अथ कृदन्ते कृत्यप्रक्रिया

Sri App

अथ कृदन्तम्

 कृत्यप्रक्रिया
 धातोः - ३.१.९१ , 
आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः । कृदतिङिति कृत्संज्ञा ॥

वाऽसरूपोऽस्त्रियाम् - ३.१.९४ , 
अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना॥

७६४ कृत्याः - ३.१.९५ , 
ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः॥

७६५ कर्तरि कृत् - ३.४.६७ , 
कृत्प्रत्ययः कर्तरि स्यात्। इति प्राप्ते -

७६६ तयोरेव कृत्यक्तखलर्थाः - ३.४.७० , 
एते भावकर्मणोरेव स्युः॥

तव्यत्तव्यानीयरः - ३.१.९६ , 
धातोरेते प्रत्ययाः स्युः । एधितव्यम्, एधनीयं त्वया । भावे औत्सत्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीया वा धर्मस्त्वया केलिमर उपसंख्यानम् (वार्त्तिकम्) । पचेलिमा माषाः । पक्तव्या इत्यर्थः । भिदेलिमाः सरलाः । भेत्तव्या इत्यर्थः । कर्मणि प्रत्ययः ॥

७६८ कृत्यल्युटो बहुलम् - ३.३.११३ , 
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ १॥
स्नात्यनेनेति स्नानीयं चूर्णम्। दीयतेऽस्मै दानीयो विप्रः॥

७६९ अचो यत् - ३.१.९७ , 
अजन्ताद्धातोर्यत् स्यात्। चेयम्॥

७७० ईद्यति - ६.४.६५ , 
यति परे आत ईत्स्यात्। देयम्। ग्लेयम्॥

७७१ पोरदुपधात् - ३.१.९८ , 
पवर्गान्ताददुपधाद्यत्स्यात्। ण्यतोऽपवादः। शप्यम्। लभ्यम्॥
७७२ एतिस्तुशास्वृदृजुषः क्यप् - ३.१.१०९
एभ्यः क्यप् स्यात्॥

७७३ ह्रस्वस्य पिति कृति तुक् - ६.१.७१ , 
इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥

७७४ शास इदङ्हलोः - ६.४.३४ , 
शास उपधाया इत्स्यादङि हलादौ क्ङिति। शिष्यः। वृत्यः। आदृत्यः। जुष्यः॥

७७५ मृजेर्विभाषा - ३.१.११३ , 
मृजेः क्यब्वा। मृज्यः॥

७७६ ऋहलोर्ण्यत् - ३.१.१२४ , 
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम्। धार्यम्॥

७७७ चजोः कु घिण्ण्यतोः - ७.३.५२ , 
चजोः कुत्वं स्यात् घिति ण्यति च परे॥

७७८ मृजेर्वृद्धिः - ७.२.११४ , 
मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥

७७९ भोज्यं भक्ष्ये - ७.३.६९ , 
भोग्यमन्यत् ॥ इति कृत्यप्रक्रिया ॥

॥ इति लघुसिद्धान्तकौमुद्यां कृदन्ते कृत्यप्रक्रिया ॥

पूर्वकृदन्तम्


७८० ण्वुल्तृचौ - ३.१.१३३ , 
धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥

७८१ युवोरनाकौ - ७.१.१ , 
यु वु एतयोरनाकौ स्तः । कारकः कर्ता ॥

७८२ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः - ३.१.१३४ , 
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री।
पचादिराकृतिगणः॥

७८३ इगुपधज्ञाप्रीकिरः कः - ३.१.१३५ , 
एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥

७८४ आतश्चोपसर्गे - ३.१.१३६ , 
प्रज्ञः। सुग्लः॥

७८५ गेहे कः - ३.१.१४४ , 
गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥

७८६ कर्मण्यण् - ३.२.१ , 
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्। कुम्भं करोतीति कुम्भकारः॥

७८७ आतोऽनुपसर्गे कः - ३.२.३ , 
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणोऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम्? गोसन्दायः। मूलविभुजादिभ्यः कः (वार्त्तिकम्)। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणोऽयम्। महीध्रः। कुध्रः॥

