अष्टाध्यायी चतुर्थः अध्यायः
प्रथमः पादः
४-१-१ ङ्याप्प्रातिपदिकात् ।
४-१-२ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् ।
४-१-३ स्त्रियाम् ।
४-१-४ अजाद्यतष्टाप् ।
४-१-५ ऋन्नेभ्यो ङीप् ।
४-१-६ उगितश्च ।
४-१-७ वनो र च ।
४-१-८ पादोऽन्यतरस्याम् ।
४-१-९ टाबृचि ।
४-१-१० न षट्स्वस्रादिभ्यः ।
४-१-११ मनः ।
४-१-१२ अनो बहुव्रीहेः ।
४-१-१३ डाबुभाभ्यामन्यतरस्याम् ।
४-१-१४ अनुपसर्जनात् ।
४-१-१५ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ।
४-१-१६ यञश्च ।
४-१-१७ प्राचां ष्फ तद्धितः ।
४-१-१८ सर्वत्र लोहितादिकतान्तेभ्यः ।
४-१-१९ कौरव्यमाण्डूकाभ्यां च ।
४-१-२० वयसि प्रथमे ।
४-१-२१ द्विगोः ।
४-१-२२ अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ।
४-१-२३ काण्डान्तात् क्षेत्रे ।
४-१-२४ पुरुषात् प्रमाणेऽन्यतरस्याम् ।
४-१-२५ बहुव्रीहेरूधसो ङीष्।
४-१-२६ संख्याऽव्ययादेर्ङीप् ।
४-१-२७ दामहायनान्ताच्च ।
४-१-२८ अन उपधालोपिनोन्यतरस्याम् ।
४-१-२९ नित्यं संज्ञाछन्दसोः ।
४-१-३० केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च ।
४-१-३१ रात्रेश्चाजसौ ।
४-१-३२ अन्तर्वत्पतिवतोर्नुक् ।
४-१-३३ पत्युर्नो यज्ञसंयोगे ।
४-१-३४ विभाषा सपूर्वस्य ।
४-१-३५ नित्यं सपत्न्य्आदिषु ।
४-१-३६ पूतक्रतोरै च ।
४-१-३७ वृषाकप्यग्निकुसितकुसीदानामुदात्तः ।
४-१-३८ मनोरौ वा ।
४-१-३९ वर्णादनुदात्तात्तोपधात्तो नः ।
४-१-४० अन्यतो ङीष्।
४-१-४१ षिद्गौरादिभ्यश्च ।
४-१-४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक\-
कबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्य\-
वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ।
४-१-४३ शोणात् प्राचाम् ।
४-१-४४ वोतो गुणवचनात् ।
४-१-४५ बह्वादिभ्यश्च ।
४-१-४६ नित्यं छन्दसि ।
४-१-४७ भुवश्च ।
४-१-४८ पुंयोगादाख्यायाम् ।
४-१-४९ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन\-
मातुलाचार्याणामानुक् ।
४-१-५० क्रीतात् करणपूर्वात् ।
४-१-५१ क्तादल्पाख्यायाम् ।
४-१-५२ बहुव्रीहेश्चान्तोदात्तात् ।
४-१-५३ अस्वाङ्गपूर्वपदाद्वा ।
४-१-५४ स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ।
४-१-५५ नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ।
४-१-५६ न क्रोडादिबह्वचः ।
४-१-५७ सहनञ्विद्यमानपूर्वाच्च ।
४-१-५८ नखमुखात् संज्ञायाम् ।
४-१-५९ दीर्घजिह्वी च च्छन्दसि ।
४-१-६० दिक्पूर्वपदान्ङीप् ।
४-१-६१ वाहः ।
४-१-६२ सख्यशिश्वीति भाषायाम् ।
४-१-६३ जातेरस्त्रीविषयादयोपधात् ।
४-१-६४ पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च ।
४-१-६५ इतो मनुष्यजातेः ।
४-१-६६ ऊङुतः ।
४-१-६७ बाह्वन्तात् संज्ञायाम् ।
४-१-६८ पङ्गोश्च ।
४-१-६९ ऊरूत्तरपदादौपम्ये ।
