अष्टाध्यायी प्रथमः अध्यायः

Sri App

अष्टाध्यायीसूत्रपाठः

अथ प्रथमॊऽध्यायः
प्रथमः पादः

वृद्ध्यादि संज्ञाप्रकरणम्

१. १. १ वृद्धिरादैच् ।
१. १. २ अदेङ् गुणः ।
१. १. ३ इको गुणवृद्धी ।
१. १. ४ न धातुलोप आर्धधातुके ।
१. १. ५ क्ङिति च।
१. १. ६ दीधीवेवीटाम् ।
१. १. ७ हलोऽनन्तराः संयोगः ।
१. १. ८ मुखनासिकावचनोऽनुनासिकः ।
१. १. ९ तुल्यास्यप्रयत्नं सवर्णम् ।
१. १. १० नाज्झलौ ।
१. १. ११ ईदूदेद्द्विवचनं प्रगृह्यम् ।
१. १. १२ अदसो मात् ।
१. १. १३ शे ।
१. १. १४ निपात एकाजनाङ् ।
१. १. १५ ओत् ।
१. १. १६ सम्बुद्धौ शाकल्यस्येतावनार्षे ।
१. १. १७ उञः ।
१. १. १८ ऊँ ।
१. १. १९ ईदूतौ च सप्तम्यर्थे ।

         घ्वादिसंज्ञाप्रकरणम्

१. १. २० दाधा घ्वदाप् ।
१. १. २१ आद्यन्तवदेकस्मिन् ।
१. १. २२ तरप्तमपौ घः ।
१. १. २३ बहुगणवतुडति संख्या ।
१. १. २४ ष्णान्ता षट् ।
१. १. २५ डति च ।
१. १. २६ क्तक्तवतू निष्ठा ।

सर्वनामसंज्ञाप्रकरणम्
१. १. २७ सर्वादीनि सर्वनामानि ।
१. १. २८ विभाषा दिक्समासे बहुव्रीहौ ।
१. १. २९ न बहुव्रीहौ ।
१. १. ३० तृतीयासमासे ।
१. १. ३१ द्वन्द्वे च ।
१. १. ३२ विभाषा जसि ।
१. १. ३३ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ।
१. १. ३४ पूर्वपरावरदक्षिणोत्तरापराधराणि
व्यवस्थायामसंज्ञायाम् ।
१. १. ३५ स्वमज्ञातिधनाख्यायाम् ।
१. १. ३६ अन्तरं बहिर्योगोपसंव्यानयोः ।

अव्ययसंज्ञाप्रकरणम्
१. १. ३७ स्वरादिनिपातमव्ययम् ।
१. १. ३८ तद्धितश्चासर्वविभक्तिः ।
१. १. ३९ कृन्मेजन्तः ।
१. १. ४० क्त्वातोसुन्कसुनः ।
१. १. ४१ अव्ययीभावश्च ।

सर्वनामस्थानादिसंज्ञाप्रकरणम्

१. १. ४२ शि सर्वनामस्थानम् ।
१. १. ४३ सुडनपुंसकस्य ।
१. १. ४४ न वेति विभाषा ।
१. १. ४५ इग्यणः सम्प्रसारणम् ।
१. १. ४६ आद्यन्तौ टकितौ ।

परिभाषासूत्राणि
१. १. ४७ मिदचोऽन्त्यात्परः ।
१. १. ४८ एच इग्घ्रस्वादेशे ।
१. १. ४९ षष्ठी स्थानेयोगा ।
१. १. ५० स्थानेऽन्तरतमः ।
१. १. ५१ उरण् रपरः ।
१. १. ५२ अलोऽन्त्यस्य ।
१. १. ५३ ङिच्च ।
१. १. ५४ आदेः परस्य ।
१. १. ५५ अनेकाल्शित्सर्वस्य ।
स्थानिवद्भावसूत्राणि

१. १. ५६ स्थानिवदादेशोऽनल्विधौ ।
१. १. ५७ अचः परस्मिन् पूर्वविधौ ।
१. १. ५८ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घ-
जश्चर्विधिषु ।
    १.  १. ५९ द्विर्वचनेऽचि ।
      
