अष्टमोऽध्यायः
प्रथमः पादः
८-१-१ सर्वस्य द्वे ।
८-१-२ तस्य परमाम्रेडितम् ।
८-१-३ अनुदात्तं च ।
८-१-४ नित्यवीप्सयोः ।
८-१-५ परेर्वर्जने ।
८-१-६ प्रसमुपोदः पादपूरणे ।
८-१-७ उपर्यध्यधसः सामीप्ये ।
८-१-८ वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु ।
८-१-९ एकं बहुव्रीहिवत् ।
८-१-१० आबाधे च ।
८-१-११ कर्मधारयवत् उत्तरेषु ।
८-१-१२ प्रकारे गुणवचनस्य ।
८-१-१३ अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ।
८-१-१४ यथास्वे यथायथम् ।
८-१-१५ द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण\-
यज्ञपात्रप्रयोगाभिव्यक्तिषु ।
८-१-१६ पदस्य ।
८-१-१७ पदात् ।
८-१-१८ अनुदात्तं सर्वमपादादौ ।
८-१-१९ आमन्त्रितस्य च ।
८-१-२० युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ ।
८-१-२१ बहुवचने वस्नसौ ।
८-१-२२ तेमयावेकवचनस्य ।
८-१-२३ त्वामौ द्वितीयायाः ।
८-१-२४ न चवाहाहैवयुक्ते ।
८-१-२५ पश्यार्थैश्चानालोचने ।
८-१-२६ सपूर्वायाः प्रथमाया विभाषा ।
८-१-२७ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ।
८-१-२८ तिङ्ङतिङः ।
८-१-२९ न लुट् ।
८-१-३० निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् ।
८-१-३१ नह प्रत्यारम्भे ।
८-१-३२ सत्यं प्रश्ने ।
८-१-३३ अङ्गाप्रातिलोम्ये ।
८-१-३४ हि च ।
८-१-३५ छन्दस्यनेकमपि साकाङ्क्षम् ।
८-१-३६ यावद्यथाभ्याम् ।
८-१-३७ पूजायां नानन्तरम् ।
८-१-३८ उपसर्गव्यपेतं च ।
८-१-३९ तुपश्यपश्यताहैः पूजायाम् ।
८-१-४० अहो च ।
८-१-४१ शेषे विभाषा ।
८-१-४२ पुरा च परीप्सायाम् ।
८-१-४३ नन्वित्यनुज्ञैषणायाम् ।
८-१-४४ किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ।
८-१-४५ लोपे विभाषा ।
८-१-४६ एहिमन्ये प्रहासे लृट् ।
८-१-४७ जात्वपूर्वम् ।
८-१-४८ किम्वृत्तं च चिदुत्तरम् ।
८-१-४९ आहो उताहो चानन्तरम् ।
८-१-५० शेषे विभाषा ।
८-१-५१ गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत् ।
८-१-५२ लोट् च ।
८-१-५३ विभाषितं सोपसर्गमनुत्तमम् ।
८-१-५४ हन्त च ।
८-१-५५ आम एकान्तरमामन्त्रितमनन्तिके ।
८-१-५६ यद्धितुपरं छन्दसि ।
८-१-५७ चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ।
८-१-५८ चादिषु च ।
८-१-५९ चवायोगे प्रथमा ।
८-१-६० हेति क्षियायाम् ।
८-१-६१ अहेति विनियोगे च ।
८-१-६२ चाहलोप एवेत्यवधारणम् ।
८-१-६३ चादिलोपे विभाषा ।
८-१-६४ वैवावेति च च्छन्दसि ।
८-१-६५ एकान्याभ्यां समर्थाभ्याम् ।
८-१-६६ यद्वृत्तान्नित्यं ।
८-१-६७ पूजनात् पूजितमनुदात्तम् काष्ठादिभ्यः ।
८-१-६८ सगतिरपि तिङ् ।
८-१-६९ कुत्सने च सुप्यगोत्रादौ ।
८-१-७० गतिर्गतौ ।
८-१-७१ तिङि चोदात्तवति ।
