अथ तद्धिताः
तत्रादौ साधारणप्रत्ययाः
समर्थानां प्रथमाद्वा ।४।१।८२।
इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत् ॥
अश्वपत्यादिभ्यश्च ।४।१।८४।
एभ्योऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् ।
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ।४।१।८५।
दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः । दितेरपत्यं दैत्यः । अदितेरादित्यस्य वा ॥
हलो यमां यमि लोपः ।८।४।६४।
हलः परस्य यमो लोपः स्याद् वा यमि । इति यलोपः । आदित्यः । प्राजापत्यः । (देवाद्यञञौ) । दैव्यम् । दैवम् ।
(बहिषष्टिलोपो यञ्) । बाह्यः । (ईकक्च) ॥
किति च ।७।२।११८।
किति तद्धिते चाचामादेरचो वृद्धिः स्यात् । बाहीकः । (गोरजादिप्रसङ्गे यत्) । गोरपत्यादि । गव्यम् ॥
उत्सादिभ्योऽञ् ।४।१।८६।
औत्सः ॥
॥ इत्यपत्यादिविकारान्तार्थसाधारणप्रत्ययाः ॥
अथापत्याधिकारः
स्त्रिपुंसाभ्यां नञ्स्नञौ भवनात् ।४। १। ८७।
धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः ॥
तस्यापत्यम् ।४।१।९२।
षष्ठ्यन्तात्कृतसंधेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः ॥
ओर्गुणः ।६।४।१४६।
उवर्णान्तस्य भस्य गुणस्तद्धिते । उपगोरपत्यमौपगवः । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः ॥
अपत्यं पौत्रप्रभृति गोत्रम् ।४।१।१६२।
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥
एको गोत्रे ।४।१।९३।
गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यमौपगवः ॥
गर्गादिभ्यो यञ् ।४।१।१०५।
गोत्रापत्ये । गर्गस्य गोत्रापत्यं गार्ग्यः । वात्स्यः ॥
यञञोश्च ।२।४।६४।
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम् । गर्गाः । वत्साः ॥
जीवति तु वंश्ये युवा ।४।१।१६३।
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात् ॥
गोत्राद्यून्यस्त्रियाम् ।४।१।९४।
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा ॥
यञिञोश्च ।४।१।१०१।
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात् ॥
आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् ।७।१।२।
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय्, एते स्युः । गर्गस्य युवापत्यं गार्ग्यायणः । दाक्षायणः ॥
अत इञ् ।४।१।९५।
अपत्येऽर्थे । दाक्षिः ॥
बाह्वादिभ्यश्च ।४।१।९६।
बाहविः । औडुलोमिः । (लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः) । उडुलोमाः आकृतिगणोऽयम् ॥
अनृष्यानन्तर्ये विदादिभ्योऽञ् ।४।१।१०४।
एभ्योऽञ् गोत्रे । ये त्वत्रानृषयस्तेभ्योऽपत्येऽन्यत्र तु गोत्रे । बिदस्य गोत्रं बैदः । बैदौ । बिदाः । पुत्रस्यापत्यं पौत्रः । पौत्रौ । पौत्राः । एवं दौहित्रादयः ॥
शिवादिभ्योऽण् ।४।१।११२।
अपत्ये । शैवः । गाङ्गः ॥
ऋष्यन्धकवृष्णिकुरुभ्यश्च ।४।१।११४।
ऋषिभ्यः- वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः –श्वाफल्कः । वृष्णिभ्यः- वासुदेवः । कुरुभ्यः- नाकुलः । साहदेवः ॥
मातुरुत्संख्यासंभद्रपूर्वायाः ।४।१।११५।
संख्यादिपूर्वस्य मातृशब्दस्ययोदादेश स्यादण् प्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः ॥
स्त्रीभ्यो ढक् ।४।१।१२०।
स्त्रीप्रत्ययान्तेभ्यो ढक् । वैनतेयः ॥
कन्यायाः कनीन च ।४।१।११६।
चादण् । कानीनो व्यासः कर्णश्च ॥
राजश्वशुराद्यत् ।४।१।१३७।
(राज्ञो जातावेवति वाच्यम्) ॥
ये चाभावकर्मणोः ।६।४।१६८।
यादौ तद्धिते परेऽन् प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । जातावेवेति किम् ? –
अन् ।६।४।१६७।