             लॊपादिसंज्ञाप्रकरणम्

१. १. ६० अदर्शनं लोपः ।
१. १. ६१ प्रत्ययस्य लुक्श्लुलुपः ।
१. १. ६२ प्रत्ययलोपे प्रत्ययलक्षणम् ।
१. १. ६३ न लुमताऽङ्गस्य ।
१. १. ६४ अचोऽन्त्यादि टि ।
१. १. ६५ अलोऽन्त्यात् पूर्व उपधा ।
१. १. ६६ तस्मिन्निति निर्दिष्टे पूर्वस्य ।
१. १. ६७ तस्मादित्युत्तरस्य ।
 
                       ग्रहणसूत्राणि

१. १. ६८ स्वं रूपं शब्दस्याशब्दसंज्ञा ।
१. १. ६९ अणुदित् सवर्णस्य चाप्रत्ययः ।
१. १. ७० तपरस्तत्कालस्य ।
१. १. ७१ आदिरन्त्येन सहेता ।
    १. १. ७२ येन विधिस्तदन्तस्य ।

                       वृद्धसंज्ञाप्रकरणम्

१. १. ७३ वृद्धिर्यस्याचामादिस्तद् वृद्धम् ।
१. १. ७४ त्यदादीनि च ।
१. १. ७५ एङ् प्राचां देशे ।
              (वृद्धिराद्यन्तवदव्ययीभावः प्रत्ययस्यलुक् पञ्चदश)


             

द्वितीयः पादः

                 ङित्प्रकरणम्

१. २. १ गाङ्कुटादिभ्यॊऽञ्णिन्ङित्।
१. २. २ विज इट् ।
१. २. ३ विभाषोर्णोः ।
१. २. ४ सार्वधातुकमपित् ।

                      कित्प्रकरणम्

१. २. ५ असंयोगाल्लिट् कित् ।
१. २. ६ ईन्धिभवतिभ्यां च ।
१. २. ७ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।
१. २. ८ रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च ।
१. २. ९ इको झल् ।
१. २. १० हलन्ताच्च ।
१. २. ११ लिङ्सिचावात्मनेपदेषु ।
१. २. १२ उश्च ।
१. २. १३ वा गमः ।
१. २. १४ हनः सिच् ।
१. २. १५ यमो गन्धने ।
१. २. १६ विभाषोपयमने ।
१. २. १७ स्थाघ्वोरिच्च ।
१. २. १८ न क्त्वा सेट् ।
१. २. १९ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ।
१. २. २० मृषस्तितिक्षायाम् ।
१. २. २१ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ।
१. २. २२ पूङः क्त्वा च ।
१. २. २३ नोपधात्थफान्ताद्वा ।
१. २. २४ वञ्चिलुञ्च्यृतश्च ।iÉ
    १. २. २५ तृषिमृषिकृषॆः काश्यपस्य।
१. २. २६ रलो व्युपधाद्धलादेः संश्च ।

                      स्वरप्रकरणम्

१. २. २७ ऊकालोऽज्झ्रस्वदीर्घप्लुतः ।
१. २. २८ अचश्च ।
१. २. २९ उच्चैरुदात्तः ।
१. २. ३० नीचैरनुदात्तः ।
१. २. ३१ समाहारः स्वरितः ।
१. २. ३२ तस्यादित उदात्तमर्धह्रस्वम् ।

                    एकश्रुतिप्रकरणम्

१. २. ३३ एकश्रुति दूरात् सम्बुद्धौ ।
१. २. ३४ यज्ञकर्मण्यजपन्यूङ्खसामसु ।
१. २. ३५ उच्चैस्तरां वा वषट्कारः ।
१. २. ३६ विभाषा छन्दसि ।
१. २. ३७ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ।
१. २. ३८ देवब्रह्मणोरनुदात्तः ।
१. २. ३९ स्वरितात् संहितायामनुदात्तानाम् ।
१. २. ४० उदात्तस्वरितपरस्य सन्नतरः ।