८-१-७२ आमन्त्रितं पूर्वम् अविद्यमानवत् ।
८-१-७३ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ।
८-१-७४ विभाषितं विशेषवचने बहुवचनम् ।
द्वितीयः पादः
८-२-१ पूर्वत्रासिद्धम् ।
८-२-२ नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ।
८-२-३ न मु ने ।
८-२-४ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ।
८-२-५ एकादेश उदात्तेनोदात्तः ।
८-२-६ स्वरितो वाऽनुदात्ते पदादौ ।
८-२-७ नलोपः प्रातिपदिकान्तस्य ।
८-२-८ न ङिसम्बुद्ध्योः ।
८-२-९ मादुपधायाश्च मतोर्वोऽयवादिभ्यः ।
८-२-१० झयः ।
८-२-११ संज्ञायाम् ।
८-२-१२ आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ।
८-२-१३ उदन्वानुदधौ च ।
८-२-१४ राजन्वान् सौराज्ये ।
८-२-१५ छन्दसीरः ।
८-२-१६ अनो नुट् ।
८-२-१७ नाद्घस्य ।
८-२-१८ कृपो रो लः ।
८-२-१९ उपसर्गस्यायतौ ।
८-२-२० ग्रो यङि ।
८-२-२१ अचि विभाषा ।
८-२-२२ परेश्च घाङ्कयोः ।
८-२-२३ संयोगान्तस्य लोपः ।
८-२-२४ रात् सस्य ।
८-२-२५ धि च ।
८-२-२६ झलो झलि ।
८-२-२७ ह्रस्वादङ्गात् ।
८-२-२८ इट ईटि ।
८-२-२९ स्कोः संयोगाद्योरन्ते च ।
८-२-३० चोः कुः ।
८-२-३१ हो ढः ।
८-२-३२ दादेर्धातोर्घः ।
८-२-३३ वा द्रुहमुहष्णुहष्णिहाम् ।
८-२-३४ नहो धः ।
८-२-३५ आहस्थः ।
८-२-३६ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ।
८-२-३७ एकाचो बशो भष् झषन्तस्य स्ध्वोः ।
८-२-३८ दधस्तथोश्च ।
८-२-३९ झलां जशोऽन्ते ।
८-२-४० झषस्तथोर्धोऽधः ।
८-२-४१ षढोः कः सि ।
८-२-४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ।
८-२-४३ संयोगादेरातो धातोर्यण्वतः ।
८-२-४४ ल्वादिभ्यः ।
८-२-४५ ओदितश्च ।
८-२-४६ क्षियो दीर्घात् ।
८-२-४७ श्योऽस्पर्शे ।
८-२-४८ अञ्चोऽनपादाने ।
८-२-४९ दिवोऽविजिगीषायाम् ।
८-२-५० निर्वाणोऽवाते ।
८-२-५१ शुषः कः ।
८-२-५२ पचो वः ।
८-२-५३ क्षायो मः ।
८-२-५४ प्रस्त्योऽन्यतरस्याम् ।
८-२-५५ अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः ।
८-२-५६ नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् ।
८-२-५७ न ध्याख्यापॄमूर्छिमदाम् ।
८-२-५८ वित्तो भोगप्रत्यययोः ।
८-२-५९ भित्तं शकलम् ।
८-२-६० ऋणमाधमर्ण्ये ।
८-२-६१ नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि ।
८-२-६२ क्विन्प्रत्ययस्य कुः ।
८-२-६३ नशेर्वा ।
८-२-६४ मो नो धातोः ।
८-२-६५ म्वोश्च ।
८-२-६६ ससजुषो रुः ।
८-२-६७ अवयाःश्वेतवाःपुरोडाश्च ।
८-२-६८ अहन् ।
८-२-६९ रोऽसुपि ।
८-२-७० अम्नरूधरवरित्युभयथा छन्दसि ।
८-२-७१ भुवश्च महाव्याहृतेः ।
८-२-७२ वसुस्रंसुध्वंस्वनडुहां दः ।
८-२-७३ तिप्यनस्तेः ।
८-२-७४ सिपि धातो रुर्वा ।