४-१-७० संहितशफलक्षणवामादेश्च ।
४-१-७१ कद्रुकमण्डल्वोश्छन्दसि ।
४-१-७२ संज्ञायाम् ।
४-१-७३ शार्ङ्गरवाद्यञो ङीन् ।
४-१-७४ यङश्चाप् ।
४-१-७५ आवट्याच्च ।
४-१-७६ तद्धिताः ।
४-१-७७ यूनस्तिः ।
४-१-७८ अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ।
४-१-७९ गोत्रावयवात् ।
४-१-८० क्रौड्यादिभ्यश्च ।
४-१-८१ दैवयज्ञिशौचिवृक्षिसात्यमुग्रि\-
काण्ठेविद्धिभ्योऽन्यतरस्याम् ।
४-१-८२ समर्थानां प्रथमाद्वा ।
४-१-८३ प्राग्दीव्यतोऽण् ।
४-१-८४ अश्वपत्यादिभ्यश्च ।
४-१-८५ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ।
४-१-८६ उत्सादिभ्योऽञ् ।
४-१-८७ स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ।
४-१-८८ द्विगोर्लुगनपत्ये ।
४-१-८९ गोत्रेऽलुगचि ।
४-१-९० यूनि लुक् ।
४-१-९१ फक्फिञोरन्यतरस्याम् ।
४-१-९२ तस्यापत्यम् ।
४-१-९३ एको गोत्रे ।
४-१-९४ गोत्राद्यून्यस्त्रियाम् ।
४-१-९५ अत इञ् ।
४-१-९६ बाह्वादिभ्यश्च ।
४-१-९७ सुधातुरकङ् च ।
४-१-९८ गोत्रे कुञ्जादिभ्यश्च्फञ् ।
४-१-९९ नडादिभ्यः फक् ।
४-१-१०० हरितादिभ्योऽञः ।
४-१-१०१ यञिञोश्च ।
४-१-१०२ शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु ।
४-१-१०३ द्रोणपर्वतजीवन्तादन्यतरयाम् ।
४-१-१०४ अनृष्यानन्तर्ये बिदादिभ्योऽञ् ।
४-१-१०५ गर्गादिभ्यो यञ् ।
४-१-१०६ मधुबभ्र्वोर्ब्राह्मणकौशिकयोः ।
४-१-१०७ कपिबोधादाङ्गिरसे ।
४-१-१०८ वतण्डाच्च ।
४-१-१०९ लुक् स्त्रियाम् ।
४-१-११० अश्वादिभ्यः फञ् ।
४-१-१११ भर्गात् त्रैगर्ते ।
४-१-११२ शिवादिभ्योऽण् ।
४-१-११३ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ।
४-१-११४ ऋष्यन्धकवृष्णिकुरुभ्यश्च ।
४-१-११५ मातुरुत् संख्यासम्भद्रपूर्वायाः ।
४-१-११६ कन्यायाः कनीन च ।
४-१-११७ विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ।
४-१-११८ पीलाया वा ।
४-१-११९ ढक् च मण्डूकात् ।
४-१-१२० स्त्रीभ्यो ढक् ।
४-१-१२१ द्व्यचः ।
४-१-१२२ इतश्चानिञः ।
४-१-१२३ शुभ्रादिभ्यश्च ।
४-१-१२४ विकर्णकुषीतकात् काश्यपे ।
४-१-१२५ भ्रुवो वुक् च ।
४-१-१२६ कल्याण्यादीनामिनङ् ।
४-१-१२७ कुलटाया वा ।
४-१-१२८ चटकाया ऐरक् ।
४-१-१२९ गोधाया ढ्रक् ।
४-१-१३० आरगुदीचाम् ।
४-१-१३१ क्षुद्राभ्यो वा ।
४-१-१३२ पितृष्वसुश्छण् ।
४-१-१३३ ढकि लोपः ।
४-१-१३४ मातृष्वसुश्च ।
४-१-१३५ चतुष्पाद्भ्यो ढञ् ।
४-१-१३६ गृष्ट्यादिभ्यश्च ।
४-१-१३७ राजश्वशुराद्यत् ।
४-१-१३८ क्षत्राद्घः ।
४-१-१३९ कुलात् खः ।
४-१-१४० अपूर्वपदादन्यतरस्यां यड्ढकञौ ।
४-१-१४१ महाकुलादञ्खञौ ।
४-१-१४२ दुष्कुलाड्ढक् ।
४-१-१४३ स्वसुश्छः ।
४-१-१४४ भ्रातुर्व्यच्च ।
४-१-१४५ व्यन् सपत्ने ।
४-१-१४६ रेवत्यादिभ्यष्ठक् ।
४-१-१४७ गोत्रस्त्रियाः कुत्सने ण च ।
४-१-१४८ वृद्धाट्ठक् सौवीरेषु बहुलम् ।
४-१-१४९ फेश्छ च ।