अन् प्रकृत्या स्यादणि परे । राजनः । श्वशुर्यः ॥
क्षत्त्राद् घः ।४।१।१३८।
क्षित्त्रियः । जातावित्येव । क्षात्त्रिरन्यत्र ॥
रेवत्यादिभ्यष्ठक् ।४।१।१४६।
ठस्येकः ।७।३।५०।
अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥
जनपदशब्दात्क्षत्त्रियादञ् ।४।१।१६८।
जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये । पाञ्चालः ॥ (क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्) । पञ्चालानां राजा पाञ्चालः । (पुरोरण् वक्तव्यः । पौरवः । (पाण्डोर्ड्यण्) । पाण्ड्यः ॥
कुरुनादिभ्यो ण्यः ।४।१।१७२।
कौरव्यः । नैषध्यः ॥
ते तद्राजाः ।४।१।१७४।
अञादयस्तद्राजसंज्ञाः स्युः ॥
तद्राजस्य बहुषु तेनैवास्त्रियाम् ।२।४।६२।
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चालाः, इत्यादि ॥
कम्बोजाल्लुक् ।४।१।१७५।
अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ । (कम्बोजादिभ्य इति वक्तव्यम्) । चोलः । शकः । केरलः । यवनः ॥
॥ इत्यपत्याधिकारः ॥
अथ रक्ताद्यर्थकाः
तेन रक्तं रागात् ।४।२।१।
अण् स्यात् । रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् ॥
नक्षत्रेण युक्तः कालः ।४।२।३।
अण् स्यात् । (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्) । पुष्येण युक्तं पौषमहः ॥
लुबविशेषे ।४।२।४।
पूर्वेण विहितस्य लुप् स्यात् षष्ठिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः ॥
दृष्टं साम ।४।२।७।
तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम ॥
वामदेवाड्ड्यड्ड्यौ ।४।२।९।
वामदेवेन दृष्टं साम वामदेव्यम् ॥
परिवृतो रथः ।४।२।१०।
अस्मिन्नर्थेऽण् प्रत्ययो भवति । वस्त्रेण परिवृतो वास्त्रो रथः ॥
तत्रोद्धृतममत्रेभ्यः ।४।२।१४।
शरावे उद्धृतः शाराव ओदनः ॥
संस्कृतं भक्षाः ।४।२।१६।
सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः ॥
साऽस्य देवता ।४।२।२४।
इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्यत्यम् ॥
शुक्राद्घन् ।४।२।२६।
शुक्रियम् ॥
सोमाट्ट्यण् ।४।२।३०।
सौम्यम् ॥
वाय्वृतुपित्रुषसो यत् ।४।२।३१।
वायव्यम् । ऋतव्यम् ॥
रीङ् ऋतः ।७।४।२७।
अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः । यस्येति च । पित्र्यम् । उषस्यम् ॥
पितृव्यमातुलमातामहपितामहाः ।४।२।३६।
एते निपात्यन्ते । पितुर्भ्राता पितृव्यः । मातुर्भ्राता मातुलः । मातुः पिता मातामहः । पितुः पिता पितामहः ॥
तस्य समूहः ।४।२।३७।
काकानां समूहः काकम् ॥
भिक्षादिभ्योऽण् ।४।२।३८।
भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह (भस्याढे तद्धित) । इति पुंवद्भावे कृते –
इनण्यनपत्ये ।६।४।१६४।
अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । तेन नस्तद्धित इति टिलोपो न । युवतीनां समूहो यौवनम् ॥
ग्रामजनबन्धुभ्यस्तल् ।४।२।४३।
तलन्तं स्त्रियाम् । ग्रामता । जनता । बन्धुता । (गजसहायाभ्यां चेति वक्तव्यम्) । गजता । सहायता । (अह्नः खः क्रतौ) । अहीनः ॥
अचित्तहस्तिधेनोष्ठक् ।४।२।४७।
इसुसुक्तान्तात्कः ।७।३।५१।
इस्उस्उक्तान्तात्परस्य ठस्य कः । साक्तुकम् । हास्तिकम् । धैनुकम् ॥
तदधीते तद्वेद ।४।२।५९।
न य्वाभ्यां पदान्ताभ्यां पूर्वो तु ताभ्यामैच् ।७।३।३।
पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किं तु ताभ्यां पूर्वो क्रमादैजावागमौ स्तः । व्याकरणमधीते वेद वा वैयाकरणः ॥
क्रमादिभ्यो वुन ।४।२।६१।
क्रमकः । पदकः । शिक्षकः । मीमांसकः ॥
॥ इति रक्ताद्यर्थकाः ॥
अथ चातुरर्थिकाः