८-२-७५ दश्च ।
८-२-७६ र्वोरुपधाया दीर्घ इकः ।
८-२-७७ हलि च ।
८-२-७८ उपधायां च ।
८-२-७९ न भकुर्छुराम् ।
८-२-८० अदसोऽसेर्दादु दो मः ।
८-२-८१ एत ईद्बहुवचने ।
८-२-८२ वाक्यस्य टेः प्लुत उदात्तः ।
८-२-८३ प्रत्यभिवादेअशूद्रे ।
८-२-८४ दूराद्धूते च ।
८-२-८५ हैहेप्रयोगे हैहयोः ।
८-२-८६ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ।
८-२-८७ ओमभ्यादाने ।
८-२-८८ ये यज्ञकर्मणि ।
८-२-८९ प्रणवष्टेः ।
८-२-९० याज्याऽन्तः ।
८-२-९१ ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः ।
८-२-९२ अग्नीत्प्रेषणे परस्य च ।
८-२-९३ विभाषा पृष्टप्रतिवचने हेः ।
८-२-९४ निगृह्यानुयोगे च ।
८-२-९५ आम्रेडितं भर्त्सने ।
८-२-९६ अङ्गयुक्तं तिङ् आकाङ्क्षम् ।
८-२-९७ विचार्यमाणानाम् ।
८-२-९८ पूर्वं तु भाषायाम् ।
८-२-९९ प्रतिश्रवणे च ।
८-२-१०० अनुदात्तं प्रश्नान्ताभिपूजितयोः ।
८-२-१०१ चिदिति चोपमाऽर्थे प्रयुज्यमाने ।
८-२-१०२ उपरिस्विदासीदिति च ।
८-२-१०३ स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु ।
८-२-१०४ क्षियाऽऽशीःप्रैषेषु तिङ् आकाङ्क्षम् ।
८-२-१०५ अनन्त्यस्यापि प्रश्नाख्यानयोः ।
८-२-१०६ प्लुतावैच इदुतौ ।
८-२-१०७ एचोऽप्रगृह्यस्यादूराद्धूते
पूर्वस्यार्धस्यादुत्तरस्येदुतौ ।
८-२-१०८ तयोर्य्वावचि संहितायाम् ।
तृतीयः पादः
८-३-१ मतुवसो रु सम्बुद्धौ छन्दसि ।
८-३-२ अत्रानुनासिकः पूर्वस्य तु वा ।
८-३-३ आतोऽटि नित्यम् ।
८-३-४ अनुनासिकात् परोऽनुस्वारः ।
८-३-५ समः सुटि ।
८-३-६ पुमः खय्यम्परे ।
८-३-७ नश्छव्यप्रशान् ।
८-३-८ उभयथर्क्षु ।
८-३-९ दीर्घादटि समानपदे ।
८-३-१० नॄन् पे ।
८-३-११ स्वतवान् पायौ ।
८-३-१२ कानाम्रेडिते ।
८-३-१३ ढो ढे लोपः ।
८-३-१४ रो रि ।
८-३-१५ खरवसानयोर्विसर्जनीयः ।
८-३-१६ रोः सुपि ।
८-३-१७ भोभगोअघोअपूर्वस्य योऽशि ।
८-३-१८ व्योर्लघुप्रयत्नतरः शाकटायनस्य ।
८-३-१९ लोपः शाकल्यस्य ।
८-३-२० ओतो गार्ग्यस्य ।
८-३-२१ उञि च पदे ।
८-३-२२ हलि सर्वेषाम् ।
८-३-२३ मोऽनुस्वारः ।
८-३-२४ नश्चापदान्तस्य झलि ।
८-३-२५ मो राजि समः क्वौ ।
८-३-२६ हे मपरे वा ।
८-३-२७ नपरे नः ।
८-३-२८ ङ्णोः कुक्टुक् शरि ।
८-३-२९ डः सि धुट् ।
८-३-३० नश्च ।
८-३-३१ शि तुक् ।
८-३-३२ ङमो ह्रस्वादचि ङमुण्नित्यम् ।
८-३-३३ मय उञो वो वा ।
८-३-३४ विसर्जनीयस्य सः ।
८-३-३५ शर्परे विसर्जनीयः ।
८-३-३६ वा शरि ।
८-३-३७ कुप्वोः ≍क≍पौ च ।
८-३-३८ सोऽपदादौ ।
८-३-३९ इणः षः ।
८-३-४० नमस्पुरसोर्गत्योः ।
८-३-४१ इदुदुपधस्य चाप्रत्ययस्य ।
८-३-४२ तिरसोऽन्यतरस्याम् ।
८-३-४३ द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ।
८-३-४४ इसुसोः सामर्थ्ये ।
