मङ्गलाचरणम्
१ - यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः
२ - सेव्यतामक्षयो धीराः स श्रिये चामृताय च
प्रस्तावना
३ - समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः
४ - संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्
परिभाषा
५ - प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित्
६ - स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित्
७ - भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः
८ - कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते
९ - त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति
१० - निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्
स्वर्गवर्गः
११ - स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः
१२ - सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्
१३ - अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः
१४ - सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः
१५ - आदितेया दिविषदो लेखा अदितिनन्दनाः
१६ - आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः
१७ - बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः
१८ - वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्
१९ - आदित्यविश्ववसवस्तुषिताभास्वरानिलाः
२० - महाराजिकसाध्याश्च रुद्राश्च गणदेवताः
२१ - विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः
२२ - पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः
२३ - असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः
२४ - शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः
२५ - सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः
२६ - समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः
२७ - षडभिज्ञो दशबलोऽद्वयवादी विनायकः
२८ - मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः
२९ - स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः
३० - गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः
३१ - ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः
३२ - हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः
३३ - धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः
३४ - स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः
३५ - नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः **
३६ - सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः **
३७ - विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः
३८ - दामोदरो हृषीकेशः केशवो माधवः स्वभूः
३९ - दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः
४० - पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः
४१ - उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः
४२ - पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः
४३ - देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः
४४ - वनमाली बलिध्वंसी कंसारातिरधोक्षजः
४५ - विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः
४६ - पुराणपुरुषो यज्ञपुरुषो नरकान्तकः **
४७ - जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः **
४८ - वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः
४९ - बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः
५० - रेवतीरमणो रामः कामपालो हलायुधः
५१ - नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली
५२ - संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः
५३ - मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः
५४ - कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः
५५ - शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः
५६ - पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः
५७ - अरविन्दमशोकं च चूतं च नवमल्लिका **
५८ - नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः **
५९ - उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा **
६० - संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः **
६१ - ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः
६२ - लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया
६३ - इन्दिरा लोकमाता मा क्षीरोदतनया रमा **
६४ - भार्गवी लोकजननी क्षीरसागरकन्यका **
६५ - शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः
६६ - कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः
६७ - चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् **
६८ - अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः **
६९ - सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः **
७० - गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः
७१ - नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः
७२ - शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः
७३ - ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः
७४ - भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः
७५ - मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः
७६ - उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्
७७ - वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः
७८ - कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः
७९ - हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः
८० - गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः
८१ - व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः
८२ - अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः **
८३ - कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः
८४ - प्रमथा: स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः
ब्राम्ही माहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः
८५ - विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा
८६ - अणिमा महिमा चैव गरिमा लघिमा तथा **
८७ - प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः **
८८ - उमा कात्यायनी गौरी काली हैमवतीश्वरी
८९ - शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला
९० - अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका
९१ - आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा
९२ - कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका
९३ - विनायको विघ्नराजद्वैमातुरगणाधिपाः
९४ - अप्येकदन्तहेरम्बलम्बोदरगजाननाः
९५ - कार्तिकेयो महासेनः शरजन्मा षडाननः
९६ - पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः
९७ - बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः
९८ - षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः
९९ - शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः **
१०० - इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः
१०१ - वॄद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः
१०२ - जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः
१०३ - सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा
१०४ - बास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः
१०५ - जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः
१०६ - संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः
१०७ - आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया
१०८ - पुलोमजा शचीन्द्राणी नगरी त्वमरावती
१०९ - हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम्
११० - स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः
१११ - ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः
११२ - ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः
११३ - शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः
११४ - व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः
११५ - स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा
११६ - मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका
११७ - मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः
११८ - पञ्चैते देवतरवो मन्दारः पारिजातकः
११९ - सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्
१२० - सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ
१२१ - नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ
१२२ - स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः
घृताची मेनका रंभा उर्वशी च तिलोत्तमा
सुकेशी मंजुघोषाद्याः स्वर्वेश्या उर्वशीमुखः
१२३ - हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्
१२४ - अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः
१२५ - कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्
१२६ - बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः
१२७ - आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः
१२८ - रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः
१२९ - हिरण्यरेता हुतभुग् दहनो हव्यवाहनः
१३० - सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः
१३१ - शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः
१३२ - वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम्
१३३ - त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ
१३४ - उल्का स्यात् निर्गतज्वाला भूतिर्भसितभस्मनी
१३५ - क्षारो रक्षा च दावस्तु दवो वनहुताशनः
१३६ - धर्मराजः पितृपतिः समवर्ती परेतराट्
१३७ - कृतान्तो यमुनाभ्राता शमनो यमराड् यमः
१३८ - कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः
१३९ - राक्षसः कोणपः क्रव्यात् क्र्व्यादोऽस्रप आशरः
१४० - रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः
१४१ - यातुधानः पुण्यजनो नैरृतो यातुरक्षसी
१४२ - प्रचेता वरुणः पाशी यादसांपतिरप्पतिः
१४३ - श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः
१४४ - पृषदश्वो गन्धवहो गन्धवाहाऽनिलाशुगाः
१४५ - समीरमारुतमरुत् जगत्प्राणसमीरणाः
१४६ - नभस्वद्वातपवनपवमानप्रभञ्जनाः
१४७ - प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः
१४८ - प्राणोऽपानः समानश्चोदानव्यानौ च वायवः
१४९ - शरीरस्था इमे रंहस्तरसी तु रयः स्यदः
१५० - जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्
१५१ - सत्वरं चपलं तूर्णमविलम्बितमाशु च
१५२ - सततेऽनारताऽश्रान्तसंतताविरतानिशम्
१५३ - नित्याऽनवरताऽजस्रमप्यथाऽतिशयो भरः
१५४ - अतिवेलभृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम्
१५५ - तीव्रैकान्तनितान्तानि गाढबाढदृढानि च
१५६ - क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत्
१५७ - कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः
१५८ - मनुष्यधर्मा धनदो राजराजो धनाधिपः
१५९ - किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः
१६० - यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः
१६१ - अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः
१६२ - कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्
१६३ - स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः
१६४ - निधिर्नाशेवधिर्भेदाः पद्मशङ्खादयो निधेः
१६५ - महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ
१६६ - मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव
व्योमवर्गः
१६७ - द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्
१६८ - नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्
१६९ - वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी
१७० - विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्यम्
१७१ - तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्
१७२ - विहायाः शकुने पुंसि गगने पुंनपुंसकम्
दिग्वर्गः
१७३ - दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः
१७४ - प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः
१७५ - उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे
१७६ - अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम्
१७७ - प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु
१७८ - इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्
१७९ - कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात्
१८० - रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः
१८१ - बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः
१८२ - ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः
१८३ - पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः
१८४ - करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः क्रमात्
१८५ - ताम्रकर्णी शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती
१८६ - क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्
१८७ - अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्
१८८ - अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः
१८९ - धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत्
१९० - घनजीमूतमुदिरजलमुग्धूमयोनयः
१९१ - कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्
१९२ - स्तनितं गर्जितम् मेघनिर्घोषे रसिताऽदि च
१९३ - शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा
१९४ - तडित्सौदामिनी विद्युच्च्ञ्चला चपला अपि
१९५ - स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः
१९६ - इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम्
१९७ - वृष्टिवर्षं तद्विघातेऽवग्राहाऽवग्रहौ समौ
१९८ - धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः
१९९ - वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्
२०० - अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्
२०१ - अपिधानतिरोधानपिधानाच्छादनानि च
२०२ - हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः
२०३ - विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः
२०४ - अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः
२०५ - द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः
२०६ - कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु
२०७ - भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके
२०८ - चन्द्रिका कौमुदी ज्योत्स्ना प्रसाद्स्तु प्रसन्नता
२०९ - कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्
२१० - सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्च्छविः
२११ - अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्
२१२ - प्रालेयं मिहिका चाऽथ हिमानी हिमसंहतिः
२१३ - शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः
२१४ - तुषारः शीतलः शीतो हिमः सप्ताऽन्यलिङ्गकाः
२१५ - ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः
२१६ - मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी
२१७ - नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्
२१८ - दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी
२१९ - राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया
२२० - समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः
२२१ - मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी
२२२ - इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः
२२३ - बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः
२२४ - जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः
२२५ - शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः
२२६ - अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः
२२७ - रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्वरौ
२२८ - तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः
२२९ - सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः
२३० - राशीनामुदयो लग्नं ते तु मेषवृषादयः
२३१ - सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः
२३२ - भास्कराहस्करब्रध्नप्रभाकरविभाकराः
२३३ - भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः
२३४ - विकर्तनार्कमार्तण्डमिहिरारुणपूषणः
२३५ - द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः
२३६ - विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः
२३७ - भानुर्हंसः सहस्रांशुस्तपनः सविता रविः
२३८ - पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा
२३९ - कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः
२४० - प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः
२४१ - इनो भगो भामनिधिश्चांऽशुमाल्यञ्जिनीपतिः
२४२ - माठरः पिङ्गलो दण्डश्चण्डांशोः परिपार्श्वकाः
२४३ - सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः
२४४ - परिवेषस्तुपरिधिरुपसूर्यकमण्डले
२४५ - किरणोस्रमयूखांऽशुगभस्तिघृणिरश्मयः
२४६ - भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्
२४७ - स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः
२४८ - रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः
२४९ - कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति
२५० - तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका
कालवर्गः
२५१ - कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः
२५२ - प्रतिपद् द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः
२५३ - घस्रो दिनाऽहनी वा तु क्लीबे दिवसवासरौ
२५४ - प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि
२५५ - व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते
२५६ - प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः
२५७ - प्राह्णापराह्णमध्याह्नस्त्रिसंध्यमथ शर्वरी
२५८ - निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा
२५९ - विभावरी तमस्विन्यौ रजनी यामिनी तमी
२६० - तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयाऽन्विता
२६१ - आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी
२६२ - गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्
२६३ - अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ
२६४ - स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम्
२६५ - पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा
२६६ - कलाहीने साऽनुमतिः पूर्णे राका निशाकरे
२६७ - अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः
२६८ - सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः
२६९ - उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च
२७० - सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः
२७१ - एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ
२७२ - अष्टादश निमेषास्तु काष्टा त्रिंशत् तु ताः कला
२७३ - तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशाऽस्त्रियाम्
२७४ - ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च
२७५ - पक्षौ पूर्वाऽपरौ शुक्लकृष्णौ मासस्तु तावुभौ
२७६ - द्वौ द्वौ मार्गादि मासौ स्यादृतुस्तैरयनं त्रिभिः
२७७ - अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य वत्सरः
२७८ - समरात्रिदिवे काले विषुवद्विषुवं च तत्
२७९ - पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा
२८० - नाम्ना स पौषो माघाद्याश्चैवमेकादशाऽपरे
२८१ - मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः
२८२ - पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने
२८३ - स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः
२८४ - वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्
२८५ - आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः
२८६ - स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः
२८७ - स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तुकार्तिके
२८८ - बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्
२८९ - वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः
२९० - निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः
२९१ - स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्
२९२ - षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्
२९३ - संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः
२९४ - मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः
२९५ - दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्
२९६ - मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः
२९७ - संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि
२९८ - अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम्
२९९ - कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्
३०० - स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः
३०१ - मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः
३०२ - स्यादानन्दथुरानन्दः शर्मशातसुखानि च