                   अपृक्तादिसंज्ञाप्रकरणम्

१. २. ४१ अपृक्त एकाल् प्रत्ययः ।
१. २. ४२ तत्पुरुषः समानाधिकरणः कर्मधारयः ।
१. २. ४३ प्रथमानिर्दिष्टं समास उपसर्जनम् ।
१. २. ४४ एकविभक्ति चापूर्वनिपाते ।
१. २. ४५ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।
१. २. ४६ कृत्तद्धितसमासाश्च ।
१. २. ४७ ह्रस्वो नपुंसके प्रातिपदिकस्य ।
१. २. ४८ गोस्त्रियोरुपसर्जनस्य ।
१. २. ४९ लुक् तद्धितलुकि ।
१. २. ५० इद्गोण्याः ।

                      संख्यातिदॆशप्रकरणम्

१. २. ५१ लुपि युक्तवद्व्यक्तिवचने ।
१. २. ५२ विशेषणानां चाजातेः ।
१. २. ५३ तदशिष्यं संज्ञाप्रमाणत्वात् ।
१. २. ५४ लुब्योगाप्रख्यानात् ।
१. २. ५५ योगप्रमाणे च तदभावेऽदर्शनं स्यात् ।
१. २. ५६ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ।
१. २. ५७ कालोपसर्जने च तुल्यम् ।
१. २. ५८ जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् ।
१. २. ५९ अस्मदो द्वायोश्च ।
१. २. ६० फल्गुनीप्रोष्ठपदानां च नक्षत्रे ।
१. २. ६१ छन्दसि पुनर्वस्वोरेकवचनम् ।
१. २. ६२ विशाखयोश्च ।
१. २. ६३ तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य
द्विवचनं नित्यम् ।

                      एकशॆषप्रकरणम्

१. २. ६४ सरूपाणामेकशेष एकविभक्तौ ।
१. २. ६५ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ।
१. २. ६६ स्त्री पुंवच्च ।
१. २. ६७ पुमान् स्त्रिया ।
१. २. ६८ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।
१. २. ६९ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ।
१. २. ७० पिता मात्रा ।
१. २. ७१ श्वशुरः श्वश्र्वा ।
१. २. ७२ त्यदादीनि सर्वैर्नित्यम् ।
१. २. ७३ ग्राम्यपशुसंघेषु अतरुणेषु स्त्री ।

                   (गाङ्कुटाद्युदुपधादपृक्तश्छन्दसिपुनर्वस्वोस्त्रयॊदश)



तृतीयः पादः

    १. ३. १ भूवादयो धातवः ।
                                                                    
        इदादिसंज्ञाप्रकरणम्

१. ३. २ उपदेशेऽजनुनासिक इत् ।
१. ३. ३ हलन्त्यम् ।
१. ३. ४ न विभक्तौ तुस्माः ।
१. ३. ५ आदिर्ञिटुडवः ।
१. ३. ६ षः प्रत्ययस्य ।
१. ३. ७ चुटू ।
१. ३. ८ लशक्वतद्धिते ।
१. ३. ९ तस्य लोपः ।
१. ३. १० यथासंख्यम् अनुदेशः समानाम् ।
१. ३. ११ स्वरितेनाधिकारः ।