८-३-४५ नित्यं समासेऽनुत्तरपदस्थस्य ।
८-३-४६ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।
८-३-४७ अधःशिरसी पदे ।
८-३-४८ कस्कादिषु च ।
८-३-४९ छन्दसि वाऽप्राम्रेडितयोः ।
८-३-५० कःकरत्करतिकृधिकृतेष्वनदितेः ।
८-३-५१ पञ्चम्याः परावध्यर्थे ।
८-३-५२ पातौ च बहुलम् ।
८-३-५३ षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ।
८-३-५४ इडाया वा ।
८-३-५५ अपदान्तस्य मूर्धन्यः ।
८-३-५६ सहेः साडः सः ।
८-३-५७ इण्कोः ।
८-३-५८ नुम्विसर्जनीयशर्व्यवायेऽपि ।
८-३-५९ आदेशप्रत्यययोः ।
८-३-६० शासिवसिघसीनां च ।
८-३-६१ स्तौतिण्योरेव षण्यभ्यासात् ।
८-३-६२ सः स्विदिस्वदिसहीनां च ।
८-३-६३ प्राक्सितादड्व्यवायेऽपि ।
८-३-६४ स्थाऽऽदिष्वभ्यासेन चाभ्यासय ।
८-३-६५ उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय\-
सेधसिचसञ्जस्वञ्जाम् ।
८-३-६६ सदिरप्रतेः ।
८-३-६७ स्तम्भेः ।
८-३-६८ अवाच्चालम्बनाविदूर्ययोः ।
८-३-६९ वेश्च स्वनो भोजने ।
८-३-७० परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ।
८-३-७१ सिवादीनां वाऽड्व्यवायेऽपि ।
८-३-७२ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ।
८-३-७३ वेः स्कन्देरनिष्ठायाम् ।
८-३-७४ परेश्च ।
८-३-७५ परिस्कन्दः प्राच्यभरतेषु ।
८-३-७६ स्फुरतिस्फुलत्योर्निर्निविभ्यः ।
८-३-७७ वेः स्कभ्नातेर्नित्यम् ।
८-३-७८ इणः षीध्वंलुङ्लिटां धोऽङ्गात् ।
८-३-७९ विभाषेटः ।
८-३-८० समासेऽङ्गुलेः सङ्गः ।
८-३-८१ भीरोः स्थानम् ।
८-३-८२ अग्नेः स्तुत्स्तोमसोमाः ।
८-३-८३ ज्योतिरायुषः स्तोमः ।
८-३-८४ मातृपितृभ्यां स्वसा ।
८-३-८५ मातुःपितुर्भ्यामन्यतरस्याम् ।
८-३-८६ अभिनिसः स्तनः शब्दसंज्ञायाम् ।
८-३-८७ उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ।
८-३-८८ सुविनिर्दुर्भ्यः सुपिसूतिसमाः ।
८-३-८९ निनदीभ्यां स्नातेः कौशले ।
८-३-९० सूत्रं प्रतिष्णातम् ।
८-३-९१ कपिष्ठलो गोत्रे ।
८-३-९२ प्रष्ठोऽग्रगामिनि ।
८-३-९३ वृक्षासनयोर्विष्टरः ।
८-३-९४ छन्दोनाम्नि च ।
८-३-९५ गवियुधिभ्यां स्थिरः ।
८-३-९६ विकुशमिपरिभ्यः स्थलम् ।
८-३-९७ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जि\-
पुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ।
८-३-९८ सुषामादिषु च ।
८-३-९९ ऐति संज्ञायामगात् ।
८-३-१०० नक्षत्राद्वा ।
८-३-१०१ ह्रस्वात् तादौ तद्धिते ।
८-३-१०२ निसस्तपतावनासेवने ।
८-३-१०३ युष्मत्तत्ततक्षुःष्वन्तःपादम् ।
८-३-१०४ यजुष्येकेषाम् ।
८-३-१०५ स्तुतस्तोमयोश्छन्दसि ।
८-३-१०६ पूर्वपदात् ।
८-३-१०७ सुञः ।
८-३-१०८ सनोतेरनः ।
८-३-१०९ सहेः पृतनर्ताभ्यां च ।
