृतेः ।
३-१-१११ ई च खनः ।
३-१-११२ भृञोऽसंज्ञायाम् ।
३-१-११३ मृजेर्विभाषा ।
३-१-११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः
३-१-११५ भिद्योद्ध्यौ नदे ।
३-१-११६ पुष्यसिद्ध्यौ नक्षत्रे ।
३-१-११७ विपूयविनीयजित्या मुञ्जकल्कहलिषु ।
३-१-११८ प्रत्यपिभ्यां ग्रहेश्छन्दसि ।
३-१-११९ पदास्वैरिबाह्यापक्ष्येषु च ।
३-१-१२० विभाषा कृवृषोः ।
३-१-१२१ युग्यं च पत्त्रे ।
३-१-१२२ अमावस्यदन्यतरस्याम् ।
३-१-१२३ छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्य
मर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याऽऽपृच्छ्य
प्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ।
३-१-१२४ ऋहलोर्ण्यत्‌ ।
३-१-१२५ ओरावश्यके ।
३-१-१२६ आसुयुवपिरपिलपित्रपिचमश्च ।
३-१-१२७ आनाय्योऽनित्ये ।
३-१-१२८ प्रणाय्योऽसंमतौ ।
३-१-१२९ पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ।
३-१-१३० क्रतौ कुण्डपाय्यसंचाय्यौ ।
३-१-१३१ अग्नौ परिचाय्योपचाय्यसमूह्याः ।
३-१-१३२ चित्याग्निचित्ये च ।
३-१-१३३ ण्वुल्तृचौ ।
३-१-१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।
३-१-१३५ इगुपधज्ञाप्रीकिरः कः ।
३-१-१३६ आतश्चोपसर्गे ।
३-१-१३७ पाघ्राध्माधेट्दृशः शः ।
३-१-१३८ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेति\-
सातिसाहिभ्यश्च ।
३-१-१३९ ददातिदधात्योर्विभाषा ।
३-१-१४० ज्वलितिकसन्तेभ्यो णः ।
३-१-१४१ श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह\-
श्लिषश्वसश्च ।
३-१-१४२ दुन्योरनुपसर्गे ।
३-१-१४३ विभाषा ग्रहेः ।
३-१-१४४ गेहे कः ।
३-१-१४५ शिल्पिनि ष्वुन् ।
३-१-१४६ गस्थकन् ।
३-१-१४७ ण्युट् च ।
३-१-१४८ हश्च व्रीहिकालयोः ।
३-१-१४९ प्रुसृल्वः समभिहारे वुन् ।
३-१-१५० आशिषि च ।

द्वितीयः पादः
३-२-१ कर्मण्यण् ।
३-२-२ ह्वावामश्च ।
३-२-३ आतोऽनुपसर्गे कः ।
३-२-४ सुपि स्थः ।
३-२-५ तुन्दशोकयोः परिमृजापनुदोः ।
३-२-६ प्रे दाज्ञः ।
३-२-७ समि ख्यः ।
३-२-८ गापोष्टक् ।
३-२-९ हरतेरनुद्यमनेऽच् ।
३-२-१० वयसि च ।
३-२-११ आङि ताच्छील्ये ।
३-२-१२ अर्हः ।
३-२-१३ स्तम्बकर्णयोः रमिजपोः ।
३-२-१४ शमि धातोः संज्ञायाम् ।
३-२-१५ अधिकरणे शेतेः ।
३-२-१६ चरेष्टः ।
३-२-१७ भिक्षासेनाऽऽदायेषु च ।
३-२-१८ पुरोऽग्रतोऽग्रेषु सर्तेः ।
३-२-१९ पूर्वे कर्तरि ।
३-२-२० कृञो हेतुताच्छील्यानुलोम्येषु ।