४-१-१५० फाण्टाहृतिमिमताभ्यां णफिञौ ।
४-१-१५१ कुर्वादिभ्यो ण्यः ।
४-१-१५२ सेनान्तलक्षणकारिभ्यश्च ।
४-१-१५३ उदीचामिञ् ।
४-१-१५४ तिकादिभ्यः फिञ् ।
४-१-१५५ कौसल्यकार्मार्याभ्यां च ।
४-१-१५६ अणो द्व्यचः ।
४-१-१५७ उदीचां वृद्धादगोत्रात् ।
४-१-१५८ वाकिनादीनां कुक् च ।
४-१-१५९ पुत्रान्तादन्यतरस्याम् ।
४-१-१६० प्राचामवृद्धात् फिन् बहुलम् ।
४-१-१६१ मनोर्जातावञ्यतौ षुक् च ।
४-१-१६२ अपत्यं पौत्रप्रभृति गोत्रम् ।
४-१-१६३ जीवति तु वंश्ये युवा ।
४-१-१६४ भ्रातरि च ज्यायसि ।
४-१-१६५ वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति ।
४-१-१६६ वृद्धस्य च पूजायाम् ।
४-१-१६७ यूनश्च कुत्सायाम् ।
४-१-१६८ जनपदशब्दात् क्षत्रियादञ् ।
४-१-१६९ साल्वेयगान्धारिभ्यां च ।
४-१-१७० द्व्यञ्मगधकलिङ्गसूरमसादण् ।
४-१-१७१ वृद्धेत्कोसलाजादाञ्ञ्यङ् ।
४-१-१७२ कुरुणादिभ्यो ण्यः ।
४-१-१७३ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ।
४-१-१७४ ते तद्राजाः ।
४-१-१७५ कम्बोजाल्लुक् ।
४-१-१७६ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ।
४-१-१७७ अतश्च ।
४-१-१७८ न प्राच्यभर्गादियौधेयादिभ्यः ।
द्वितीयः पादः
४-२-१ तेन रक्तं रागात् ।
४-२-२ लाक्षारोचनाशकलकर्दमाट्ठक् ।
४-२-३ नक्षत्रेण युक्तः कालः ।
४-२-४ लुबविशेषे ।
४-२-५ संज्ञायां श्रवणाश्वत्थाभ्याम् ।
४-२-६ द्वंद्वाच्छः ।
४-२-७ दृष्ट्अं साम ।
४-२-८ कलेर्ढक् ।
४-२-९ वामदेवाड्ड्यड्ड्यौ ।
४-२-१० परिवृतो रथः ।
४-२-११ पाण्डुकम्बलादिनिः ।
४-२-१२ द्वैपवैयाघ्रादञ् ।
४-२-१३ कौमारापूर्ववचने ।
४-२-१४ तत्रोद्धृतममत्रेभ्यः ।
४-२-१५ स्थण्डिलाच्छयितरि व्रते ।
४-२-१६ संस्कृतं भक्षाः ।
४-२-१७ शूलोखाद्यत् ।
४-२-१८ दध्नष्ठक् ।
४-२-१९ उदश्वितोऽन्यतरस्याम् ।
४-२-२० क्षीराड्ढञ् ।
४-२-२१ साऽस्मिन् पौर्णमासीति संज्ञायाम्।
४-२-२२ आग्रहायण्यश्वत्थाट्ठक् ।
४-२-२३ विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ।
४-२-२४ साऽस्य देवता ।
४-२-२५ कस्येत् ।
४-२-२६ शुक्राद्घन् ।
४-२-२७ अपोनप्त्रपान्नप्तृभ्यां घः ।
४-२-२८ छ च ।
४-२-२९ महेन्द्राद्घाणौ च ।
४-२-३० सोमाट्ट्यण् ।
४-२-३१ वाय्वृतुपित्रुषसो यत् ।
४-२-३२ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति -गृहमेधाच्छ च ।
४-२-३३ अग्नेर्ढक् ।
४-२-३४ कालेभ्यो भववत् ।
४-२-३५ महाराजप्रोष्ठपदाट्ठञ् ।
४-२-३६ पितृव्यमातुलमातामहपितामहाः ।
४-२-३७ तस्य समूहः ।
४-२-३८ भिक्षाऽऽदिभ्योऽण् ।
४-२-३९ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स -
मनुष्याजाद्वुञ् ।
४-२-४० केदाराद्यञ् च ।
४-२-४१ ठञ् कवचिनश्च ।
४-२-४२ ब्राह्मणमाणववाडवाद्यन् ।
४-२-४३ ग्रामजनबन्धुसहायेभ्यः तल् ।
४-२-४४ अनुदात्तादेरञ् ।
४-२-४५ खण्डिकादिभ्यश्च ।
४-२-४६ चरणेभ्यो धर्मवत् ।