तदस्मिन्नस्तीति देशे तन्नाम्नि ।४।२।६७।
उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः ॥
तेन निर्वृत्तम् ।४।२।६८।
कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी ॥
तस्य निवासः ।४।२।६९।
शिबीनां निवासो देशः शैबः ॥
अदूरभवश्च ।४।२।७०।
विदिशाया अदूरभवं वैदिशम् ॥
जनपदे लुप् ।१।२।५१।
जनपदे वाच्ये चातुरर्थिकस्य लुप् ॥
लुपि युक्तवद्व्यक्तिवचने ।१।२।५१।
लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः ॥
वरणादिभ्यश्च ।४।२।८२।
अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः ॥
कुमुदनडवेतसेभ्यो ड्मतुप् ।४।२।८७।
झयः। ८।२।१०।
झयन्तान्मतोर्मस्य वः । कुमुद्वान् । नड्वान् ॥
मादुपधायाश्च मतोर्वोऽयवादिभ्यः ।८।२।९।
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः । वेतस्वान् ॥
नडशादाड्डवलच् ।४।२।८८।
नड्वलः। शाद्वलः ॥
शिखाया वलच् ।४।२।८९।
शिखावलः ॥
॥ इति चातुरर्थिकाः ॥
अथ शैषिकाः
शेषे ।४।२।९२।
अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । चतुर्भिरुह्यं चातुरं शकटम् । चातुर्दश्यां दृश्यते चातुर्दशं रक्षः । ‘तस्य विकार’ इत्यतः प्राक् शेषाधिकारः ॥
राष्ट्रावारपाराद्घखौ ।४।२।९३।
आभ्यां क्रमाद् घखौ स्तः शेषे । राष्ट्रे जातादिः राष्ट्रियः । अवारपारीणः । (अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्) । अवारीणः । पारीणः । पारावरीणः । इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥
ग्रामाद्यखञौ ।४।२।९४।
ग्राम्यः । ग्रामीणः ॥
नद्यादिभ्यो ढक् ।४।२।९७।
नादेयम् । मोहेयम् । वाराणसेयम् ॥
दक्षिणापश्चात्पुरसस्त्यक् ।४।२।९८।
दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥
द्युप्रागपागुदक्प्रतीचो यत् ।४।२।१०१।
दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥
अव्ययात्त्यप् ।४।२।१०४।
(अमेहक्वतसित्रेभ्य एव) । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । (त्यब्नेर्ध्रुव इति वक्तव्यम) । नित्यः ॥
वृद्धिर्यस्याचामादिस्तद्वृद्धम् ।१।१।७३।
यस्य समुदायस्याचां मध्ये आधिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥
त्यदादीनि च ।१।१।७४।
वृद्धसंज्ञानि स्युः ॥
वृद्धाच्छः ।४।२।११४।
शालीयः । मालीयः । तदीयः । (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या) । देवदत्तीयः, दैवदत्तः ॥
गहादिभ्यश्च ।४।२।१३८।
गहीयः ॥
युष्मदस्मदोरन्यतरस्यां खञ् च ।४।३।१।
चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वायं युष्मदीयः । अस्मदीयः ॥
तस्मिन्नणि च युष्माकास्माकौ ।४।३।२।
युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः ॥
तवकममकावेकवचने ।४।३।३।
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु –
प्रत्ययोत्तरपदयोश्च ।७।२।९८।
मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः । त्वदीयः । मदीयः । त्वत्पुत्रः । मत्पुत्रः ॥
मध्यान्मः ।४।३।८।
मध्यमः ॥
कालाट्ठञ् ।४।३।११।
कालवाचिभ्यष्ठञ् स्यात् । कालिकम् । मासिकम् । सांवत्सरिकम् । (अव्ययानां भमात्रे टिलोपः) । सायम्प्रातिकः । पौनःपुनिकः ॥
प्रावृष एण्यः ।४।३।१७।
प्रावृषेण्यः ॥
सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।४।३।२३।
सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च । सायन्तनम् । चिरन्तनम् । प्राह्णेप्रगे अनयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् ॥
तत्र जातः ।४।३।२५।
सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुग्घ्ने जातः स्रौग्घ्नः । उत्से जातः औत्सः । राष्ट्रे जातो राष्ट्रियः । अवारपारे जातः अवारपारीणः, इत्यादि ॥
प्रावृषष्ठप् ।४।३।२६।
एण्यापवादः । प्रावृषिकः ॥
प्रायभवः ।४।३।३९।
तत्रेत्येव । स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः ॥
सम्भूते ।४।३।४१।
स्रुग्घ्ने संभवति स्रौग्घ्नः ॥
कोशाड्ढञ् । ४।३।४२।
कौशेयं वस्त्रम् ॥
तत्र भवः ।४।३।५३।
स्रुग्घ्ने भवः स्रौग्घ्नः । औत्सः । राष्ट्रियः ॥
दिगादिभ्यो यत् ।४।३।५४।
दिश्यम् । वर्ग्यम् ॥
शरीरावयवाच्च ।४।३।५५।
दन्त्यम् । कण्ठ्यम् । (अध्यात्मादेष्ठञिष्यते) । अध्यात्मं भवमाध्यात्मिकम् ॥
अनुशतिकादीनां च ।७।३।२०।
एषामुभयपदवृद्धिर्ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । आकृतिगणोऽयम् ॥
जिह्वामूलाङ्गुलेश्छः ।४।३।६२।
जिह्वामूलीयम् । अङ्गुलीयम् ॥
वर्गान्ताच्च ।४।३।६३।
कवर्गीयम् ॥
तत आगतः ।४।३।७४।
स्रुग्घ्नादागतः स्रौग्घ्नः ॥
ठगायस्थानेभ्यः ।४।३।७५।
शुल्कशालाया आगतः शौल्कशालिकः ॥
विद्यायोनिसंबन्धेभ्यो वुञ् ।४।३।७७।
औपाध्यायकः । पैतामहकः ॥
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ।४।३।८१।
समादागतं समरूप्यम् । पक्षे – गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम्। दैवदत्तम् ॥
मयट् च ।४।३।८२।
सममयम् । देवदत्तमयम् ॥
प्रभवति ।४।३।८३।
हिमवतः प्रभवति हैमवती गङ्गा ॥
तद्गच्छति पथिदूतयोः ।४।३।८५।
स्रुग्घ्नं गच्छति स्रौग्ध्नः पन्था दूतो वा ॥
अभिनिष्क्रामति द्वारम् ।४।३।८६।
स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम् ॥
अधिकृत्य कृते ग्रन्थे ।४।३।८७।
शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः ॥
सोऽस्य निवासः ।४।३।८९।
स्रुग्घ्नो निवासोऽस्य स्रौग्घ्नः ॥
तेन प्रोक्तम् ।४।३।१०१।
पाणिनिना प्रोक्तं पाणिनीयम् ॥
तस्येदम् ।४।३।१२०।
उपगोरिदम् औपगवम् ॥
॥ इति शैषिकाः ॥
अथ विकारार्थकाः
तस्य विकारः ।४।३।१३४।
(अश्मनो विकारे टिलोपो वक्तव्यः) । अश्मनो विकारः आश्मः । भास्मनः । मार्त्तिकः ॥
अवयवे च प्राण्योषधिवृक्षेभ्यः ।४।३।१३५।
चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥
मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ।४।३।१४३।
प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः । अश्ममयम्, आश्मनम् । अभक्ष्येत्यादि किम् ? मौद्गः सूपः । कार्पासमाच्छादनम् ॥
नित्यं वृद्धशरादिभ्यः ।४।३।१४४।
आम्रमयम् । शरमयम् ॥
गोश्च पुरीषे ।४।३।१४५।
गोः पुरीषं गोमयम् ॥
गोपयसोर्यत् ।४।३।१६०।
गव्यम् । पयस्यम् ॥
॥ इति विकारायाः (प्राग्दीव्यतीयाः) ॥
अथ ठगधिकारः
प्राग्वहतेष्ठक् ।४।४।१।
तद्वहतीत्यतः प्राक् ठगधिक्रियते ॥
तेन दीव्यति खनति जयति जितम् ।४।४।२।
अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः ॥
संस्कृतम् ।४।४।३।
दध्ना संस्कृतं दाधिकम् । मारिचिकम् ॥
तरति ।४।४।५।
तेनेत्येव । उडुपेन तरति औडुपिकः ॥
चरति ।४।४।८।
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । दध्ना चरति दाधिकः ॥
संसृष्टे ।४।४।२२।
दध्ना संसृष्टं दाधिकम् ॥
उञ्छति ।४।४।३२।
बदराण्युञ्छति बादरिकः ॥
रक्षति ।४।४।३३।
समाजं रक्षति सामाजिकः ॥
शब्ददर्दुरं करोति ।४।४।३४।
शब्दं करोति शाब्दिकः । दर्दुरं करोति दार्दुरिकः ॥
धर्मं चरति ।४।४।४१।
धार्मिकः । (अधर्माच्चेति वक्तव्यम्) । आधर्मिकः ॥
शिल्पम् ।४।४।५५।
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥
प्रहरणम् ।४।४।५७।
तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥
शीलम् ।४।४।६१।
अपूपभक्षणं शीलमस्य आपूपिकः ॥
निकटे वसति ।४।४।७३।
नैकटिको भिक्षुकः ॥
॥ इति ठगधिकारः । (प्राग्वहतीयाः) ॥
अथ यदधिकारः
प्राग्घिताद्यत् ।४।४।७५।
तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥
तद्वहति रथयुगप्रासङ्गम् ।४।४।७६।
रथं वहति रथ्यः । युग्यः । प्रासङ्ग्यः ॥
धुरो यड्ढकौ ।४।४।७७।
हलि चेति दीर्घे प्राप्ते –
न भकुर्छुराम् ।८।२।७९।
भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात् । धुर्यः । धौरेयः ॥
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु ।४।४।९१।
नावा तार्यं नाव्यं जलम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम् ॥
तत्र साधुः ।४।४।९८।
अग्रे साधुः – अग्र्यः । सामसु साधुः सामन्यः । ये चाभावकर्मणोरिति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥
सभाया यः ।४।४।१०५।
सभ्यः ॥
॥ इति यतोऽवधिः (प्राग्घितीयाः) ॥
अथ छयतोरधिकारः
प्राक् क्रीताच्छः ।५।१।१।
तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥
उगवादिभ्यो यत् ।५।१।२।
प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत् स्यात् । छस्यापवादः । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । (नाभि नभं च) । नभ्योऽक्षः । नभ्यमञ्जनम् ॥
तस्मै हितम् ।५।१।५।
वत्सेभ्यो हितो वत्सीयो गोधुक् ॥
शरीरावयवाद्यत् ।५।१।६।
दन्त्यम् । कण्ठ्यम् । नस्यम् ॥
आत्मन्विश्वजनभोगोत्तरपदात्खः ।५।१।९।
आत्माध्वानौ खे ।६।४।१६९।
एतौ खे प्रकृत्या स्तः । आत्मने हितम् आत्मनीनम् । विश्वजनीनम् । मातृभोगीणः ॥
॥ इति छयतोरवधिः (प्राक्क्रीतीयाः) ॥
अथ ठञधिकारः
प्राग्वतेष्ठञ् ।५।१।१८।
तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते ॥
तेन क्रीतम् ।५।१।३७।
सप्तत्या क्रीतं साप्ततिकम् । प्रास्थिकम् ॥
सर्वभूमिपृथिवीभ्यामणञौ ।५।१।४१।
तस्येश्वरः।५।१।४२।
सर्वभूमिपृथिवीभ्यामणञौ स्तः । अनुशतिकादीनां च । सर्वभूमेरीश्वरः सार्वभौमः । पार्थिवः ॥
पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ।५।१।५९।
एते रूढशब्दा निपात्यन्ते ॥
तदर्हति ।५।१।६३।
लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः ॥
दण्डादिभ्यो यत् ।५।१।६६।
एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्घ्यः । वध्यः ॥
तेन निर्वृत्तम् ।५।१।७९।
अह्ना निर्वृत्तम् आह्निकम् ॥
॥ इति ठञोऽवधिः । (प्राग्वतीयाः) ॥
अथ त्वतलोरधिकारः
तेन तुल्यं क्रिया चेद्वतिः ।५।१।११५।
ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते । क्रिया चेदिति किम् ? गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥
तत्र तस्येव ।५।१।११६।
मथुरायामिव मथुरावत् स्रुग्घ्ने प्राकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥
तस्य भावस्त्वतलौ ।५।१।११९।
प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबम् ॥
आ च त्वात् ।५।१।१२०।
ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थमिदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रिया भावः – स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥
पृथ्वादिभ्य इमनिज्वा ।५।१।१२२।
वावचनमणादिसमावेशार्थम् ॥
र ऋतो हलादेर्लघोः ।६।४।१६१।
हलादेर्लघोर्ऋकारस्य रः स्यादिष्ठेयस्सु परतः । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् ॥
टेः ।६।४।१५५।
भस्य टेर्लोप इष्ठेमेयस्सु । पृथोर्भावः प्रथिमा –
इगन्ताच्च लघुपूर्वात् ।५।१।१३१।
इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावेऽण् प्रत्ययः । पार्थवम् । म्रदिमा, मार्दवम् ॥
वर्णदृढादिभ्यः ष्यञ्च ।५।१।१२३।
चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दार्ढ्यम् । द्रढिमा ॥
गुणवचनब्राह्मणादिभ्यः कर्मणि च ।५।१।१२४।
चाद्भावे । जडस्य भावः कर्म वा जाड्यम् । मूढस्य भावः । कर्म वा मौढ्यम् । ब्राह्मण्यम् । आकृतिगणोऽयम् ॥
सख्युर्यः ।५।१।१।२६।
सख्युर्भावः कर्म वा सख्यम् ॥
कपिज्ञात्योर्ढक् ।५।१।१२७।
कापेयम् । ज्ञातेयम् ॥
पत्यन्तपुरोहितादिभ्यो यक् ।५।१।१२८।
सैनापत्यम् । पौरोहित्यम् ॥
॥ इति त्वतलोरधिकारः ॥
अथ भवनाद्यर्थकाः
धान्यानां भवने क्षेत्रे खञ् ।५।२।१।
भवत्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥
व्रीहिशाल्योर्ढक् ।५।२।२।
व्रैहेयम् । शालेयम् ॥
हैयङ्गवीनं संज्ञायाम् ।५।२।२३।
ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारः – हैयङ्गवीनं नवनीतम् ॥
तदस्य संजातं तारकादिभ्य इतच् ।५।२।३६।
तारकाः संजाता अस्य तारकितं नभः । पण्डितः । आकृतिगणोऽम् ॥
प्रमाणे द्वयसज्दघ्नञ्मात्रचः ।५।२।३७।
तदस्येत्यनुवर्तते । ऊरू प्रमाणमस्य – ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्रम् ॥
यत्तदेतेभ्यः परिमाणे वतुप् ।५।२।३९।
यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥
किमिदंभ्यां वो घः ।५।२।४०।
आभ्यां वतुप् स्याद् वकारस्य घश्च ॥
इदंकिमोरीश्की ।६।३।९०
दृग्दृशवतुषु इतम ईश् किमः किः । कियान् । इयान् ॥
संख्याया अवयवे तयप् ।५।२।४२।
पञ्च अवयवा अस्य पञ्चतयम् ॥
द्वित्रिभ्यां तयस्यायज्वा ।५।२।४३।
द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥
उभादुदात्तो नित्यम् ।५।२।४४।
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥
तस्य पूरणे डट् ।५।२।४८।
एकादशानां पुरण एकादशः ॥
नान्तादसंख्यादेर्मट् ।५।२।४९।
डटो मडागमः । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् ?
ति विंशतेर्डिति ।६।४।१४२।
विंशतेर्भस्य तिशब्दस्य लोपो डिति परे । विंशः । असंख्यादेः किम् ? एकादशः ॥
षट्कतिकतिपयचतुरां थुक् ।५।२।५१।
एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट् कतिपयथः । चतुर्थः ॥
द्वेस्तीयः ।५।२।५४।
डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥
त्रेः संप्रसारणं च ।५।२।५५।
तृतीयः ॥
श्रोत्रियंश्छन्दोऽधीते ।५।२।८४।
श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥
पूर्वादिनिः ।५।२।८६।
पूर्वं ज्ञातमनेन पूर्वी ॥
सपूर्वाच्च ।५।२।८७।
कृतपूर्वी ॥
इष्टादिभ्यश्च ।५।२।८८।
इष्टमनेन इष्टी । अधीती ॥
॥ इति भवनाद्यर्थकाः ॥
अथ मत्वर्थीयाः
तदस्यास्त्यस्मिन्निति मतुप् ।५।२।९४।
गावोऽस्यास्मिन्वा सन्ति गोमान् ॥
तसौ मत्वर्थे ।१।४।१९।
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । गरुत्मान् । वसोः संप्रसारणम् । विदुष्मान् । (गुणवचनेभ्यो मतुपो लुगिष्टः) । शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥
प्राणिस्थादातो लजन्यतरस्याम् ।५।२।९६।
चूडालः । चूडावान् । प्राणिस्थात्किम् ? शिखावान् दीपः । प्राण्यङ्गादेव । मेधावान् ॥
लोमादिपामादिपिच्छादिभ्यः शनेलचः ।५।२।१००।
लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः । (ग.सू.) अङ्गात्कल्याणे । अङ्गना । (ग.सू.) लक्ष्म्या अच्च । लक्ष्मणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् ॥
दन्त उन्नत उरच् ।५।२।१०६।
उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥
केशाद्वोऽन्यतरस्याम् ।५।२।१०९।
केशवः । केशी । केशिकः । केशवान् । (अन्येभ्योऽपि दृश्यते) । मणिवः । (अर्णसो लोपश्च) । अर्णवः ॥
अत इनिठनौ ।५।२।११५।
दण्डी । दण्डिकः ॥
व्रीह्यादिभ्यश्च ।५।२।११६।
व्रीही । व्रीहिकः ॥
अस्मायामेधास्रजो विनिः ।५।२।१२१।
यशस्वी । यशस्वान् । मायावी । मेधावी । स्रग्वी ॥
वाचो ग्मिनिः ।५।२।१२४।
वाग्मी ॥
अर्श आदिभ्योऽच् ।५।२।१२७।
अर्शोऽस्य विद्यते अर्शसः । आकृतिगणोऽयम् ॥
अहंशुभमोर्युस् ।५।२।१४०।
अहंयुः अहङ्कारवान् । शुभंयुस्तु शुभान्वितः ॥
॥ इति मत्वर्थीयाः ॥
अथ प्राग्दिशीयाः
प्राग्दिशो विभक्तिः ।५।३।१।
दिक्छब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ।५।३।२।
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥
पञ्चम्यास्तसिल् ।५।३।७।
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात् ॥
कु तिहोः ।७।२।१०४।
किमः कु स्यात्तादौ हादौ च विभक्तौ परतः । कुतः, कस्मात् ॥
इदम इश् ।५।३।३।
प्राग्दिशीये परे । इतः ॥
अन् ।५।३।५।
एतदः प्राग्दिशीये । अनेकाल्त्वात्सर्वादेशः । अतः । अमुतः । यतः । ततः । बहुतः । द्व्यादेस्तु । द्वाभ्याम् ॥
पर्यभिभ्यां च ।५।३।९।
आभ्यां तसिल् स्यात् । परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥
सप्तम्यास्त्रल् ।५।३।१०।
कुत्र । यत्र । बहुत्र ॥
इदमो हः ।५।३।११।
त्रलोऽपवादः । इह ॥
किमोऽत् ।५।३।१२।
वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात् पक्षे त्रल् ॥
क्वाति ।७।२।१०५।
किमः । क्वादेशः स्यादति । क्व । कुत्र ॥
इतराभ्योऽपि दृश्यन्ते ।५।३।१४।
पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । दृशिग्रहणाद्भवदादियोग एव । स भवान् । ततो भवान् । तत्र भवान् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः, देवानां प्रियः, आयुष्मान् ॥
सर्वैकान्यकिंयत्तदः काले दा ।५।३।१५।
सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् ॥
सर्वस्य सोऽन्यतरस्यां दि ।५।३।६।
दादौ प्राग्दिशीये सर्वस्य सो वा स्यात् । सर्वस्मिन् काले सदा । सर्वदा । अन्यदा । कदा । यदा । तदा । काले किम्? सर्वत्र देशे ॥
इदमो र्हिल् ।५।३।१६।
सप्तम्यन्तात् काल इत्येव ॥
एतेतौ रथोः ।५।३।४।
इदम्शब्दस्य एत इत् इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । अस्मिन् काले एतर्हि । काले किम् ? इह देशे ॥
अनद्यतने र्हिलन्यतरस्याम् ।५।३।२१।
कर्हि, कदा । यर्हि, यदा । तर्हि, तदा ॥
एतदः ।५।३।५।
एत इत् एतौ स्तो रेफादौ थादौ च प्राग्दिशीये । एतस्मिन् काले एतर्हि ॥
प्रकारवचने थाल् ।५।३।२३।
प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे । तेन प्रकारेण तथा । यथा ॥
इदमस्थमुः ।५।३।२४।
थालोऽपवादः । (एतदोऽपि वाच्यः) । अनेन एतेन वा प्रकारेण इत्थम् ॥
किमश्च ।५।३।२५।
केन प्रकारेण कथम् ॥
॥ इति प्राग्दिशीयाः ॥
अथ प्रागिवायाः
अतिशायने तमबिष्ठनौ ।५।३।५५।
अतिशयविशिष्टार्थवृत्तेः स्वार्थ एतौ स्तः । अयमेषामतिशयेनाढ्य आढ्यतमः । लघुतमः, लघिष्ठः ॥
तिङश्च ।५।३।५६।
तिङन्तादतिशये द्योत्ये तमप् स्यात् ॥
तरप्तमपौ घः ।१।१।२२।
एतौ घसंज्ञौ स्तः ॥
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ।५।४।११।
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किन्तमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥
द्विवचनविभज्योपपदे तरबीयसुनौ ।५।३।५७।
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरो लघीयान् । उदिच्याः प्राच्येभ्यः पटुतराः पटीयांसः ॥