३-२-२१ दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दी\- किम्लिपि
लिबिबलिभक्तिकर्तृचित्रक्षेत्र\-
संख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु ।
३-२-२२ कर्मणि भृतौ ।
३-२-२३ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ।
३-२-२४ स्तम्बशकृतोरिन् ।
३-२-२५ हरतेर्दृतिनाथयोः पशौ ।
३-२-२६ फलेग्रहिरात्मम्भरिश्च ।
३-२-२७ छन्दसि वनसनरक्षिमथाम् ।
३-२-२८ एजेः खश् ।
३-२-२९ नासिकास्तनयोर्ध्माधेटोः ।
३-२-३० नाडीमुष्ट्योश्च ।
३-२-३१ उदि कूले रुजिवहोः ।
३-२-३२ वहाभ्रे लिहः ।
३-२-३३ परिमाणे पचः ।
३-२-३४ मितनखे च ।
३-२-३५ विध्वरुषोः तुदः ।
३-२-३६ असूर्यललाटयोर्दृशितपोः ।
३-२-३७ उग्रम्पश्येरम्मदपाणिन्धमाश्च ।
३-२-३८ प्रियवशे वदः खच् ।
३-२-३९ द्विषत्परयोस्तापेः ।
३-२-४० वाचि यमो व्रते ।
३-२-४१ पूःसर्वयोर्दारिसहोः ।
३-२-४२ सर्वकूलाभ्रकरीषेषु कषः ।
३-२-४३ मेघर्तिभयेषु कृञः ।
३-२-४४ क्षेमप्रियमद्रेऽण् च ।
३-२-४५ आशिते भुवः करणभावयोः ।
३-२-४६ संज्ञायां भृतॄवृजिधारिसहितपिदमः ।
३-२-४७ गमश्च ।
३-२-४८ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ।
३-२-४९ आशिषि हनः ।
३-२-५० अपे क्लेशतमसोः ।
३-२-५१ कुमारशीर्षयोर्णिनिः ।
३-२-५२ लक्षणे जायापत्योष्टक् ।
३-२-५३ अमनुष्यकर्तृके च ।
३-२-५४ शक्तौ हस्तिकपाटयोः ।
३-२-५५ पाणिघताडघौ शिल्पिनि ।
३-२-५६ आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु
च्व्य्र्थेष्वच्वौ कृञः करणे ख्युन् ।
३-२-५७ कर्तरि भुवः खिष्णुच्खुकञौ ।
३-२-५८ स्पृशोऽनुदके क्विन् ।
३-२-५९ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ।
३-२-६० त्यदादिषु दृशोऽनालोचने कञ् च ।
३-२-६१
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजामुपसर्गेऽपि
क्विप्‌ ।
३-२-६२ भजो ण्विः ।
३-२-६३ छन्दसि सहः ।
३-२-६४ वहश्च ।
३-२-६५ कव्यपुरीषपुरीष्येषु ञ्युट् ।
३-२-६६ हव्येऽनन्तः पादम् ।
३-२-६७ जनसनखनक्रमगमो विट् ।
३-२-६८ अदोऽनन्ने ।
३-२-६९ क्रव्ये च ।
३-२-७० दुहः कब् घश्च ।
३-२-७१ मन्त्रे श्वेतवहौक्थशस्पुरोडाशो ण्विन् ।
३-२-७२ अवे यजः ।
३-२-७३ विजुपे छन्दसि ।
३-२-७४ आतो मनिन्क्वनिप्वनिपश्च ।
३-२-७५ अन्येभ्योऽपि दृश्यन्ते ।
३-२-७६ क्विप् च ।
३-२-७७ स्थः क च ।
३-२-७८ सुप्यजातौ णिनिस्ताच्छिल्ये ।
३-२-७९ कर्तर्युपमाने ।
३-२-८० व्रते ।
३-२-८१ बहुलमाभीक्ष्ण्ये ।