४-२-४७ अचित्तहस्तिधेनोष्ठक् ।
४-२-४८ केशाश्वाभ्यां यञ्छावन्यतरस्याम् ।
४-२-४९ पाशादिभ्यो यः ।
४-२-५० खलगोरथात् ।
४-२-५१ इनित्रकट्यचश्च ।
४-२-५२ विषयो देशे ।
४-२-५३ राजन्यादिभ्यो वुञ् ।
४-२-५४ भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ।
४-२-५५ सोऽस्यादिरिति च्छन्दसः प्रगाथेषु ।
४-२-५६ संग्रामे प्रयोजनयोद्धृभ्यः ।
४-२-५७ तदस्यां प्रहरणमिति क्रीडायाम् णः ।
४-२-५८ घञः साऽस्यां क्रियेति ञः ।
४-२-५९ तदधीते तद्वेद ।
४-२-६० क्रतूक्थादिसूत्रान्ताट्ठक् ।
४-२-६१ क्रमादिभ्यो वुन् ।
४-२-६२ अनुब्राह्मणादिनिः ।
४-२-६३ वसन्तादिभ्यष्ठक् ।
४-२-६४ प्रोक्ताल्लुक् ।
४-२-६५ सूत्राच्च कोपधात् ।
४-२-६६ छन्दोब्राह्मणानि च तद्विषयाणि ।
४-२-६७ तदस्मिन्नस्तीति देशे तन्नाम्नि ।
४-२-६८ तेन निर्वृत्तम् ।
४-२-६९ तस्य निवासः ।
४-२-७० अदूरभवश्च ।
४-२-७१ ओरञ् ।
४-२-७२ मतोश्च बह्वजङ्गात् ।
४-२-७३ बह्वचः कूपेषु ।
४-२-७४ उदक् च विपाशः ।
४-२-७५ संकलादिभ्यश्च ।
४-२-७६ स्त्रीषु सौवीरसाल्वप्राक्षु ।
४-२-७७ सुवास्त्वादिभ्योऽण् ।
४-२-७८ रोणी ।
४-२-७९ कोपधाच्च ।
४-२-८० वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः ।
४-२-८१ जनपदे लुप् ।
४-२-८२ वरणादिभ्यश्च ।
४-२-८३ शर्कराया वा ।
४-२-८४ ठक्छौ च ।
४-२-८५ नद्यां मतुप् ।
४-२-८६ मध्वादिभ्यश्च ।
४-२-८७ कुमुदनडवेतसेभ्यो ड्मतुप् ।
४-२-८८ नडशादाड्ड्वलच् ।
४-२-८९ शिखाया वलच् ।
४-२-९० उत्करादिभ्यश्छः ।
४-२-९१ नडादीनां कुक् च ।
४-२-९२ शेषे ।
४-२-९३ राष्ट्रावारपाराद्घखौ ।
४-२-९४ ग्रामाद्यखञौ ।
४-२-९५ कत्त्र्यादिभ्यो ढकञ् ।
४-२-९६ कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु ।
४-२-९७ नद्यादिभ्यो ढक् ।
४-२-९८ दक्षिणापश्चात्पुरसस्त्यक् ।
४-२-९९ कापिश्याः ष्फक् ।
४-२-१०० रंकोरमनुष्येऽण् च ।
४-२-१०१ द्युप्रागपागुदक्प्रतीचो यत् ।
४-२-१०२ कन्थायाष्ठक् ।
४-२-१०३ वर्णौ वुक् ।
४-२-१०४ अव्ययात्त्यप् ।
४-२-१०५ ऐषमोह्यःश्वसोऽन्यतरस्याम् ।
४-२-१०६ तीररूप्योत्तरपदादञ्ञौ ।
४-२-१०७ दिक्पूर्वपदादसंज्ञायां ञः ।
४-२-१०८ मद्रेभ्योऽञ् ।
४-२-१०९ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ।
४-२-११० प्रस्थोत्तरपदपलद्यादिकोपधादण् ।
४-२-१११ कण्वादिभ्यो गोत्रे ।
४-२-११२ इञश्च ।
४-२-११३ न द्व्यचः प्राच्यभरतेषु ।
४-२-११४ वृद्धाच्छः ।
४-२-११५ भवतष्ठक्छसौ ।
४-२-११६ काश्यादिभ्यष्ठञ्ञिठौ ।
४-२-११७ वाहीकग्रामेभ्यश्च ।
४-२-११८ विभाषोशीनरेषु ।
४-२-११९ ओर्देशे ठञ् ।
४-२-१२० वृद्धात् प्राचाम् ।
४-२-१२१ धन्वयोपधाद्वुञ् ।
४-२-१२२ प्रस्थपुरवहान्ताच्च ।
४-२-१२३ रोपधेतोः प्राचाम् ।
४-२-१२४ जनपदतदवध्योश्च ।
४-२-१२५ अवृद्धादपि बहुवचनविषयात् ।
४-२-१२६ क्अच्छाग्निवक्त्रगर्त्तोत्तरपदात् ।