७८८ चरेष्टः - ३.२.१६ , 
अधिकरणे उपपदे। कुरुचरः॥

७८९ भिक्षासेनादायेषु च - ३.२.१७ , 
भिक्षाचरः। सेनाचरः। आदायेति ल्यबन्तम्। आदायचरः॥

७९० कृञो हेतुताच्छील्यानुलोम्येषु - ३.२.२० , 
एषु द्योत्येषु करोतेष्टः स्यात्॥

७९१ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य - ८.३.४६ , 
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥

७९२ एजेः खश् - ३.२.२८ , 
ण्यन्तादेजेः खश् स्यात्॥ 

७९३ अरुर्द्विषदजन्तस्य मुम् - ६.३.६७ , 
अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥

७९४ प्रियवशे वदः खच् - ३.२.३८ , 
प्रियंवदः। वशंवदः॥

७९५ अन्येभ्योऽपि दृश्यन्ते - ३.२.७५ , 
मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः॥

७९६ नेड् वशि कृति - ७.२.८ , 
वशादेः कृत इण् न स्यात्॥ शॄ हिंसायाम्॥ सुशर्मा प्रातरित्वा॥

७९७ विड्वनोरनुनासिकस्यात् - ६.४.४१ , 
अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥

७९८ क्विप् च - ३.२.७६ , 
अयमपि दृश्यते। उखास्रत्। पर्णध्वत्। वाहभ्रट्॥

७९९ सुप्यजातौ णिनिस्ताच्छील्ये - ३.२.७८ , 
अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये। उष्णभोजी॥

८०० मनः - ३.२.८२ , 
सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी॥

८०१ आत्ममाने खश्च - ३.२.८३ , 
स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः। पण्डितमानी॥

८०२ खित्यनव्ययस्य - ६.३.६६ , 
खिदन्ते परे पूर्वपदस्य ह्रस्वः। ततो मुम्। कालिम्मन्या॥

८०३ करणे यजः - ३.२.८५ , 
करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी॥

८०४ दृशेः क्वनिप् - ३.२.९४ , 
कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥

८०५ राजनि युधिकृञः - ३.२.९५ , 
क्वनिप्स्यात्। युधिरन्तर्भावितण्यर्थः। राजानं योधितवान् राजयुध्वा। राजकृत्वा॥

८०६ सहे च - ३.२.९६ , 
कर्मणीति निवृत्तम्। सह योधितवान् सहयुध्वा। सहकृत्वा॥

८०७ सप्तम्यां जनेर्डः - ३.२.९७

८०८ तत्पुरुषे कृति बहुलम् - ६.३.१४
ङेरलुक्। सरसिजम्, सरोजम्॥

८०९ उपसर्गे च संज्ञायाम् - ३.२.९९ , 
प्रजा स्यात्संततौ जने ॥

८१० क्तक्तवतू निष्ठा - १.१.२६
एतौ निष्ठासंज्ञौ स्तः॥

८११ निष्ठा - ३.२.१०२ , 
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः॥

८१२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः - ८.२.४२ , 
रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च॥ शॄ हिंसायाम्॥ ॠत इत्। रपरः। णत्वम्। शीर्णः। भिन्नः। छिन्नः॥

८१३ संयोगादेरातो धातोर्यण्वतः - ८.२.४३ , 
निष्ठातस्य नः स्यात्। द्राणः। ग्लानः॥

८१४ ल्वादिभ्यः - ८.२.४४ , 
एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥

८१५ हलः - ६.४.२ , 
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥

८१६ ओदितश्च - ८.२.४५ , 
भुजो भुग्नः। टुओश्वि, उच्छूनः॥

८१७ शुषः कः - ८.२.५१ , 
निष्ठातस्य कः॥ शुष्कः॥

८१८ पचो वः - ८.२.५२ , 
पक्वः॥ क्षै क्षये॥

८१९ क्षायो मः - ८.२.५३ , 
क्षामः॥

८२० निष्ठायां सेटि - ६.४.५२ , 
णेर्लोपः। भावितः। भावितवान्। दृह हिंसायाम्॥

८२१ दृढः स्थूलबलयोः - ७.२.२० , 
स्थूले बलवति च निपात्यते॥

८२२ दधातेर्हिः - ७.४.४२ , 
तादौ किति। हितम्॥

८२३ दो दद् घोः - ७.४.४६ , 
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति। चर्त्वम्। दत्तः॥

