अथ विसर्गसन्धिः
विसर्जनीयस्य सः॥ ८.३.३४॥
खरि। विष्णुस्त्राता॥
वा शरि॥ ८.३.३६॥
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥
समजुषो रुः॥ ८.२.६६॥
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥
अतो रोरप्लुतादप्लुतादप्लुते॥ ६.१.११३॥
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति। शिवोर्ऽच्यः॥
हशि च॥ ६.१.११४॥
तथा। शिवो वन्द्यः॥
भो भगो अघो अपूर्वस्य योऽशि॥ ८.३.१७॥
एतत्पूर्वस्य रोर्यादेशो ऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥
हलि सर्वेषाम्॥ ८.३.२२॥
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥
रोऽसुपि॥ ८.२.६९॥
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥
रो रि॥ ८.३.१४॥
रेफस्य रेफे परे लोपः॥
ढ्रलोपे पूर्वस्य दीर्घोऽणः॥ ६.३.१११॥
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम् ? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥
विप्रतिषेधे परं कार्यम्॥ १.४.२॥
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि॥ ६.१.१३२॥
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषो ऽत्र॥
सोऽचि लोपे चेत्पादपूरणम्॥ ६.१.१३४॥
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥
इति विसर्गसन्धिः॥