४-२-१२७ धूमादिभ्यश्च ।
४-२-१२८ नगरात् कुत्सनप्रावीण्ययोः ।
४-२-१२९ अरण्यान्मनुष्ये ।
४-२-१३० विभाषा कुरुयुगन्धराभ्याम् ।
४-२-१३१ मद्रवृज्योः कन् ।
४-२-१३२ कोपधादण् ।
४-२-१३३ कच्छादिभ्यश्च ।
४-२-१३४ मनुष्यतत्स्थयोर्वुञ् ।
४-२-१३५ अपदातौ साल्वात् ।
४-२-१३६ गोयवाग्वोश्च ।
४-२-१३७ गर्तोत्तरपदाच्छः ।
४-२-१३८ गहादिभ्यश्च ।
४-२-१३९ प्राचां कटादेः ।
४-२-१४० राज्ञः क च ।
४-२-१४१ वृद्धादकेकान्तखोपधात् ।
४-२-१४२ कन्थापलदनगरग्रामह्रदोत्तरपदात् ।
४-२-१४३ पर्वताच्च ।
४-२-१४४ विभाषाऽमनुष्ये ।
४-२-१४५ कृकणपर्णाद्भारद्वाजे ।
तृतीयः पादः
४-३-१ युष्मदस्मदोरन्यतरस्यां खञ् च ।
४-३-२ तस्मिन् नणि च युष्माकास्माकौ ।
४-३-३ तवकममकावेकवचने ।
४-३-४ अर्धाद्यत् ।
४-३-५ परावराधमोत्तमपूर्वाच्च ।
४-३-६ दिक्पूर्वपदाट्ठञ् च ।
४-३-७ ग्रामजनपदैकदेशादञ्ठञौ ।
४-३-८ मध्यान्मः ।
४-३-९ अ साम्प्रतिके ।
४-३-१० द्वीपादनुसमुद्रं यञ् ।
४-३-११ कालाट्ठञ् ।
४-३-१२ श्राद्धे शरदः ।
४-३-१३ विभाषा रोगातपयोः ।
४-३-१४ निशाप्रदोषाभ्यां च ।
४-३-१५ श्वसस्तुट् च ।
४-३-१६ संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण् ।
४-३-१७ प्रावृष एण्यः ।
४-३-१८ वर्षाभ्यष्ठक् ।
४-३-१९ छन्दसि ठञ् ।
४-३-२० वसन्ताच्च ।
४-३-२१ हेमन्ताच्च ।
४-३-२२ सर्वत्राण् च तलोपश्च ।
४-३-२३ सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।
४-३-२४ विभाषा पूर्वाह्णापराह्णाभ्याम् ।
४-३-२५ तत्र जातः ।
४-३-२६ प्रावृषष्ठप् ।
४-३-२७ संज्ञायां शरदो वुञ् ।
४-३-२८ पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् ।
४-३-२९ पथः पन्थ च ।
४-३-३० अमावास्याया वा ।
४-३-३१ अ च ।
४-३-३२ सिन्ध्वपकराभ्यां कन् ।
४-३-३३ अणञौ च ।
४-३-३४ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल्लुक् ।
४-३-३५ स्थानान्तगोशालखरशालाच्च ।
४-३-३६ वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा ।
४-३-३७ नक्षत्रेभ्यो बहुलम् ।
४-३-३८ कृतलब्धक्रीतकुशलाः ।
४-३-३९ प्रायभवः ।
४-३-४० उपजानूपकर्णोपनीवेष्ठक् ।
४-३-४१ संभूते ।
४-३-४२ कोशाड्ढञ् ।
४-३-४३ कालात् साधुपुष्प्यत्पच्यमानेषु ।
४-३-४४ उप्ते च ।
४-३-४५ आश्वयुज्या वुञ् ।
४-३-४६ ग्रीष्मवसन्तादन्यतरस्याम् ।
४-३-४७ देयमृणे ।
४-३-४८ कलाप्यश्वत्थयवबुसाद्वुन् ।
४-३-४९ ग्रीष्मावरसमाद्वुञ् ।
४-३-५० संवत्सराग्रहायणीभ्यां ठञ् च ।
४-३-५१ व्याहरति मृगः ।
४-३-५२ तदस्य सोढम् ।
४-३-५३ तत्र भवः ।
४-३-५४ दिगादिभ्यो यत् ।
४-३-५५ शरीरावयवाच्च ।
४-३-५६ दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् ।
४-३-५७ ग्रीवाभ्योऽण् च ।
४-३-५८ गम्भीराञ्ञ्यः ।
४-३-५९ अव्ययीभावाच्च ।
४-३-६० अन्तःपूर्वपदाट्ठञ् ।
४-३-६१ ग्रामात् पर्यनुपूर्वात् ।