३०३ - श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्
३०४ - भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्
३०५ - शस्तं चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च
३०६ - मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ
३०७ - प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः
३०८ - दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः
३०९ - हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्
३१० - क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्
३११ - विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः
३१२ - जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः
३१३ - प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः
३१४ - जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता
३१५ - चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः
धीवर्गः
३१६ - बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः
३१७ - प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः
३१८ - धीर्धारणावती मेधा संकल्पः कर्म मानसम्
३१९ - अवधानं समाधानं प्रणिधानम् तथैव च
३२० - चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा
३२१ - विमर्शो भावना चैव वासना च निगद्यते
३२२ - अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः
३२३ - संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ
३२४ - मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्
३२५ - समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः
३२६ - संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः
३२७ - अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः
३२८ - मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः
३२९ - मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्
३३० - मोक्षोऽपवर्गोऽथाज्ञानमविद्याऽहंमतिः स्त्रियाम्
३३१ - रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी
३३२ - गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्
३३३ - कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्
३३४ - तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः
३३५ - तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु
३३६ - विमर्दोत्थे परिमलो गन्धे जनमनोहरे
३३७ - आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्
३३८ - समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः
३३९ - इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः
३४० - पूतिगन्धस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्
३४१ - शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः
३४२ - अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः
३४३ - हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः
३४४ - कृष्णे नीलासितश्यामकालश्यामलमेचकाः
३४५ - पीतो गौरो हरिद्राभः पलाशो हरितो हरित्
३४६ - लोहितो रोहितो रक्तः शोणः कोकनदच्छविः
३४७ - अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः
३४८ - श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते
३४९ - कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ
३५० - चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे
३५१ - गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति
शब्दवर्गः
३५२ - ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती
३५३ - व्याहार उक्तिर्लपितं भाषितं वचनं वचः
३५४ - अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः
३५५ - तिङ् सुबन्तचयो वाक्यं क्रिया वा कारकान्विता
३५६ - श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः
३५७ - स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी
३५८ - शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ
३५९ - इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः
३६० - आन्वीक्षिकी दण्डनीतिस्तर्कविद्याऽर्थशास्त्रयोः
३६१ - आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्
३६२ - प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका
३६३ - स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः
३६४ - समस्या तु समासार्था किंवदन्ती जनश्रुतिः
३६५ - वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाऽह्वयः
३६६ - आख्याह्वे अभिधानं च नामधेयं च नाम च
३६७ - हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता
३६८ - विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्
३६९ - उपोद्धात उदाहारः शपनं शपथः पुमान्
३७० - प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे
३७१ - मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्
३७२ - अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः
३७३ - यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः
३७४ - आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा
३७५ - काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः
३७६ - अवर्णाऽक्षेपनिर्वादपरीवादापवादवत्.
३७७ - उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे
३७८ - पारुष्यमतिवादः स्याद् भर्त्सनं त्वपकारगीः
३७९ - यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्
३८० - तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति
३८१ - स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः
३८२ - अनुलापो मुहुर्भाषा विलापः परिदेवनम्
३८३ - विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः
३८४ - सुप्रलापः सुवचनमपलापस्तु निह्नवः
३८५ - चोद्यमाक्षेपाऽभियोगौ शापाऽक्रोशौ दुरेषणा
३८६ - अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्
३८७ - संदेशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे
३८८ - रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका
३८९ - अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम्
३९० - निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये
३९१ - सत्येऽथ संकुलक्लिष्टे परस्परपराहते
३९२ - लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्
३९३ - जम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम्
३९४ - अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्
३९५ - सोल्लुठनं तु सोत्प्रासं मणितं रतिकूजितम्
३९६ - श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्
३९७ - अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः
३९८ - सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति
३९९ - शब्दे निनादनिनदध्वनिध्वानरवस्वनाः
४०० - स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः
४०१ - आरवारावसंरावविरावा अथ मर्मरः
४०२ - स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्
४०३ - निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि
४०४ - वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः
४०५ - कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्
४०६ - स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे
नाट्यवर्गः
४०७ - निषादर्षभगान्धारषड्जमध्यमधैवताः
४०८ - पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः
४०९ - काकली तु कले सूक्ष्मे ध्वनी तु मधुराऽस्फुटे
४१० - कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु
४११ - नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः
४१२ - स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते
४१३ - समन्वितलयस्त्वेकतालो वीणा तु वल्लकी
४१४ - त्रिपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी
४१५ - ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्
४१६ - वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्
४१७ - चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्
४१८ - मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः
४१९ - स्याद् यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्
४२० - आनकः पटहोऽस्त्री स्यात् कोणो वीणादिवादनम्
४२१ - वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः
४२२ - कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्
४२३ - वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः
४२४ - मर्दलः पणवोऽन्ये च नर्तकीलासिके समे
४२५ - विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्
४२६ - तालः कालक्रियामानं लयः साम्यममथास्त्रियाम्
४२७ - ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने
४२८ - तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्
४२९ - भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः
४३० - स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाञ्जुका
४३१ - भगिनीपतिरावुत्तो भावो विद्वानथावुकः
४३२ - जनको युवराजस्तु कुमारो भर्तृदारकः
४३३ - राजा भट्टारको देवस्तत्सुता भर्तृदारिका
४३४ - देवी कृताभिषेकायामितरासु तु भट्टिनी
४३५ - अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः
४३६ - अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः
४३७ - अत्तिका भगिनी ज्येष्ठा निष्ठा निर्वहणे समे
४३८ - हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति
४३९ - अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाऽभिनयौ समौ
४४० - निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके
४४१ - शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः
४४२ - बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः
४४३ - उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा
४४४ - कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः
४४५ - हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्
४४६ - विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्
४४७ - दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्
४४८ - भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु
४४९ - चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्
४५० - विकारो मानसो भावोऽनुभावो भावबोधकः
४५१ - गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः
४५२ - दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः
४५३ - अनादरः परिभवः परीभावस्तिरस्क्रिया
४५४ - रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्
४५५ - मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः
४५६ - क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा
४५७ - अक्षान्तिरीर्ष्याऽसूया तु दोषारोपो गुणेष्वपि
४५८ - वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्
४५९ - पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि
४६० - कोपक्रोधाऽमर्षरोषप्रतिघा रुट् कृधौ स्त्रियौ
४६१ - शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः
४६२ - प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्
४६३ - इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः
४६४ - कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः
४६५ - उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा
४६६ - स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे
४६७ - उत्साहोऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक्
४६८ - कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे
४६९ - कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता
४७० - कौतूहलं कौतुकं च कुतुकं च कुतूहलम्
४७१ - स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा
४७२ - हेला लीलेत्यमी हावाःक्रियाः शृङ्गारभावजाः
४७३ - द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च
४७४ - व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्
४७५ - घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता
४७६ - अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ
४७७ - स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम्
४७८ - मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्
४७९ - क्रन्दितं रुदितम् क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्
४८० - विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे
४८१ - स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि
४८२ - तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्
४८३ - अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे
४८४ - स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः
४८५ - कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः
पातालभोगिवर्गः
४८६ - अधोभुवनपातालं बलिसद्म रसातलम् ४८७ - नागलोकोऽथ कुहरं सुषिरं विवरं बिलम्
४८८ - छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः
४८९ - गर्ताऽवटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु
४९० - अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः
४९१ - ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः
४९२ - विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरे
४९३ - शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे
४९४ - तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ
४९५ - अलगर्दो जलव्यालः समौ राजिलडुण्डुमौ
४९६ - मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः
४९७ - सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः
४९८ - आशीविषो विषधरश्चक्री व्यालः सरीसृपः
४९९ - कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी
५०० - दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः
५०१ - उरगः पन्नगो भोगी जिह्मगः पवनाशनः
५०२ - लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा
५०३ - कुम्भीनसः फणधरो हरिर्भोगधरस्तथा
५०४ - अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका
५०५ - त्रिष्वाहेयं विषाऽस्थ्यादि स्फटायां तु फणा द्वयोः
५०६ - समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्
५०७ - पुंसि क्लीबे च काकोलकालकूटहलाहलाः
५०८ - सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः
५०९ - दारदो वत्सनाभश्च विषभेदा अमी नव
५१० - विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः
नरकवर्गः
५११ - स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्
५१२ - तद्भेदास्तपनाऽवीचिमहारौरवरौरवाः
५१३ - संघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः
५१४ - प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः
५१५ - विष्टिराजूः कारणा तु यातना तीव्रवेदना
५१६ - पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्
५१७ - स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्
वारिवर्गः
५१८ - समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः
५१९ - उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः
५२० - रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः
५२१ - तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे
५२२ - आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलं
५२३ - पयः कीलालममृतं जीवनं भुवनं वनम्
५२४ - कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्
५२५ - अम्भोर्णस्तोयपानीयनीरक्षीरोऽम्बुशम्बरम्
५२६ - मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्
५२७ - भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु
५२८ - महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः
५२९ - पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्
५३० - चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः
५३१ - कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु
५३२ - पारावारे परार्वाची तीरे पात्रं तदन्तरम्
५३३ - द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्
५३४ - तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्
५३५ - निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ
५३६ - जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः
५३७ - नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः
५३८ - उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः
५३९ - आतरस्तरपण्यं स्याद् द्रोणी काष्टाम्बुवाहिनी
५४० - सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः
५४१ - नियामकाः पोतवाहाः कूपको गुणवृक्षकः
५४२ - नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः
५४३ - अभ्रिः स्त्री काष्टकुद्दालः सेकपात्रं तु सेचनम्
५४४ - क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु
५४५ - त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः
५४६ - निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये
५४७ - अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ
५४८ - आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम्
५४९ - मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम्
५५० - पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः
५५१ - विसारः शकुली चाथ गडकः शकुलार्भकः
५५२ - सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ
५५३ - नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः
५५४ - क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः
५५५ - रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः
५५६ - तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः
५५७ - तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः
५५८ - स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ
५५९ - ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता
५६० - गण्डूपदः किञ्चुलको निहाका गोधिका समे
५६१ - रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः
५६२ - मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ
५६३ - क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः
५६४ - भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः
५६५ - शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः
५६६ - मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका
५६७ - जलाशया जलाधारास्तत्रागाधजलो ह्रदः
५६८ - आहावस्तु निपानं स्यादुपकूपजलाशये
५६९ - पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा
५७० - नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्
५७१ - पुष्करिण्यां तु खातं स्यादखातं देवखातकम्
५७२ - पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः
५७३ - वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका
५७४ - खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्
५७५ - स्यादालवालमावालमावापोऽथ नदी सरित्
५७६ - तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी
५७७ - स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा
५७८ - कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती **
५७९ - गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा
५८० - भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि
५८१ - कालिन्दी सूर्यतनया यमुना शमनस्वसा
५८२ - रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका
५८३ - करतोया सदानीरा बाहुदा सैतवाहिनी
५८४ - शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्
५८५ - शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित्
५८६ - शरावती वेत्रवती चन्द्रभागा सरस्वती
५८७ - कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः
५८८ - द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ
५८९ - देविकायां सरय्वां च भवे दाविकसारवौ
५९० - सौगन्धिकं तु कल्हारं हल्लकं रक्तसंध्यकम्
५९१ - स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च
५९२ - इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे
५९३ - शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका
५९४ - जलनीली तु शैवालं शैवलोऽथ कुमुद्वती
५९५ - कुमुदिन्यां नलिन्यां तु विसिनीपद्मिनीमुखाः
५९६ - वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्
५९७ - सहस्रपत्रं कमलं शतपत्रं कुशेशयम्
५९८ - पङ्केरुहं तामरसं सारसं सरसीरुहम्
५९९ - बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च
६०० - पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे
६०१ - रक्तोत्पलं कोकनदं नालो नालमथाऽस्त्रियाम्
६०२ - मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम्
६०३ - करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्
६०४ - संवर्तिका नवदलं बीजकोशो वराटकः
काण्डसमाप्तिः
६०५ - उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम्
६०६ - पातालभोगिनरकं वारि चैषां च सङ्गतम्
६०७ - इत्यमरसिंहकृतौ नामलिङ्गानुशासने
६०८ - स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः