अमरकोश प्रथमकाण्डः

Sri App
मङ्गलाचरणम्
१ - यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः 
२ - सेव्यतामक्षयो धीराः स श्रिये चामृताय च 
प्रस्तावना
३ - समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः 
४ - संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् 

परिभाषा
५ - प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् 
६ - स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् 
७ - भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः 
८ - कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते 
९ - त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति 
१० - निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्

अथ स्वर्गवर्गः

११ - स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः 
१२ - सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् 
१३ - अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः 
१४ - सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः 
१५ - आदितेया दिविषदो लेखा अदितिनन्दनाः 
१६ - आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः 
१७ - बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः 
१८ - वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् 
१९ - आदित्यविश्ववसवस्तुषिताभास्वरानिलाः 
२० - महाराजिकसाध्याश्च रुद्राश्च गणदेवताः
२१ - विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः
२२ - पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः
२३ - असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः
२४ - शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः
२५ - सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः
२६ - समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः
२७ - षडभिज्ञो दशबलोऽद्वयवादी विनायकः
२८ - मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः
२९ - स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः
३० - गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः
३१ - ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः
३२ - हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः
३३ - धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः
३४ - स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः
३५ - नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ** 
३६ - सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः **
३७ - विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः
३८ - दामोदरो हृषीकेशः केशवो माधवः स्वभूः
३९ - दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः
४० - पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः
  ४१ - उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः
४२ - पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः
४३ - देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः
४४ - वनमाली बलिध्वंसी कंसारातिरधोक्षजः
४५ - विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः
४६ - पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ** 
४७ - जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः **
४८ - वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः
४९ - बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः
५० - रेवतीरमणो रामः कामपालो हलायुधः
५१ - नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली
५२ - संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः
५३ - मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः
५४ - कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः
५५ - शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः
५६ - पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः
५७ - अरविन्दमशोकं च चूतं च नवमल्लिका **
५८ - नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः **
५९ - उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा **
६० - संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः **
६१ - ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः
६२ - लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया
६३ - इन्दिरा लोकमाता मा क्षीरोदतनया रमा **
६४ - भार्गवी लोकजननी क्षीरसागरकन्यका **
६५ - शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः
६६ - कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः
६७ - चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् **
६८ - अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः **
६९ - सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः **
७० - गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः
७१ - नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः
७२ - शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः 
७३ - ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः
७४ - भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः
७५ - मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः
७६ - उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्
७७ - वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः
७८ - कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः
७९ - हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः
८० - गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः
८१ - व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः
८२ - अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः **
८३ - कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः
८४ - प्रमथा: स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः
ब्राम्ही माहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः
८५ - विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा
८६ - अणिमा महिमा चैव गरिमा लघिमा तथा **
८७ - प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः **
८८ - उमा कात्यायनी गौरी काली हैमवतीश्वरी
८९ - शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला
९० - अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका
९१ - आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा
९२ - कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका
९३ - विनायको विघ्नराजद्वैमातुरगणाधिपाः
९४ - अप्येकदन्तहेरम्बलम्बोदरगजाननाः
९५ - कार्तिकेयो महासेनः शरजन्मा षडाननः
९६ - पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः
९७ - बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः
९८ - षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः
९९ - शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः **
१०० - इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः
१०१ - वॄद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः
१०२ - जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः
१०३ - सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा
१०४ - बास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः
१०५ - जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः
१०६ - संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः
१०७ - आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया
१०८ - पुलोमजा शचीन्द्राणी नगरी त्वमरावती
१०९ - हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम्
११० - स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः
१११ - ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः
११२ - ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः
११३ - शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः
११४ - व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः
११५ - स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा
११६ - मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका
११७ - मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः
११८ - पञ्चैते देवतरवो मन्दारः पारिजातकः
११९ - सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्
१२० - सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ
१२१ - नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ
१२२ - स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः
घृताची मेनका रंभा उर्वशी च तिलोत्तमा
सुकेशी मंजुघोषाद्याः स्वर्वेश्या उर्वशीमुखः
१२३ - हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्
१२४ - अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः
१२५ - कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्
१२६ - बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः
१२७ - आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः
१२८ - रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः
१२९ - हिरण्यरेता हुतभुग् दहनो हव्यवाहनः
१३० - सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः
१३१ - शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः
१३२ - वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम्
१३३ - त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ
१३४ - उल्का स्यात् निर्गतज्वाला भूतिर्भसितभस्मनी
१३५ - क्षारो रक्षा च दावस्तु दवो वनहुताशनः
१३६ - धर्मराजः पितृपतिः समवर्ती परेतराट्
१३७ - कृतान्तो यमुनाभ्राता शमनो यमराड् यमः
१३८ - कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः
१३९ - राक्षसः कोणपः क्रव्यात् क्र्व्यादोऽस्रप आशरः
१४० - रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः
१४१ - यातुधानः पुण्यजनो नैरृतो यातुरक्षसी
१४२ - प्रचेता वरुणः पाशी यादसांपतिरप्पतिः
१४३ - श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः
१४४ - पृषदश्वो गन्धवहो गन्धवाहाऽनिलाशुगाः
१४५ - समीरमारुतमरुत् जगत्प्राणसमीरणाः
१४६ - नभस्वद्वातपवनपवमानप्रभञ्जनाः
१४७ - प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः
१४८ - प्राणोऽपानः समानश्चोदानव्यानौ च वायवः
१४९ - शरीरस्था इमे रंहस्तरसी तु रयः स्यदः
१५० - जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्
१५१ - सत्वरं चपलं तूर्णमविलम्बितमाशु च
१५२ - सततेऽनारताऽश्रान्तसंतताविरतानिशम्
१५३ - नित्याऽनवरताऽजस्रमप्यथाऽतिशयो भरः
१५४ - अतिवेलभृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम्
१५५ - तीव्रैकान्तनितान्तानि गाढबाढदृढानि च
१५६ - क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत्
१५७ - कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः
१५८ - मनुष्यधर्मा धनदो राजराजो धनाधिपः
१५९ - किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः
१६० - यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः
१६१ - अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः
१६२ - कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्
१६३ - स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः
१६४ - निधिर्नाशेवधिर्भेदाः पद्मशङ्खादयो निधेः 
१६५ - महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ 
१६६ - मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top