३-२-८२ मनः ।
३-२-८३ आत्ममाने खश्च ।
३-२-८४ भूते ।
३-२-८५ करणे यजः ।
३-२-८६ कर्मणि हनः ।
३-२-८७ ब्रह्मभ्रूणवृत्रेषु क्विप्‌ ।
३-२-८८ बहुलं छन्दसि ।
३-२-८९ सुकर्मपापमन्त्रपुण्येषु कृञः ।
३-२-९० सोमे सुञः ।
३-२-९१ अग्नौ चेः ।
३-२-९२ कर्मण्यग्न्याख्यायाम् ।
३-२-९३ कर्मणीनिर्विक्रियः ।
३-२-९४ दृशेः क्वनिप्‌ ।
३-२-९५ राजनि युधिकृञः ।
३-२-९६ सहे च ।
३-२-९७ सप्तम्यां जनेर्डः ।
३-२-९८ पञ्चम्यामजातौ ।
३-२-९९ उपसर्गे च संज्ञायाम् ।
३-२-१०० अनौ कर्मणि ।
३-२-१०१ अन्येष्वपि दृश्यते ।
३-२-१०२ निष्ठा ।
३-२-१०३ सुयजोर्ङ्वनिप्‌ ।
३-२-१०४ जीर्यतेरतृन् ।
३-२-१०५ छन्दसि लिट् ।
३-२-१०६ लिटः कानज्वा ।
३-२-१०७ क्वसुश्च ।
३-२-१०८ भाषायां सदवसश्रुवः ।
३-२-१०९ उपेयिवाननाश्वाननूचानश्च ।
३-२-११० लुङ् ।
३-२-१११ अनद्यतने लङ् ।
३-२-११२ अभिज्ञावचने लृट् ।
३-२-११३ न यदि ।
३-२-११४ विभाषा साकाङ्क्षे ।
३-२-११५ परोक्षे लिट् ।
३-२-११६ हशश्वतोर्लङ् च ।
३-२-११७ प्रश्ने चासन्नकाले ।
३-२-११८ लट् स्मे ।
३-२-११९ अपरोक्षे च ।
३-२-१२० ननौ पृष्टप्रतिवचने ।
३-२-१२१ नन्वोर्विभाषा ।
३-२-१२२ पुरि लुङ् चास्मे ।
३-२-१२३ वर्तमाने लट् ।
३-२-१२४ लटः शतृशानचावप्रथमासमानाधिकरणे ।
३-२-१२५ सम्बोधने च ।
३-२-१२६ लक्षणहेत्वोः क्रियायाः ।
३-२-१२७ तौ सत्‌ ।
३-२-१२८ पूङ्यजोः शानन् ।
३-२-१२९ ताच्छील्यवयोवचनशक्तिषु चानश् ।
३-२-१३० इङ्धार्योः शत्रकृच्छ्रिणि ।
३-२-१३१ द्विषोऽमित्रे ।
३-२-१३२ सुञो यज्ञसंयोगे ।
३-२-१३३ अर्हः पूजायाम् ।
३-२-१३४ आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ।
३-२-१३५ तृन् ।
३-२-१३६ अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद\-
रुच्यपत्रपवृतुवृधुसहचर इष्णुच् ।
३-२-१३७ णेश्छन्दसि ।
३-२-१३८ भुवश्च ।
३-२-१३९ ग्लाजिस्थश्च क्स्नुः ।
३-२-१४० त्रसिगृधिधृषिक्षिपेः क्नुः ।
३-२-१४१ शमित्यष्टाभ्यो घिनुण् ।
३-२-१४२ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज\-
परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह\-
दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज\-
भजातिचरापचरामुषाभ्याहनश्च ।
३-२-१४३ वौ कषलसकत्थस्रम्भः ।
३-२-१४४ अपे च लषः ।
३-२-१४५ प्रे लपसृद्रुमथवदवसः ।
३-२-१४६ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि##-##
व्याभाषासूयो वुञ् ।