४-३-६२ जिह्वामूलाङ्गुलेश्छः ।
४-३-६३ वर्गान्ताच्च ।
४-३-६४ अशब्दे यत्खावन्यतरस्याम् ।
४-३-६५ कर्णललाटात् कनलंकारे ।
४-३-६६ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ।
४-३-६७ बह्वचोऽन्तोदात्ताट्ठञ् ।
४-३-६८ क्रतुयज्ञेभ्यश्च ।
४-३-६९ अध्यायेष्वेवर्षेः ।
४-३-७० पौरोडाशपुरोडाशात् ष्ठन् ।
४-३-७१ छन्दसो यदणौ ।
४-३-७२ द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् ।
४-३-७३ अणृगयनादिभ्यः ।
४-३-७४ तत आगतः ।
४-३-७५ ठगायस्थानेभ्यः ।
४-३-७६ शुण्डिकादिभ्योऽण् ।
४-३-७७ विद्यायोनिसंबन्धेभ्यो वुञ् ।
४-३-७८ ऋतष्ठञ् ।
४-३-७९ पितुर्यच्च ।
४-३-८० गोत्रादङ्कवत् ।
४-३-८१ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ।
४-३-८२ मयट् च ।
४-३-८३ प्रभवति ।
४-३-८४ विदूराञ्ञ्यः ।
४-३-८५ तद्गच्छति पथिदूतयोः ।
४-३-८६ अभिनिष्क्रामति द्वारम् ।
४-३-८७ अधिकृत्य कृते ग्रन्थे ।
४-३-८८ शिशुक्रन्दयमसभद्वंद्वेन्द्रजननादिभ्यश्छः ।
४-३-८९ सोऽस्य निवासः ।
४-३-९० अभिजनश्च ।
४-३-९१ आयुधजीविभ्यश्छः पर्वते ।
४-३-९२ शण्डिकादिभ्यो ञ्यः ।
४-३-९३ सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ ।
४-३-९४ तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः ।
४-३-९५ भक्तिः ।
४-३-९६ अचित्ताददेशकालाट्ठक् ।
४-३-९७ महाराजाट्ठञ् ।
४-३-९८ वासुदेवार्जुनाभ्यां वुन् ।
४-३-९९ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ।
४-३-१०० जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां
बहुवचने ।
४-३-१०१ तेन प्रोक्तम् ।
४-३-१०२ तित्तिरिवरतन्तुखण्डिकोखाच्छण् ।
४-३-१०३ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ।
४-३-१०४ कलापिवैशम्पायनान्तेवासिभ्यश्च ।
४-३-१०५ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ।
४-३-१०६ शौनकादिभ्यश्छन्दसि ।
४-३-१०७ कठचरकाल्लुक् ।
४-३-१०८ कलापिनोऽण् ।
४-३-१०९ छगलिनो ढिनुक् ।
४-३-११० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।
४-३-१११ कर्मन्दकृशाश्वादिनिः ।
४-३-११२ तेनैकदिक् ।
४-३-११३ तसिश्च ।
४-३-११४ उरसो यच्च ।
४-३-११५ उपज्ञाते ।
४-३-११६ कृते ग्रन्थे ।
४-३-११७ संज्ञायाम् ।
४-३-११८ कुलालादिभ्यो वुञ् ।
४-३-११९ क्षुद्राभ्रमरवटरपादपादञ् ।
४-३-१२० तस्येदम् ।
४-३-१२१ रथाद्यत् ।
४-३-१२२ पत्त्रपूर्वादञ् ।
४-३-१२३ पत्त्राध्वर्युपरिषदश्च ।
४-३-१२४ हलसीराट्ठक् ।
४-३-१२५ द्वंद्वाद्वुन् वैरमैथुनिकयोः ।
४-३-१२६ गोत्रचरणाद्वुञ् ।
४-३-१२७ संघाङ्कलक्षणेष्वञ्यञिञामण् ।
४-३-१२८ शाकलाद्वा ।
४-३-१२९ छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः ।
४-३-१३० न दण्डमाणवान्तेवासिषु ।
४-३-१३१ रैवतिकादिभ्यश्छः ।
४-३-१३२ कौपिञ्जलहास्तिपदादण् ।
४-३-१३३ आथर्वणिकस्येकलोपश्च ।