८२४ लिटः कानज्वा - ३.२.१०६ , 

८२५ क्वसुश्च - ३.२.१०७ , 
लिटः कानच् क्वसुश्च वा स्तः । तङानावात्मनेपदम् । चक्राणः ॥

८२६ म्वोश्च - ८.२.६५ , 
मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥

८२७ लटः शतृशानचावप्रथमासमानाधिकरणे - ३.२.१२४ , 
अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादि। पचन्तं चैत्रं पश्य॥

८२८ आने मुक् - ७.२.८२ , 
अदन्ताङ्गस्य मुगागमः स्यादाने परे। पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्येऽपि क्वचित्। सन् द्विजः॥

८२९ विदेः शतुर्वसुः - ७.१.३६ , 
वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥

८३० तौ सत् - ३.२.१२७ , 
तौ शतृशानचौ सत्संज्ञौ स्तः॥

८३१ लृटः सद् वा - ३.३.१४ , 
व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः सम्बोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य ॥

८३२ आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु - ३.२.१३४ , 
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः ॥

८३३ तृन् - ३.२.१३५ , 
कर्ता कटान्॥

८३४ जल्पभिक्षकुट्टलुण्टवृङः षाकन् - ३.२.१५५ , 

८३५ षः प्रत्ययस्य - १.३.६ , 
प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥

८३६ सनाशंसभिक्ष उः - ३.२.१६८ , 
चिकीर्षुः । आशंसुः । भिक्षुः ॥

८३७ भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् - ३.२.१७७ , 
विभ्राट्। भाः॥

८३८ राल्लोपः - ६.४.२१ , 
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च (वार्त्तिकम्)। वक्तीति वाक्॥

८३९ च्छ्वोः शूडनुनासिके च - ६.४.१९ , 
सतुक्कस्य छस्य वस्य च क्रमात् श् ऊठ् इत्यादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति। पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः। श्रयति हरिं श्रीः॥

८४० दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे - ३.२.१८२ , 
दाबादेः ष्ट्रन् स्यात्करणेर्थे । दात्यनेन दात्रम्। नेत्रम्॥

८४१ तितुत्रतथसिसुसरकसेषु च - ७.२.९ , 
एषां दशानां कृत्प्रत्ययानामिण् न। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्त्रम्। दंष्ट्रा। नद्ध्री॥

८४२ अर्तिलूधूसूखनसहचर इत्रः - ३.२.१८४ , 
अरित्रम् । लवित्रम् । धुवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥

८४३ पुवः संज्ञायाम् - ३.२.१८५ , 
पवित्रम् ॥

॥ इति पूर्वकृदन्तम् ॥

अथ उणादयः


८४४ उणादयो बहुलम् - ३.३.१ , 

( उ.सू. ) कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥ १ ॥ 
करोतीति कारुः । वातीति वायुः । पायुर्गुदम् । जायुरौषधम् । मायुः पित्तम् । स्वादुः । साध्नोति परकार्यमिति साधुः । आशु शीघ्रम् ॥
एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।
कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥

॥ इत्युणादयः ॥

॥ इति लघुसिद्धान्तकौमुद्याम् उणादयः ॥

अथ उत्तरकृदन्तम्


८४५ तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् - ३.३.१० , 
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति ॥

८४६ कालसमयवेलासु तुमुन् - ३.३.१६७ , 
कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥

८४७ भावे - ३.३.१८ , 
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥

८४८ अकर्तरि च कारके संज्ञायाम् - ३.३.१९ , 
कर्तृभिन्ने कारके घञ् स्यात्॥

८४९ घञि च भावकरणयोः - ६.४.२७ , 
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥

८५० निवासचितिशरीरोपसमाधानेष्वादेश्च कः - ३.३.४१ , 
एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः। गोमयनिकायः॥

८५१ एरच् - ३.३.५६ , 
इवर्णान्तादच् । चयः । जयः ॥

८५२ ॠदोरप् - ३.३.५७ , 
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। घञर्थे कविधानम्। प्रस्थः। विघ्नः॥ 

८५३ ड्वितः क्त्रिः - ३.३.८८ , 

८५४ क्त्रेर्मम् नित्यं - ४.४.२० , 
क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेऽर्थे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम्॥