३-२-१४७ देविक्रुशोश्चोपसर्गे ।
३-२-१४८ चलनशब्दार्थादकर्मकाद्युच् ।
३-२-१४९ अनुदात्तेतश्च हलादेः ।
३-२-१५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः
३-२-१५१ क्रुधमण्डार्थेभ्यश्च ।
३-२-१५२ न यः ।
३-२-१५३ सूददीपदीक्षश्च ।
३-२-१५४ लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ।
३-२-१५५ जल्पभिक्षकुट्टलुण्टवृङः षाकन् ।
३-२-१५६ प्रजोरिनिः ।
३-२-१५७ जिदृक्षिविश्रीण्वमाव्यथाभ्यमपर्इभूप्रसूभ्यश्च ।
३-२-१५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ।
३-२-१५९ दाधेट्सिशदसदो रुः ।
३-२-१६० सृघस्यदः क्मरच् ।
३-२-१६१ भञ्जभासमिदो घुरच् ।
३-२-१६२ विदिभिदिच्छिदेः कुरच् ।
३-२-१६३ इण्नश्जिसर्त्तिभ्यः क्वरप्‌ ।
३-२-१६४ गत्वरश्च ।
३-२-१६५ जागुरूकः ।
३-२-१६६ यजजपदशां यङः ।
३-२-१६७ नमिकम्पिस्म्यजसकमहिंसदीपो रः ।
३-२-१६८ सनाशंसभिक्ष उः ।
३-२-१६९ विन्दुरिच्छुः ।
३-२-१७० क्याच्छन्दसि ।
३-२-१७१ आदृगमहनजनः किकिनौ लिट् च ।
३-२-१७२ स्वपितृषोर्नजिङ् ।
३-२-१७३ शॄवन्द्योरारुः ।
३-२-१७४ भियः क्रुक्लुकनौ ।
३-२-१७५ स्थेशभासपिसकसो वरच् ।
३-२-१७६ यश्च यङः ।
३-२-१७७ भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ ।
३-२-१७८ अन्येभ्योऽपि दृश्यते ।
३-२-१७९ भुवः संज्ञाऽन्तरयोः ।
३-२-१८० विप्रसम्भ्यो ड्वसंज्ञायाम् ।
३-२-१८१ धः कर्मणि ष्ट्रन् ।
३-२-१८२ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।
३-२-१८३ हलसूकरयोः पुवः ।
३-२-१८४ अर्तिलूधूसूखनसहचर इत्रः ।
३-२-१८५ पुवः संज्ञायाम् ।
३-२-१८६ कर्तरि चर्षिदेवतयोः ।
३-२-१८७ ञीतः क्तः ।
३-२-१८८ मतिबुद्धिपूजार्थेभ्यश्च ।

तृतीयः पादः
३-३-१ उणादयो बहुलम् ।
३-३-२ भूतेऽपि दृश्यन्ते ।
३-३-३ भविष्यति गम्यादयः ।
३-३-४ यावत्पुरानिपातयोर्लट् ।
३-३-५ विभाषा कदाकर्ह्योः ।
३-३-६ किंवृत्ते लिप्सायाम् ।
३-३-७ लिप्स्यमानसिद्धौ च ।
३-३-८ लोडर्थलक्षणे च ।
३-३-९ लिङ् चोर्ध्वमौहूर्तिके ।
३-३-१० तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ ।
३-३-११ भाववचनाश्च ।
३-३-१२ अण् कर्मणि च ।
३-३-१३ लृट् शेषे च ।
३-३-१४ लृटः सद् वा ।
३-३-१५ अनद्यतने लुट् ।
३-३-१६ पदरुजविशस्पृशो घञ् ।
३-३-१७ सृ स्थिरे ।
३-३-१८ भावे ।
३-३-१९ अकर्तरि च कारके संज्ञायाम् ।
३-३-२० परिमणाख्यायां सर्वेभ्यः ।
३-३-२१ इङश्च ।
३-३-२२ उपसर्गे रुवः ।
३-३-२३ समि युद्रुदुवः ।