४-३-१३४ तस्य विकारः ।
४-३-१३५ अवयवे च प्राण्योषधिवृक्षेभ्यः ।
४-३-१३६ बिल्वादिभ्योऽण् ।
४-३-१३७ कोपधाच्च ।
४-३-१३८ त्रपुजतुनोः षुक् ।
४-३-१३९ ओरञ् ।
४-३-१४० अनुदात्तादेश्च ।
४-३-१४१ पलाशादिभ्यो वा ।
४-३-१४२ शम्याष्ट्लञ् ।
४-३-१४३ मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ।
४-३-१४४ नित्यं वृद्धशरादिभ्यः ।
४-३-१४५ गोश्च पुरीषे ।
४-३-१४६ पिष्टाच्च ।
४-३-१४७ संज्ञायां कन् ।
४-३-१४८ व्रीहेः पुरोडाशे ।
४-३-१४९ असंज्ञायां तिलयवाभ्याम् ।
४-३-१५० द्व्यचश्छन्दसि ।
४-३-१५१ नोत्वद्वर्ध्रबिल्वात् ।
४-३-१५२ तालादिभ्योऽण् ।
४-३-१५३ जातरूपेभ्यः परिमाणे ।
४-३-१५४ प्राणिरजतादिभ्योऽञ् ।
४-३-१५५ ञितश्च तत्प्रत्ययात् ।
४-३-१५६ क्रीतवत् परिमाणात् ।
४-३-१५७ उष्ट्राद्वुञ् ।
४-३-१५८ उमोर्णयोर्वा ।
४-३-१५९ एण्या ढञ् ।
४-३-१६० गोपयसोर्यत् ।
४-३-१६१ द्रोश्च ।
४-३-१६२ माने वयः ।
४-३-१६३ फले लुक् ।
४-३-१६४ प्लक्षादिभ्योऽण् ।
४-३-१६५ जम्ब्वा वा ।
४-३-१६६ लुप् च ।
४-३-१६७ हरीतक्यादिभ्यश्च ।
४-३-१६८ कंसीयपरशव्ययोर्यञञौ लुक् च ।
चतुर्थः पादः
४-४-१ प्राग्वहतेष्ठक् ।
४-४-२ तेन दीव्यति खनति जयति जितम् ।
४-४-३ संस्कृतम् ।
४-४-४ कुलत्थकोपधादण् ।
४-४-५ तरति ।
४-४-६ गोपुच्छाट्ठञ् ।
४-४-७ नौद्व्यचष्ठन् ।
४-४-८ चरति ।
४-४-९ आकर्षात् ष्ठल् ।
४-४-१० पर्पादिभ्यः ष्ठन् ।
४-४-११ श्वगणाट्ठञ्च ।
४-४-१२ वेतनादिभ्यो जीवति ।
४-४-१३ वस्नक्रयविक्रयाट्ठन् ।
४-४-१४ आयुधाच्छ च ।
४-४-१५ हरत्युत्सङ्गादिभ्यः ।
४-४-१६ भस्त्राऽऽदिभ्यः ष्ठन् ।
४-४-१७ विभाषा विवधवीवधात् ।
४-४-१८ अण् कुटिलिकायाः ।
४-४-१९ निर्वृत्तेऽक्षद्यूतादिभ्यः ।
४-४-२० क्त्रेर्मम् नित्यं ।
४-४-२१ अपमित्ययाचिताभ्यां कक्कनौ ।
४-४-२२ संसृष्टे ।
४-४-२३ चूर्णादिनिः ।
४-४-२४ लवणाल्लुक् ।
४-४-२५ मुद्गादण् ।
४-४-२६ व्यञ्जनैरुपसिक्ते ।
४-४-२७ ओजस्सहोऽम्भसा वर्तते ।
४-४-२८ तत् प्रत्यनुपूर्वमीपलोमकूलम् ।
४-४-२९ परिमुखं च ।
४-४-३० प्रयच्छति गर्ह्यम् ।
४-४-३१ कुसीददशैकादशात् ष्ठन्ष्ठचौ ।
४-४-३२ उञ्छति ।
४-४-३३ रक्षति ।
४-४-३४ शब्ददर्दुरं करोति ।
४-४-३५ पक्षिमत्स्यमृगान् हन्ति ।
४-४-३६ परिपन्थं च तिष्ठति ।
४-४-३७ माथोत्तरपदपदव्यनुपदं धावति ।
४-४-३८ आक्रन्दाट्ठञ्च ।
४-४-३९ पदोत्तरपदं गृह्णाति ।
४-४-४० प्रतिकण्ठार्थललामं च ।
४-४-४१ धर्मं चरति ।
४-४-४२ प्रतिपथमेति ठंश्च ।
४-४-४३ समवायान् समवैति ।
४-४-४४ परिषदो ण्यः ।
४-४-४५ सेनाया वा ।
४-४-४६ संज्ञायां ललाटकुक्कुट्यौ पश्यति ।
४-४-४७ तस्य धर्म्यम् ।
४-४-४८ अण् महिष्यादिभ्यः ।
४-४-४९ ऋतोऽञ् ।
४-४-५० अवक्रयः ।
४-४-५१ तदस्य पण्यम् ।
४-४-५२ लवणाट्ठञ् ।
४-४-५३ किशरादिभ्यः ष्ठन् ।
४-४-५४ शलालुनोऽन्यतरस्याम् ।
४-४-५५ शिल्पम् ।
