अथ रुधादयः

Sri App
अथ रुधादयः

७.१ रुधिर् आवरणे ।
७.२ भिदिर् विदारणे ।
७.३ छिदिर् द्वैधीकरणे ।
७.४ रिचिर् विरेचने ।
७.५ विचिर् पृथग्भावे ।
७.६ क्षुदिर् सम्प्रेषणे ।
७.७ युजिर् योगे । इति रुधादयोऽनुदात्ताः स्वरितेतः ॥

७.८ उछृदिर् दीप्तिदेवनयोः ।
७.९ उतृदिर् हिंसानादरयोः । इत्युदात्तौ स्वरितेतौ ॥

७.१० कृती वेष्टने । उदात्त उदात्तेत् ॥

७.११ ञिऽइन्धी दीप्तौ । उदात्तोऽनुदात्तेत् ॥

७.१२ खिद दैन्ये ।
७.१३ विद विचारणे । इत्यनुदात्तावनुदात्तेतौ ॥

७.१४ शिषॢ विशेषणे ।
७.१५ पिषॢ सञ्चूर्णने ।
७.१६ भञ्जो आमर्दने ।
७.१७ भुज पालनाभ्यवहारयोः । इति शिषादयोऽनुदात्ता उदात्तेतः ॥

७.१८ तृह हिंसायाम् ।
७.१९ हिसि हिंसायाम् ।
७.२० उन्दी क्लेदने ।
७.२१ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु ।
७.२२ तञ्चू सङ्कोचने ।
७.२३ ओविजी भयचलनयोः ।
७.२४ वृजी वर्जने ।
७.२५ पृची सम्पर्के । इति तृहादय उदात्ता उदात्तेतः ॥ वृत् ॥ 

इति श्नम्विकरणा रुधादयः 


#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top