३-३-२४ श्रिणीभुवोऽनुपसर्गे ।
३-३-२५ वौ क्षुश्रुवः ।
३-३-२६ अवोदोर्नियः ।
३-३-२७ प्रे द्रुस्तुस्रुवः ।
३-३-२८ निरभ्योः पूल्वोः ।
३-३-२९ उन्न्योर्ग्रः ।
३-३-३० कॄ धान्ये ।
३-३-३१ यज्ञे समि स्तुवः ।
३-३-३२ प्रे स्त्रोऽयज्ञे ।
३-३-३३ प्रथने वावशब्दे ।
३-३-३४ छन्दोनाम्नि च ।
३-३-३५ उदि ग्रहः ।
३-३-३६ समि मुष्टौ ।
३-३-३७ परिन्योर्नीणोर्द्यूताभ्रेषयोः ।
३-३-३८ परावनुपात्यय इणः ।
३-३-३९ व्युपयोः शेतेः पर्याये ।
३-३-४० हस्तादाने चेरस्तेये ।
३-३-४१ निवासचितिशरीरोपसमाधानेष्वादेश्च कः ।
३-३-४२ संघे चानौत्तराधर्ये ।
३-३-४३ कर्मव्यतिहारे णच् स्त्रियाम् ।
३-३-४४ अभिविधौ भाव इनुण् ।
३-३-४५ आक्रोशेऽवन्योर्ग्रहः ।
३-३-४६ प्रे लिप्सायाम् ।
३-३-४७ परौ यज्ञे ।
३-३-४८ नौ वृ धान्ये ।
३-३-४९ उदि श्रयतियौतिपूद्रुवः ।
३-३-५० विभाषाऽऽङि रुप्लुवोः ।
३-३-५१ अवे ग्रहो वर्षप्रतिबन्धे ।
३-३-५२ प्रे वणिजाम् ।
३-३-५३ रश्मौ च ।
३-३-५४ वृणोतेराच्छादने ।
३-३-५५ परौ भुवोऽवज्ञाने ।
३-३-५६ एरच् ।
३-३-५७ ऋदोरप्‌ ।
३-३-५८ ग्रहवृदृनिश्चिगमश्च ।
३-३-५९ उपसर्गेऽदः ।
३-३-६० नौ ण च ।
३-३-६१ व्यधजपोरनुपसर्गे ।
३-३-६२ स्वनहसोर्वा ।
३-३-६३ यमः समुपनिविषु ।
३-३-६४ नौ गदनदपठस्वनः ।
३-३-६५ क्वणो वीणायां च ।
३-३-६६ नित्यं पणः परिमाणे ।
३-३-६७ मदोऽनुपसर्गे ।
३-३-६८ प्रमदसम्मदौ हर्षे ।
३-३-६९ समुदोरजः पशुषु ।
३-३-७० अक्षेषु ग्लहः ।
३-३-७१ प्रजने सर्तेः ।
३-३-७२ ह्वः सम्प्रसारणं च न्यभ्युपविषु ।
३-३-७३ आङि युद्धे ।
३-३-७४ निपानमाहावः ।
३-३-७५ भावेऽनुपसर्गस्य ।
३-३-७६ हनश्च वधः ।
३-३-७७ मूर्तौ घनः ।
३-३-७८ अन्तर्घनो देशे ।
३-३-७९ अगारैकदेशे प्रघणः प्रघाणश्च ।
३-३-८० उद्घनोऽत्याधानम् ।
३-३-८१ अपघनोऽङ्गम् ।
३-३-८२ करणेऽयोविद्रुषु ।
३-३-८३ स्तम्बे क च ।
३-३-८४ परौ घः ।
३-३-८५ उपघ्न आश्रये ।
३-३-८६ संघोद्घौ गणप्रशंसयोः ।
३-३-८७ निघो निमितम् ।
३-३-८८ ड्वितः क्त्रिः ।
३-३-८९ ट्वितोऽथुच् ।
३-३-९० यजयाचयतविच्छप्रच्छरक्षो नङ् ।
३-३-९१ स्वपो नन् ।
३-३-९२ उपसर्गे घोः किः ।
३-३-९३ कर्मण्यधिकरणे च ।
३-३-९४ स्त्रियां क्तिन् ।
३-३-९५ स्थागापापचां भावे ।
३-३-९६ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ।
३-३-९७ ऊतियूतिज्ऊतिसातिहेतिकीर्तयश्च ।
३-३-९८ व्रजयजोर्भावे क्यप्‌ ।
३-३-९९ संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः
३-३-१०० कृञः श च ।
३-३-१०१ इच्छा ।
३-३-१०२ अ प्रत्ययात्‌ ।
३-३-१०३ गुरोश्च हलः ।
३-३-१०४ षिद्भिदादिभ्योऽङ् ।
३-३-१०५ चिन्तिपूजिकथिकुम्बिचर्चश्च ।
३-३-१०६ आतश्चोपसर्गे ।
३-३-१०७ ण्यासश्रन्थो युच् ।
३-३-१०८ रोगाख्यायां ण्वुल् बहुलम् ।
३-३-१०९ संज्ञायाम् ।
३-३-११० विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च ।
३-३-१११ पर्यायार्हर्णोत्पत्तिषु ण्वुच् ।
३-३-११२ आक्रोशे नञ्यनिः ।
३-३-११३ कृत्यल्युटो बहुलम् ।
३-३-११४ नपुंसके भावे क्तः ।
३-३-११५ ल्युट् च ।
३-३-११६ कर्मणि च येन संस्पर्शात्‌ कर्तुः शरीरसुखम् ।
३-३-११७ करणाधिकरणयोश्च ।
३-३-११८ पुंसि संज्ञायां घः प्रायेण ।
३-३-११९ गोचरसंचरवहव्रजव्यजापणनिगमाश्च ।
३-३-१२० अवे तॄस्त्रोर्घञ् ।
३-३-१२१ हलश्च ।
३-३-१२२ अध्यायन्यायोद्यावसंहाराधारावयाश्च ।
३-३-१२३ उदङ्कोऽनुदके ।
३-३-१२४ जालमानायः ।
३-३-१२५ खनो घ च ।
३-३-१२६ ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।
३-३-१२७ कर्तृकर्मणोश्च भूकृञोः ।
३-३-१२८ आतो युच् ।
३-३-१२९ छन्दसि गत्यर्थेभ्यः ।
३-३-१३० अन्येभ्योऽपि दृश्यते ।
३-३-१३१ वर्तमानसामीप्ये वर्तमानवद्वा ।
३-३-१३२ आशंसायां भूतवच्च ।
३-३-१३३ क्षिप्रवचने लृट् ।
३-३-१३४ आशंसावचने लिङ् ।
३-३-१३५ नानद्यतनवत्‌ क्रियाप्रबन्धसामीप्ययोः ।
३-३-१३६ भविष्यति मर्यादावचनेऽवरस्मिन् ।
३-३-१३७ कालविभागे चानहोरात्राणाम् ।
३-३-१३८ परस्मिन् विभाषा ।
३-३-१३९ लिङ्‌निमित्ते लृङ् क्रियाऽतिपत्तौ ।
३-३-१४० भूते च ।
३-३-१४१ वोताप्योः ।
३-३-१४२ गर्हायां लडपिजात्वोः ।
३-३-१४३ विभाषा कथमि लिङ् च ।
३-३-१४४ किंवृत्ते लिङ्लृटौ ।
३-३-१४५ अनवकप्त्यमर्षयोरकिंवृत्ते अपि ।
३-३-१४६ किंकिलास्त्यर्थेषु लृट् ।
३-३-१४७ जातुयदोर्लिङ् ।
३-३-१४८ यच्चयत्रयोः ।
३-३-१४९ गर्हायां च ।
३-३-१५० चित्रीकरणे च ।
३-३-१५१ शेषे लृडयदौ ।
३-३-१५२ उताप्योः समर्थयोर्लिङ् ।
३-३-१५३ कामप्रवेदनेऽकच्चिति ।
३-३-१५४ सम्भवानेऽलमिति चेत्‌ सिद्धाप्रयोगे ।
३-३-१५५ विभाषा धातौ सम्भावनवचनेऽयदि ।
३-३-१५६ हेतुहेतुमतोर्लिङ् ।
३-३-१५७ इच्छार्थेषु लिङ्लोटौ ।
३-३-१५८ समानकर्तृकेषु तुमुन् ।
३-३-१५९ लिङ् च ।
३-३-१६० इच्छार्थेभ्यो विभाषा वर्तमाने ।
३-३-१६१ विधिनिमन्‍त्रणामन्‍त्रणाधीष्‍टसंप्रश्‍नप्रार्थनेषु लिङ्।
३-३-१६२ लोट् च ।