८५५ ट्वितोऽथुच् - ३.३.८९ , 
टुवेपृ कम्पने, वेपथः ॥

८५६ यजयाचयतविच्छप्रच्छरक्षो नङ् - ३.३.९० , 
यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥

८५७ स्वपो नन् - ३.३.९१ , 
स्वप्नः॥

८५८ उपसर्गे घोः किः - ३.३.९२ , 
प्रधिः। उपधिः॥

८५९ स्त्रियां क्तिन् - ३.३.९४ , 
स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञोऽपवादः। कृतिः। स्तुतिः। ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः (वार्त्तिकम्)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। संपदादिभ्यः क्विप् (वार्त्तिकम्) । संपत्। विपत्। आपत्। क्तिन्नपीष्यते (वार्त्तिकम्)। संपत्तिः। विपत्तिः। आपत्तिः॥

८६० ऊतियूतिजूतिसातिहेतिकीर्तयश्च - ३.३.९७ , 
एते निपात्यन्ते॥

८६१ ज्वरत्वरस्रिव्यविमवामुपधायाश्च - ६.४.२० , 
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥

८६२ इच्छा - ३.३.१०१ , 
इषेर्निपातोऽयम्॥

८६३ अ प्रत्ययात् - ३.३.१०२ , 
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या॥

८६४ गुरोश्च हलः - ३.३.१०३ , 
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥

८६५ ण्यासश्रन्थो युच् - ३.३.१०७ , 
अकारस्यापवादः। कारणा। हारणा॥

८६६ नपुंसके भावे क्तः - ३.३.११४ , 

८६७ ल्युट् च - ३.३.११५ , 
हसितम्, हसनम्॥

८६८ पुंसि संज्ञायां घः प्रायेण - ३.३.११८ , 

८६९ छादेर्घेऽद्व्युपसर्गस्य - ६.४.९६ , 
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे । दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः । आकुर्वन्त्यस्मिन्नित्याकरः ॥

८७० अवे तॄस्त्रोर्घञ् - ३.३.१२० , 
अवतारः कूपादेः। अवस्तारो जवनिका॥

८७१ हलश्च - ३.३.१२१ , 
हलन्ताद् घञ्। घापवादः। रमन्ते योगिनोऽस्मिन्निति रामः। अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः॥

८७२ ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् - ३.३.१२६ , 
करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥

८७३ आतो युच् - ३.३.१२८ , 
खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥

८७४ अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा - ३.४.१८ , 
प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः । दो दद्घोः । अलं दत्त्वा । घुमास्थेतीत्वम् । पीत्वा खलु । अलंखल्वोः किम् ? मा कार्षीत् । प्रतिषेधयोः किम् ? अलंकारः ॥

८७५ समानकर्तृकयोः पूर्वकाले - ३.४.२१ , 
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥

८७६ न क्त्वा सेट् - १.२.१८ , 
सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम्? कृत्वा॥

८७७ रलो व्युपधाद्धलादेः संश्च - १.२.२६ , 
इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतित्वा, द्योतित्वा । लिखित्वा, लेखित्वा । व्युपधात्किम्? वर्तित्वा । रलः किम् ? सेवित्वा । हलादेः किम् ? एषित्वा । सेट् किम् ? भुक्त्वा ॥

८७८ उदितो वा - ७.२.५६ , 
उदितः परस्य क्त्व इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥

८७९ जहातेश्च क्त्वि - ७.४.४३ , 
हित्वा। हाङस्तु - हात्वा॥

८८० समासेऽनञ्पूर्वे क्त्वो ल्यप् - ७.१.३७ , 
अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम्? अकृत्वा॥

८८१ आभीक्ष्ण्ये णमुल् च - ३.४.२२ , 
आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥

८८२ नित्यवीप्सयोः - ८.१.४ , 
आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारं स्मारं नमति शिवम्। स्मृत्वा स्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावं श्रावम्॥

८८३ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् - ३.४.२७ , 
एषु कृञो णमुल् स्यात् । सिद्धोऽप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । सिद्धेति किम्? शिरोऽन्यथा कृत्वा भुङ्क्ते 

॥ इत्युत्तरकृदन्तम् ॥

 इति कृदन्तम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top