८-३-११० न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ।
८-३-१११ सात्पदाद्योः ।
८-३-११२ सिचो यङि ।
८-३-११३ सेधतेर्गतौ ।
८-३-११४ प्रतिस्तब्धनिस्तब्धौ च ।
८-३-११५ सोढः ।
८-३-११६ स्तम्भुसिवुसहां चङि ।
८-३-११७ सुनोतेः स्यसनोः ।
८-३-११८ सदिष्वञ्जोः परस्य लिटि ।
८-३-११९ निव्यभिभ्योऽड्व्यावये वा छन्दसि ।
चतुर्थः पादः
८-४-१ रषाभ्यां नो णः समानपदे ।
८-४-२ अट्कुप्वाङ्नुम्व्यवायेऽपि ।
८-४-३ पूर्वपदात् संज्ञायामगः ।
८-४-४ वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः ।
८-४-५ प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिर\-
पियूक्षाभ्योऽसंज्ञायामपि ।
८-४-६ विभाषौषधिवनस्पतिभ्यः ।
८-४-७ अह्नोऽदन्तात् ।
८-४-८ वाहनमाहितात् ।
८-४-९ पानं देशे ।
८-४-१० वा भावकरणयोः ।
८-४-११ प्रातिपदिकान्तनुम्विभक्तिषु च ।
८-४-१२ एकाजुत्तरपदे णः ।
८-४-१३ कुमति च ।
८-४-१४ उपसर्गादसमासेऽपि णोपदेशस्य ।
८-४-१५ हिनुमीना ।
८-४-१६ आनि लोट् ।
८-४-१७ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्साति\-
वपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ।
८-४-१८ शेषे विभाषाऽकखादावषान्त उपदेशे ।
८-४-१९ अनितेः ।
८-४-२० अन्तः ।
८-४-२१ उभौ साभ्यासस्य ।
८-४-२२ हन्तेरत्पूर्वस्य ।
८-४-२३ वमोर्वा ।
८-४-२४ अन्तरदेशे ।
८-४-२५ अयनं च ।
८-४-२६ छन्दस्यृदवग्रहात् ।
८-४-२७ नश्च धातुस्थोरुषुभ्यः ।
८-४-२८ उपसर्गाद् बहुलम् ।
८-४-२९ कृत्यचः ।
८-४-३० णेर्विभाषा ।
८-४-३१ हलश्च इजुपधात् ।
८-४-३२ इजादेः सनुमः ।
८-४-३३ वा निंसनिक्षनिन्दाम् ।
८-४-३४ न भाभूपूकमिगमिप्यायीवेपाम् ।
८-४-३५ षात् पदान्तात् ।
८-४-३६ नशेः षान्तस्य ।
८-४-३७ पदान्तस्य ।
८-४-३८ पदव्यवायेऽपि ।
८-४-३९ क्षुभ्नाऽऽदिषु च ।
८-४-४० स्तोः श्चुना श्चुः ।
८-४-४१ ष्टुना ष्टुः ।
८-४-४२ न पदान्ताट्टोरनाम् ।
८-४-४३ तोः षि ।
८-४-४४ शात् ।
८-४-४५ यरोऽनुनासिकेऽनुनासिको वा ।
८-४-४६ अचो रहाभ्यां द्वे ।
८-४-४७ अनचि च ।
८-४-४८ नादिन्याक्रोशे पुत्रस्य ।
८-४-४९ शरोऽचि ।
८-४-५० त्रिप्रभृतिषु शाकटायनस्य ।
८-४-५१ सर्वत्र शाकल्यस्य ।
८-४-५२ दीर्घादाचार्याणाम् ।
८-४-५३ झलां जश् झशि ।
८-४-५४ अभ्यासे चर्च्च ।
८-४-५५ खरि च ।
८-४-५६ वाऽवसाने ।
८-४-५७ अणोऽप्रगृह्यस्यानुनासिकः ।
८-४-५८ अनुस्वारस्य ययि परसवर्णः ।
८-४-५९ वा पदान्तस्य ।
८-४-६० तोर्लि ।
८-४-६१ उदः स्थास्तम्भोः पूर्वस्य ।
८-४-६२ झयो होऽन्यतरस्याम् ।
८-४-६३ शश्छोऽटि ।
८-४-६४ हलो यमां यमि लोपः ।
८-४-६५ झरो झरि सवर्णे ।
८-४-६६ उदात्तादनुदात्तस्य स्वरितः ।
८-४-६७ नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् ।
८-४-६८ अ अ इति ।