३-३-१६३ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।
३-३-१६४ लिङ् चोर्ध्वमौहूर्तिके ।
३-३-१६५ स्मे लोट् ।
३-३-१६६ अधीष्टे च ।
३-३-१६७ कालसमयवेलासु तुमुन् ।
३-३-१६८ लिङ् यदि ।
३-३-१६९ अर्हे कृत्यतृचश्च ।
३-३-१७० आवश्यकाधमर्ण्ययोर्णिनिः ।
३-३-१७१ कृत्याश्च ।
३-३-१७२ शकि लिङ् च ।
३-३-१७३ आशिषि लिङ्लोटौ ।
३-३-१७४ क्तिच्क्तौ च संज्ञायाम् ।
३-३-१७५ माङि लुङ् ।
३-३-१७६ स्मोत्तरे लङ् च ।

चतुर्थः पादः
३-४-१ धातुसम्बन्धे प्रत्ययाः ।
३-४-२ क्रियासमभिहारे लोट्लोटो हिस्वौवा च तध्वमोः ।
३-४-३ समुच्चयेऽन्यतरस्याम् ।
३-४-४ यथाविध्यनुप्रयोगः पूर्वस्मिन् ।
३-४-५ समुच्चये सामान्यवचनस्य ।
३-४-६ छन्दसि लुङ्लङ्लिटः ।
३-४-७ लिङर्थे लेट् ।
३-४-८ उपसंवादाशङ्कयोश्च ।
३-४-९ तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ।
३-४-१० प्रयै रोहिष्यै अव्यथिष्यै ।
३-४-११ दृशे विख्ये च ।
३-४-१२ शकि णमुल्कमुलौ ।
३-४-१३ ईश्वरे तोसुन्कसुनौ ।
३-४-१४ कृत्यार्थे तवैकेन्केन्यत्वनः ।
३-४-१५ अवचक्षे च ।
३-४-१६ भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ।
३-४-१७ सृपितृदोः कसुन् ।
३-४-१८ अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा ।
३-४-१९ उदीचां माङो व्यतीहारे ।
३-४-२० परावरयोगे च ।
३-४-२१ समानकर्तृकयोः पूर्वकाले ।
३-४-२२ आभीक्ष्ण्ये णमुल् च ।
३-४-२३ न यद्यनाकाङ्क्षे ।
३-४-२४ विभाषाऽग्रेप्रथमपूर्वेषु ।
३-४-२५ कर्मण्याक्रोशे कृञः खमुञ् ।
३-४-२६ स्वादुमि णमुल् ।
३-४-२७ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्‌ ।
३-४-२८ यथातथयोरसूयाप्रतिवचने ।
३-४-२९ कर्मणि दृशिविदोः साकल्ये ।
३-४-३० यावति विन्दजीवोः ।
३-४-३१ चर्मोदरयोः पूरेः ।
३-४-३२ व्अर्षप्रमाण ऊलोपश्चास्यान्यतरास्यम् ।
३-४-३३ चेले क्नोपेः ।
३-४-३४ निमूलसमूलयोः कषः ।
३-४-३५ शुष्कचूर्णरूक्षेषु पिषः ।
३-४-३६ समूलाकृतजीवेषु हन्कृञ्ग्रहः ।
३-४-३७ करणे हनः ।
३-४-३८ स्नेहने पिषः ।
३-४-३९ हस्ते वर्त्तिग्रहोः ।
३-४-४० स्वे पुषः ।
३-४-४१ अधिकरणे बन्धः ।
३-४-४२ संज्ञायाम् ।
३-४-४३ कर्त्रोर्जीवपुरुषयोर्नशिवहोः ।
३-४-४४ ऊर्ध्वे शुषिपूरोः ।
३-४-४५ उपमाने कर्मणि च ।
३-४-४६ कषादिषु यथाविध्यनुप्रयोगः ।
३-४-४७ उपदंशस्तृतीयायाम् ।
३-४-४८ हिंसार्थानां च समानकर्मकाणाम् ।
३-४-४९ सप्तम्यां चोपपीडरुधकर्षः ।
३-४-५० समासत्तौ ।
३-४-५१ प्रमाणे च ।
