सरस्वतीस्तुतिः

Sri App

 सरस्वतीस्तुतिः 

रविरुद्रपितामहविष्णुनुतं, हरिचन्दनकुंकुमपंकयुतम् ।
 मुनिवृन्दगणेन्द्रसमानयुतं, तव नौमि सरस्वति! पादयुगम्॥ १ ॥ 

 शशिशुद्धसुधाहिमधामयुतं, शरदम्बरबिम्बसमानकरम्।
 बहुरत्नमनोहरकान्तियुतं, तव नौमि सरस्वति! पादयुगम्॥ २ ॥

  कनकाब्जविभूषितभूतिपवं, भवभावविभावितभिन्नपदम्। 
 प्रभुचित्तसमाहितसाधुपदं, तव नौमि सरस्वति! पादयुगम्॥ ३ ॥ 

 भवसागरमज्जनभीतिनुतं, प्रतिपादितसन्ततिकारमिदम्। 
 विमलादिकशुद्धविशुद्धपदं, तव नौमि सरस्वति! पादयुगम्॥ ४ ॥ 

 मतिहीनजनाश्रयपारमिदं, सकलागमभाषितभिन्नपदम्। 
 परिपूरितविश्वमनेकभवं, तव नौमि सरस्वति! पादयुगम्॥ ५ ॥ 

 परिपूर्णमनोरथधामनिधिं, परमार्थविचारविवेकविधिम्। 
 सुरयोषितसेवितपादतलं, तव नौमि सरस्वति! पादयुगम्॥ ६ ॥ 

 सुरमौलिमणिद्युतिशुभ्रकरं, विषयादिमहाभयवर्णहरम्। 
 निजकान्तिविलोमितचन्द्रशिवं, तव नौमि सरस्वति! पादयुगम्॥ ७ ॥ 

 गुणनैककुलस्थितिभीतिपदं, गुणगौरवगर्वितसत्यपदम्। 
 कमलोदरकोमलपादतलं,तव नौमि सरस्वति! पादयुगम्॥ ८ ॥

 सरस्वती स्तुति समाप्तम्

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top