प्रशस्यस्य श्रः ।५।३।६०।
अस्य श्रादेशः स्यादजाद्योः परतः ॥
प्रकृत्यैकाच् ।६।४।१६३।
इष्ठादिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः, श्रेयान् ॥
ज्य च ।५।३।६१।
प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥
ज्यादादीयसः ।६।४।१६०।
आदेः परस्य । ज्यायान् ॥
बहोर्लोपो भू च बहोः ।६।४।१५८।
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥
इष्ठस्य यिट् च ।६।४।१५९।
बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च । भूयिष्ठः ॥
विन्मतोर्लुक् ।५।३।६५।
विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।५।३।६७।
ईषदूनो विद्वान् । विद्वत्कल्पः । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥
विभाषा सुपो बहुच् पुरस्तात्तु ।५।३।६८।
ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम्? जयतिकल्पम् ॥
प्रागिवात्कः ।५।३।७०।
इवे प्रतिकृतावित्यतः प्राक्काधिकारः ॥
अव्ययसर्वनाम्नामकच् प्राक् टेः ।५।३।७१।
कापवादः । तिङ्श्चेत्यनुवर्तते ॥
अज्ञाते ।५।३।७३।
कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । (ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य) । युष्मकाभिः । युवकयोः । त्वयका ॥
कुत्सिते ।५।३।७४।
कुत्सितोऽश्वोऽश्वकः ॥
किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् ।५।३।९२।
अनयोः कतरो वैष्णवः । यतरः । ततरः ॥
वा बहूनां जातिपरिप्रश्ने डतमच् ।५।३।९३।
जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात् । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः ॥
॥ इति प्रागिवीयाः ॥
अथ स्वार्थिकाः
इवे प्रतिकृतौ ।५।३।९६।
कन् स्यात् । अश्व इव प्रतिकृतिरश्वकः । (सर्वप्रातिपदिकेभ्यः स्वार्थे कन्) । अश्वकः ॥
तत्प्रकृतवचने मयट् ।५।४।२१।
प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । द्वितीये तु अन्नमयो यज्ञः । अपूपमयं पर्व ॥
प्राज्ञादिभ्यश्च ।५।४।३८।
अण् स्यात् । प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥
बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।५।४।४२।
बहूनि ददाति बहुशः । अल्पशः । (आद्यादिभ्यस्तसेरुपसंख्यानम्) । आदौ आदितः । मध्यतः । अन्ततः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण, स्वरतः । वर्णतः ॥
कृभ्वस्तियोगे संपद्यकर्तरि च्विः ।५।४।५०।
(अभूततद्भाव इति वक्तव्यम्) । विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥
अस्य च्वौ ।७।४।३२।
अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपे च्व्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् । (अव्ययस्य च्वावीत्वं नेति वाच्यम्) । दोषाभूतमहः । दिवाभूता रात्रिः ॥
विभाषा साति कार्त्स्न्ये ।५।४।५२।
च्विविषये सातिर्वा स्यात्साकल्ये ॥
सात्पदाद्योः ।८।३।१११।
सस्य षत्वं न स्यात् । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । दधि सिञ्चति ॥
च्वौ च ।७।४।२६।
च्वौ परे पूर्वस्य दीर्घः स्यात् । अग्नीभवति ॥
अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् ।५।४।५७।
द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे । (डाचि विवक्षिते द्वे बहुलम्) । इति डाचि विवक्षिते द्वित्वम् । (नित्यमाम्रेडिते डाचीति वक्तव्यम्) । डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम्? ईषत्करोति । द्व्यजवरार्धात्किम् ? श्रत्करोति । अवरेति किम् ? खरटखरटाकरोति । अनितौ किम् ? पटिति करोति ॥
॥ इति स्वार्थिकाः ॥