३-४-५२ अपादाने परीप्सायाम् ।
३-४-५३ द्वितीयायां च ।
३-४-५४ स्वाङ्गेऽध्रुवे ।
३-४-५५ परिक्लिश्यमाने च ।
३-४-५६ विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ।
३-४-५७ अस्यतितृषोः क्रियाऽन्तरे कालेषु ।
३-४-५८ नाम्न्यादिशिग्रहोः ।
३-४-५९ अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ।
३-४-६० तिर्यच्यपवर्गे ।
३-४-६१ स्वाङ्गे तस्प्रत्यये कृभ्वोः ।
३-४-६२ नाधाऽर्थप्रत्यये च्व्यर्थे ।
३-४-६३ तूष्णीमि भुवः ।
३-४-६४ अन्वच्यानुलोम्ये ।
३-४-६५ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ।
३-४-६६ पर्याप्तिवचनेष्वलमर्थेषु ।
३-४-६७ कर्तरि कृत्‌ ।
३-४-६८ भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ।
३-४-६९ लः कर्मणि च भावे चाकर्मकेभ्यः. ।
३-४-७० तयोरेव कृत्यक्तखलर्थाः ।
३-४-७१ अदिकर्मणि क्तः कर्तरि च ।
३-४-७२गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ।
३-४-७३ दाशगोघ्नौ सम्प्रदाने ।
३-४-७४ भीमादयोऽपादाने ।
३-४-७५ ताभ्यामन्यत्रोणादयः ।
३-४-७६ क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ।
३-४-७७ लस्य ।
३-४-७८ तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
३-४-७९ टित आत्मनेपदानां टेरे ।
३-४-८० थासस्से ।
३-४-८१ लिटस्तझयोरेशिरेच् ।
३-४-८२ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।
३-४-८३ विदो लटो वा ।
३-४-८४ ब्रुवः पञ्चानामादित आहो ब्रुवः ।
३-४-८५ लोटो लङ्वत्‌ ।
३-४-८६ एरुः ।
३-४-८७ सेर्ह्यपिच्च ।
३-४-८८ वा छन्दसि ।
३-४-८९ मेर्निः ।
३-४-९० आमेतः ।
३-४-९१ सवाभ्यां वामौ ।
३-४-९२ आडुत्तमस्य पिच्च ।
३-४-९३ एत ऐ ।
३-४-९४ लेटोऽडाटौ ।
३-४-९५ आत ऐ ।
३-४-९६ वैतोऽन्यत्र ।
३-४-९७ इतश्च लोपः परस्मैपदेषु ।
३-४-९८ स उत्तमस्य ।
३-४-९९ नित्यं ङितः ।
३-४-१०० इतश्च ।
३-४-१०१ तस्थस्थमिपां तांतंतामः ।
३-४-१०२ लिङस्सीयुट् ।
३-४-१०३ यासुट् परस्मैपदेषूदात्तो ङिच्च ।
३-४-१०४ किदाशिषि ।
३-४-१०५ झस्य रन् ।
३-४-१०६ इटोऽत्‌ ।
३-४-१०७ सुट् तिथोः ।
३-४-१०८ झेर्जुस् ।
३-४-१०९ सिजभ्यस्तविदिभ्यः च ।
३-४-११० आतः ।
३-४-१११ लङः शाकटायनस्यैव ।
३-४-११२ द्विषश्च ।
३-४-११३ तिङ्शित्सार्वधातुकम् ।
३-४-११४ आर्धधातुकं शेषः ।
३-४-११५ लिट् च ।
३-४-११६ लिङाशिषि ।
३-४-११७ छन्दस्युभयथा ।

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top