अथ मन्त्रपुष्पाञ्जलि मन्त्र

Sri App

 अथ मन्त्रपुष्पाञ्जलि मन्त्र


भुइँमा आरती राखेर अर्घ्य प्रदक्षिणा गर्नुहोस्

ॐ अर्घ्यमध्ये स्थितं तोयं भ्रामितं केशवोपरि ।
अङ्गलग्न मनुष्याणां ब्रह्महत्या व्यपोहतु ।।

सबै ब्राह्मण र कर्ताको हातमा घ्यू लगाई आरती सेक्नु होस् 

ॐ पुण्योऽहं पुण्यकर्माऽहं पुण्यात्मा पुण्यसम्भवः ।
त्राहि मां पुण्डरीकाक्षः सर्व पुण्यप्रदो भव ।।

अथ पुष्पाञ्जलीः


 हातमा पुष्प लिएर पुष्पाञ्जली गर्नुहोस् 

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।

ॐ राजाधिराजाय प्रसह्य साहिने
नमो वयं वैश्रवणाय कुर्महे
स मे कामन् काम कामाय मह्यं
कामेश्वरो वैश्रवणीददातु ।।
कुबेराय वैश्रवणाय महाराजाय नमः ।

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं
वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं
समन्तपर्यायी स्यात् सार्वभौमः
सार्वायुषान्तादापरार्धात् ।
पृथिव्यै समुद्रपर्यन्ताया एकराडिति
तदप्येष श्लोकोऽभिगीतो मरुतः
परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।

ॐ विश्वतश्चक्षुरुतविश्वतोमुखो
विश्वतोबाहुरु विश्वतस्पात् ।
संबाहुम्यान्धपति संपतत्रैर्द्यावा-
भूमी जनयन् देव एकः ।।

इति आरति मन्त्रपुष्पाञ्जली

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top