                 आत्मनॆपदप्रकरणम्

१. ३. १२ अनुदात्तङित आत्मनेपदम् ।
१. ३. १३ भावकर्मणोः ।
१. ३. १४ कर्तरि कर्म्मव्यतिहारे ।
१. ३. १५ न गतिहिंसार्थेभ्यः ।
१. ३. १६ इतरेतरान्योन्योपपदाच्च ।
१. ३. १७ नेर्विशः ।
१. ३. १८ परिव्यवेभ्यः क्रियः ।
१. ३. १९ विपराभ्यां जेः ।
१. ३. २० आङो दोऽनास्यविहरणे ।
१. ३. २१ क्रीडोऽनुसम्परिभ्यश्च ।
१. ३. २२ समवप्रविभ्यः स्थः ।
१. ३. २३ प्रकाशनस्थेयाख्ययोश्च ।
१. ३. २४ उदोऽनूर्द्ध्वकर्मणि ।
१. ३. २५ उपान्मन्त्रकरणे ।
१. ३. २६ अकर्मकाच्च ।
१. ३. २७ उद्विभ्यां तपः ।
१. ३. २८ आङो यमहनः ।
१. ३. २९ समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः ।
१. ३. ३० निसमुपविभ्यो ह्वः ।
१. ३. ३१ स्पर्द्धायामाङः ।
१. ३. ३२ गन्धनावक्षेपणसेवनसाहसिक्य-
प्रतियत्नप्रकथनोपयोगेषु कृञः ।
१. ३. ३३ अधेः प्रसहने ।
१. ३. ३४ वेः शब्दकर्म्मणः ।
१. ३. ३५ अकर्मकाच्च ।
१. ३. ३६ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु
नियः ।
१. ३. ३७ कर्तृस्थे चाशरीरे कर्मणि ।
१. ३. ३८ वृत्तिसर्गतायनेषु क्रमः ।
१. ३. ३९ उपपराभ्याम् ।
१. ३. ४० आङ उद्गमने ।
१. ३. ४१ वेः पादविहरणे ।
१. ३. ४२ प्रोपाभ्यां समर्थाभ्याम् ।
१. ३. ४३ अनुपसर्गाद्वा ।
१. ३. ४४ अपह्नवे ज्ञः ।
१. ३. ४५ अकर्मकाच्च ।
१. ३. ४६ सम्प्रतिभ्यामनाध्याने ।
१. ३. ४७ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ।
१. ३. ४८ व्यक्तवाचां समुच्चारणे ।
१. ३. ४९ अनोरकर्मकात् ।
१. ३. ५० विभाषा विप्रलापे ।
१. ३. ५१ अवाद्ग्रः ।
१. ३. ५२ समः प्रतिज्ञाने ।
१. ३. ५३ उदश्चरः सकर्मकात् ।
१. ३. ५४ समस्तृतीयायुक्तात् ।
१. ३. ५५ दाणश्च सा चेच्चतुर्थ्यर्थे ।
१. ३. ५६ उपाद्यमः स्वकरणे ।
१. ३. ५७ ज्ञाश्रुस्मृदृशां सनः ।
१. ३. ५८ नानोर्ज्ञः ।
१. ३. ५९ प्रत्याङ्भ्यां श्रुवः ।
१. ३. ६० शदेः शितः ।
१. ३. ६१ म्रियतेर्लुङ्लिङोश्च ।
१. ३. ६२ पूर्ववत् सनः ।
१. ३. ६३ आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य ।
१. ३. ६४ प्रोपाभ्यां युजेरयज्ञपात्रेषु ।
१. ३. ६५ समः क्ष्णुवः ।
१. ३. ६६ भुजोऽनवने ।
१. ३. ६७ णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने ।
१. ३. ६८ भीस्म्योर्हेतुभये ।
१. ३. ६९ गृधिवञ्च्योः प्रलम्भने ।
१. ३. ७० लियः सम्माननशालिनीकरणयोश्च ।
१. ३. ७१ मिथ्योपपदात् कृञोऽभ्यासे ।
१. ३. ७२ स्वरितञितः कर्त्रभिप्राये क्रियाफले ।
१. ३. ७३ अपाद्वदः ।
१. ३. ७४ णिचश्च ।
१. ३. ७५ समुदाङ्भ्यो यमोऽग्रन्थे ।
१. ३. ७६ अनुपसर्गाज्ज्ञः ।
१. ३. ७७ विभाषोपपदेन प्रतीयमाने ।

                       परस्मैपदप्रकरणम्

१. ३. ७८ शेषात् कर्तरि परस्मैपदम् ।
१. ३. ७९ अनुपराभ्यां कृञः ।
१. ३. ८० अभिप्रत्यतिभ्यः क्षिपः ।
१. ३. ८१ प्राद्वहः ।
१. ३. ८२ परेर्मृषः ।
१. ३. ८३ व्याङ्परिभ्यो रमः ।
१. ३. ८४ उपाच्च ।
१. ३. ८५ विभाषाऽकर्मकात् ।
१. ३. ८६ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः ।
१. ३. ८७ निगरणचलनार्थेभ्यः ।
१. ३. ८८ अणावकर्मकाच्चित्तवत्कर्तृकात् ।
१. ३. ८९ न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ।
१. ३. ९० वा क्यषः ।
१. ३. ९१ द्युद्भ्यो लुङि ।
१. ३. ९२ वृद्भ्यः स्यसनोः ।
१. ३. ९३ लुटि च कॢपः ।

           (भूवादयःक्रीडॊऽनुवॆःपादम्रियतॆःप्राद्वहस्त्रयॊदश)

चतुर्थः पादः
                एकसंज्ञाधिकारः

१. ४. १ आ कडारादेका संज्ञा ।
१. ४. २ विप्रतिषेधे परं कार्यम् ।

              नदीसंज्ञाप्रकरणम्

१. ४. ३ यू स्त्र्याख्यौ नदी ।
१. ४. ४ नेयङुवङ्स्थानावस्त्री ।
१. ४. ५ वाऽऽमि ।
१. ४. ६ ङिति ह्रस्वश्च ।

                 घ्यादिसंज्ञाप्रकरणम्

१. ४. ७ शेषो घ्यसखि ।
१. ४. ८ पतिः समास एव ।
१. ४. ९ षष्ठीयुक्तश्छन्दसि वा ।
१. ४. १० ह्रस्वं लघु ।
१. ४. ११ संयोगे गुरु ।
१. ४. १२ दीर्घं च ।
१. ४. १३ यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।

                  पदसंज्ञाप्रकरणम्

१. ४. १४ सुप्तिङन्तं पदम् ।
१. ४. १५ नः क्ये ।
१. ४. १६ सिति च ।
१. ४. १७ स्वादिष्वसर्वनमस्थाने ।

          भादिसंज्ञाप्रकरणम्

१. ४. १८ यचि भम् ।
१. ४. १९ तसौ मत्वर्थे ।
१. ४. २० अयस्मयादीनि च्छन्दसि ।
१. ४. २१ बहुषु बहुवचनम् ।
१. ४. २२ द्व्येकयोर्द्विवचनैकवचने ।

                   कारकसंज्ञाप्रकरणम्

१. ४. २३ कारके ।
१. ४. २४ ध्रुवमपायेऽपादानम् ।
१. ४. २५ भीत्रार्थानां भयहेतुः ।
१. ४. २६ पराजेरसोढः ।
१. ४. २७ वारणार्थानां ईप्सितः ।
१. ४. २८ अन्तर्द्धौ येनादर्शनमिच्छति ।
१. ४. २९ आख्यातोपयोगे ।
१. ४. ३० जनिकर्तुः प्रकृतिः ।
१. ४. ३१ भुवः प्रभवः ।
१. ४. ३२ कर्मणा यमभिप्रैति स सम्प्रदानम् ।
१. ४. ३३ रुच्यर्थानां प्रीयमाणः ।
१. ४. ३४ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ।
१. ४. ३५ धारेरुत्तमर्णः ।
१. ४. ३६ स्पृहेरीप्सितः ।
१. ४. ३७ क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः ।
१. ४. ३८ क्रुधद्रुहोरुपसृष्टयोः कर्म ।
१. ४. ३९ राधीक्ष्योर्यस्य विप्रश्नः ।
१. ४. ४० प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ।
१. ४. ४१ अनुप्रतिगृणश्च ।
१. ४. ४२ साधकतमं करणम् ।
१. ४. ४३ दिवः कर्म च ।
१. ४. ४४ परिक्रयणे सम्प्रदानमन्यतरस्याम् ।
१. ४. ४५ आधारोऽधिकरणम् ।
१. ४. ४६ अधिशीङ्स्थाऽऽसां कर्म ।
१. ४. ४७ अभिनिविशश्च ।
१. ४. ४८ उपान्वध्याङ्वसः ।
१. ४. ४९ कर्तुरीप्सिततमं कर्म ।
१. ४. ५० तथायुक्तं चानिप्सीतम् ।
१. ४. ५१ अकथितं च ।
१. ४. ५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता
स णौ ।
१. ४. ५३ हृक्रोरन्यतरस्याम् ।
१. ४. ५४ स्वतन्त्रः कर्ता ।
१. ४. ५५ तत्प्रयोजको हेतुश्च ।

              निपातसंज्ञाप्रकरणम्

१. ४. ५६ प्राग्रीश्वरान्निपातः ।
१. ४. ५७ चादयोऽसत्त्वे ।
१. ४. ५८ प्रादयः ।
१. ४. ५९ उपसर्गाः क्रियायोगे ।

                 गतिसंज्ञाप्रकरणम्

१. ४. ६० गतिश्च ।
१. ४. ६१ ऊर्यादिच्विडाचश्च ।
१. ४. ६२ अनुकरणं चानितिपरम् ।
१. ४. ६३ आदरानादरयोः सदसती ।
१. ४. ६४ भूषणेऽलम् ।
१. ४. ६५ अन्तरपरिग्रहे ।
१. ४. ६६ कणेमनसी श्रद्धाप्रतीघाते ।
१. ४. ६७ पुरोऽव्ययम् ।
१. ४. ६८ अस्तं च ।
१. ४. ६९ अच्छ गत्यर्थवदेषु ।
१. ४. ७० अदोऽनुपदेशे ।
१. ४. ७१ तिरोऽन्तर्धौ ।
१. ४. ७२ विभाषा कृञि ।
१. ४. ७३ उपाजेऽन्वाजे ।
१. ४. ७४ साक्षात्प्रभृतीनि च ।
१. ४. ७५ अनत्याधान उरसिमनसी ।
१. ४. ७६ मध्येपदेनिवचने च ।
१. ४. ७७ नित्यं हस्ते पाणावुपयमने ।
१. ४. ७८ प्राध्वं बन्धने ।
१. ४. ७९ जीविकोपनिषदावौपम्ये ।
१. ४. ८० ते प्राग्धातोः ।
१. ४. ८१ छन्दसि परेऽपि ।
१. ४. ८२ व्यवहिताश्च
                  कर्मप्रवचनीयसंज्ञाप्रकरणम्

१. ४. ८३ कर्मप्रवचनीयाः ।
१. ४. ८४ अनुर्लक्षणे ।
१. ४. ८५ तृतीयाऽर्थे ।
१. ४. ८६ हीने ।
१. ४. ८७ उपोऽधिके च ।
१. ४. ८८ अपपरी वर्जने ।
१. ४. ८९ आङ् मर्यादावचने ।
१. ४. ९० लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः ।
१. ४. ९१ अभिरभागे ।
१. ४. ९२ प्रतिः प्रतिनिधिप्रतिदानयोः ।
१. ४. ९३ अधिपरी अनर्थकौ ।
१. ४. ९४ सुः पूजायाम् ।
१. ४. ९५ अतिरतिक्रमणे च ।
१. ४. ९६ अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ।
१. ४. ९७ अधिरीश्वरे ।
१. ४. ९८ विभाषा कृञि ।

                       लादॆशप्रकरणम्

१. ४. ९९ लः परस्मैपदम् ।
१. ४. १०० तङानावात्मनेपदम् ।
१. ४. १०१ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ।
१. ४. १०२ तान्येकवचनद्विवचनबहुवचनान्येकशः ।
१. ४. १०३ सुपः ।
१. ४. १०४ विभक्तिश्च ।
१. ४. १०५ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ।
१. ४. १०६ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ।
१. ४. १०७ अस्मद्युत्तमः ।
१. ४. १०८ शेषे प्रथमः ।
१. ४. १०९ परः संनिकर्षः संहिता ।
    १. ४. ११० विरामोऽवसानम् ।
       (आकडारद्बहुष्वनुप्रतिगृण ऊर्यादिछन्दसितिङॊदश)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top