४-४-५६ मड्डुकझर्झरादणन्यतरस्याम् ।
४-४-५७ प्रहरणम् ।
४-४-५८ परश्वधाट्ठञ्च ।
४-४-५९ शक्तियष्ट्योरीकक् ।
४-४-६० अस्तिनास्तिदिष्टं मतिः ।
४-४-६१ शीलम् ।
४-४-६२ छत्रादिभ्यो णः ।
४-४-६३ कर्माध्ययने वृत्तम् ।
४-४-६४ बह्वच्पूर्वपदाट्ठच् ।
४-४-६५ हितं भक्षाः ।
४-४-६६ तदस्मै दीयते नियुक्तम् ।
४-४-६७ श्राणामांसौदनाट्टिठन् ।
४-४-६८ भक्तादणन्यतरस्याम् ।
४-४-६९ तत्र नियुक्तः ।
४-४-७० अगारान्ताट्ठन् ।
४-४-७१ अध्यायिन्यदेशकालात् ।
४-४-७२ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ।
४-४-७३ निकटे वसति ।
४-४-७४ आवसथात् ष्ठल् ।
४-४-७५ प्राग्घिताद्यत् ।
४-४-७६ तद्वहति रथयुगप्रासङ्गम् ।
४-४-७७ धुरो यड्ढकौ ।
४-४-७८ खः सर्वधुरात् ।
४-४-७९ एकधुराल्लुक् च ।
४-४-८० शकटादण् ।
४-४-८१ हलसीराट्ठक् ।
४-४-८२ संज्ञायां जन्याः ।
४-४-८३ विध्यत्यधनुषा ।
४-४-८४ धनगणं लब्धा ।
४-४-८५ अन्नाण्णः ।
४-४-८६ वशं गतः ।
४-४-८७ पदमस्मिन् दृश्यम् ।
४-४-८८ मूलमस्याबर्हि ।
४-४-८९ संज्ञायां धेनुष्या ।
४-४-९० गृहपतिना संयुक्ते ञ्यः ।
४-४-९१ नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ।
४-४-९२ धर्मपथ्यर्थन्यायादनपेते ।
४-४-९३ छन्दसो निर्मिते ।
४-४-९४ उरसोऽण् च ।
४-४-९५ हृदयस्य प्रियः ।
४-४-९६ बन्धने चर्षौ ।
४-४-९७ मतजनहलात् करणजल्पकर्षेषु ।
४-४-९८ तत्र साधुः ।
४-४-९९ प्रतिजनादिभ्यः खञ् ।
४-४-१०० भक्ताण्णः ।
४-४-१०१ परिषदो ण्यः ।
४-४-१०२ कथाऽऽदिभ्यष्ठक् ।
४-४-१०३ गुडादिभ्यष्ठञ् ।
४-४-१०४ पथ्यतिथिवसतिस्वपतेर्ढञ् ।
४-४-१०५ सभाया यः ।
४-४-१०६ ढश्छन्दसि ।
४-४-१०७ समानतीर्थे वासी ।
४-४-१०८ समानोदरे शयित ओ चोदात्तः ।
४-४-१०९ सोदराद्यः ।
४-४-११० भवे छन्दसि ।
४-४-१११ पाथोनदीभ्यां ड्यण् ।
४-४-११२ वेशन्तहिमवद्भ्यामण् ।
४-४-११३ स्रोतसो विभाषा ड्यड्ड्यौ ।
४-४-११४ सगर्भसयूथसनुताद्यन् ।
४-४-११५ तुग्राद्घन् ।
४-४-११६ अग्राद्यत् ।
४-४-११७ घच्छौ च ।
४-४-११८ समुद्राभ्राद्घः ।
४-४-११९ बर्हिषि दत्तम् ।
४-४-१२० दूतस्य भागकर्मणी ।
४-४-१२१ रक्षोयातूनां हननी ।
४-४-१२२ रेवतीजगतीहविष्याभ्यः प्रशस्ये ।
४-४-१२३ असुरस्य स्वम् ।
४-४-१२४ मायायामण् ।
४-४-१२५ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ।
४-४-१२६ अश्विमानण् ।
४-४-१२७ वयस्यासु मूर्ध्नो मतुप् ।
४-४-१२८ मत्वर्थे मासतन्वोः ।
४ ४-१२९ मधोर्ञ च ।
४-४-१३० ओजसोऽहनि यत्खौ ।
४-४-१३१ वेशोयशआदेर्भगाद्यल् ।
४-४-१३२ ख च ।
४-४-१३३ पूर्वैः कृतमिनियौ च ।
४-४-१३४ अद्भिः संस्कृतम् ।
४-४-१३५ सहस्रेण संमितौ घः ।
४-४-१३६ मतौ च ।
४-४-१३७ सोममर्हति यः ।
४-४-१३८ मये च ।
४-४-१३९ मधोः ।
४-४-१४० वसोः समूहे च ।
४-४-१४१ नक्षत्राद्घः ।
४-४-१४२ सर्वदेवात् तातिल् ।
४-४-१४३ शिवशमरिष्टस्य करे ।
४-४-१४४ भावे च ।