अथ कृदन्तम्
कृत्यप्रक्रिया
धातोः - ३.१.९१ ,
आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः । कृदतिङिति कृत्संज्ञा ॥
वाऽसरूपोऽस्त्रियाम् - ३.१.९४ ,
अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना॥
७६४ कृत्याः - ३.१.९५ ,
ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः॥
७६५ कर्तरि कृत् - ३.४.६७ ,
कृत्प्रत्ययः कर्तरि स्यात्। इति प्राप्ते -
७६६ तयोरेव कृत्यक्तखलर्थाः - ३.४.७० ,
एते भावकर्मणोरेव स्युः॥
तव्यत्तव्यानीयरः - ३.१.९६ ,
धातोरेते प्रत्ययाः स्युः । एधितव्यम्, एधनीयं त्वया । भावे औत्सत्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीया वा धर्मस्त्वया केलिमर उपसंख्यानम् (वार्त्तिकम्) । पचेलिमा माषाः । पक्तव्या इत्यर्थः । भिदेलिमाः सरलाः । भेत्तव्या इत्यर्थः । कर्मणि प्रत्ययः ॥
७६८ कृत्यल्युटो बहुलम् - ३.३.११३ ,
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ १॥
स्नात्यनेनेति स्नानीयं चूर्णम्। दीयतेऽस्मै दानीयो विप्रः॥
७६९ अचो यत् - ३.१.९७ ,
अजन्ताद्धातोर्यत् स्यात्। चेयम्॥
७७० ईद्यति - ६.४.६५ ,
यति परे आत ईत्स्यात्। देयम्। ग्लेयम्॥
७७१ पोरदुपधात् - ३.१.९८ ,
पवर्गान्ताददुपधाद्यत्स्यात्। ण्यतोऽपवादः। शप्यम्। लभ्यम्॥
७७२ एतिस्तुशास्वृदृजुषः क्यप् - ३.१.१०९ ,
एभ्यः क्यप् स्यात्॥
७७३ ह्रस्वस्य पिति कृति तुक् - ६.१.७१ ,
इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥
७७४ शास इदङ्हलोः - ६.४.३४ ,
शास उपधाया इत्स्यादङि हलादौ क्ङिति। शिष्यः। वृत्यः। आदृत्यः। जुष्यः॥
७७५ मृजेर्विभाषा - ३.१.११३ ,
मृजेः क्यब्वा। मृज्यः॥
७७६ ऋहलोर्ण्यत् - ३.१.१२४ ,
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम्। धार्यम्॥
७७७ चजोः कु घिण्ण्यतोः - ७.३.५२ ,
चजोः कुत्वं स्यात् घिति ण्यति च परे॥
७७८ मृजेर्वृद्धिः - ७.२.११४ ,
मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥
७७९ भोज्यं भक्ष्ये - ७.३.६९ ,
भोग्यमन्यत् ॥ इति कृत्यप्रक्रिया ॥
॥ इति लघुसिद्धान्तकौमुद्यां कृदन्ते कृत्यप्रक्रिया ॥
पूर्वकृदन्तम्
७८० ण्वुल्तृचौ - ३.१.१३३ ,
धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥
७८१ युवोरनाकौ - ७.१.१ ,
यु वु एतयोरनाकौ स्तः । कारकः कर्ता ॥
७८२ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः - ३.१.१३४ ,
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री।
पचादिराकृतिगणः॥
७८३ इगुपधज्ञाप्रीकिरः कः - ३.१.१३५ ,
एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥
७८४ आतश्चोपसर्गे - ३.१.१३६ ,
प्रज्ञः। सुग्लः॥
७८५ गेहे कः - ३.१.१४४ ,
गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥
७८६ कर्मण्यण् - ३.२.१ ,
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्। कुम्भं करोतीति कुम्भकारः॥
७८७ आतोऽनुपसर्गे कः - ३.२.३ ,
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणोऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम्? गोसन्दायः। मूलविभुजादिभ्यः कः (वार्त्तिकम्)। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणोऽयम्। महीध्रः। कुध्रः॥
७८८ चरेष्टः - ३.२.१६ ,
अधिकरणे उपपदे। कुरुचरः॥
७८९ भिक्षासेनादायेषु च - ३.२.१७ ,
भिक्षाचरः। सेनाचरः। आदायेति ल्यबन्तम्। आदायचरः॥
७९० कृञो हेतुताच्छील्यानुलोम्येषु - ३.२.२० ,
एषु द्योत्येषु करोतेष्टः स्यात्॥
७९१ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य - ८.३.४६ ,
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥
७९२ एजेः खश् - ३.२.२८ ,
ण्यन्तादेजेः खश् स्यात्॥
७९३ अरुर्द्विषदजन्तस्य मुम् - ६.३.६७ ,
अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥
७९४ प्रियवशे वदः खच् - ३.२.३८ ,
प्रियंवदः। वशंवदः॥
७९५ अन्येभ्योऽपि दृश्यन्ते - ३.२.७५ ,
मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः॥
७९६ नेड् वशि कृति - ७.२.८ ,
वशादेः कृत इण् न स्यात्॥ शॄ हिंसायाम्॥ सुशर्मा प्रातरित्वा॥
७९७ विड्वनोरनुनासिकस्यात् - ६.४.४१ ,
अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥
७९८ क्विप् च - ३.२.७६ ,
अयमपि दृश्यते। उखास्रत्। पर्णध्वत्। वाहभ्रट्॥
७९९ सुप्यजातौ णिनिस्ताच्छील्ये - ३.२.७८ ,
अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये। उष्णभोजी॥
८०० मनः - ३.२.८२ ,
सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी॥
८०१ आत्ममाने खश्च - ३.२.८३ ,
स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः। पण्डितमानी॥
८०२ खित्यनव्ययस्य - ६.३.६६ ,
खिदन्ते परे पूर्वपदस्य ह्रस्वः। ततो मुम्। कालिम्मन्या॥
८०३ करणे यजः - ३.२.८५ ,
करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी॥
८०४ दृशेः क्वनिप् - ३.२.९४ ,
कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥
८०५ राजनि युधिकृञः - ३.२.९५ ,
क्वनिप्स्यात्। युधिरन्तर्भावितण्यर्थः। राजानं योधितवान् राजयुध्वा। राजकृत्वा॥
८०६ सहे च - ३.२.९६ ,
कर्मणीति निवृत्तम्। सह योधितवान् सहयुध्वा। सहकृत्वा॥
८०७ सप्तम्यां जनेर्डः - ३.२.९७ ,
८०८ तत्पुरुषे कृति बहुलम् - ६.३.१४ ,
ङेरलुक्। सरसिजम्, सरोजम्॥
८०९ उपसर्गे च संज्ञायाम् - ३.२.९९ ,
प्रजा स्यात्संततौ जने ॥
८१० क्तक्तवतू निष्ठा - १.१.२६ ,
एतौ निष्ठासंज्ञौ स्तः॥
८११ निष्ठा - ३.२.१०२ ,
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः॥
८१२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः - ८.२.४२ ,
रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च॥ शॄ हिंसायाम्॥ ॠत इत्। रपरः। णत्वम्। शीर्णः। भिन्नः। छिन्नः॥
८१३ संयोगादेरातो धातोर्यण्वतः - ८.२.४३ ,
निष्ठातस्य नः स्यात्। द्राणः। ग्लानः॥
८१४ ल्वादिभ्यः - ८.२.४४ ,
एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥
८१५ हलः - ६.४.२ ,
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥
८१६ ओदितश्च - ८.२.४५ ,
भुजो भुग्नः। टुओश्वि, उच्छूनः॥
८१७ शुषः कः - ८.२.५१ ,
निष्ठातस्य कः॥ शुष्कः॥
८१८ पचो वः - ८.२.५२ ,
पक्वः॥ क्षै क्षये॥
८१९ क्षायो मः - ८.२.५३ ,
क्षामः॥
८२० निष्ठायां सेटि - ६.४.५२ ,
णेर्लोपः। भावितः। भावितवान्। दृह हिंसायाम्॥
८२१ दृढः स्थूलबलयोः - ७.२.२० ,
स्थूले बलवति च निपात्यते॥
८२२ दधातेर्हिः - ७.४.४२ ,
तादौ किति। हितम्॥
८२३ दो दद् घोः - ७.४.४६ ,
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति। चर्त्वम्। दत्तः॥
८२४ लिटः कानज्वा - ३.२.१०६ ,
८२५ क्वसुश्च - ३.२.१०७ ,
लिटः कानच् क्वसुश्च वा स्तः । तङानावात्मनेपदम् । चक्राणः ॥
८२६ म्वोश्च - ८.२.६५ ,
मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥
८२७ लटः शतृशानचावप्रथमासमानाधिकरणे - ३.२.१२४ ,
अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादि। पचन्तं चैत्रं पश्य॥
८२८ आने मुक् - ७.२.८२ ,
अदन्ताङ्गस्य मुगागमः स्यादाने परे। पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्येऽपि क्वचित्। सन् द्विजः॥
८२९ विदेः शतुर्वसुः - ७.१.३६ ,
वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥
८३० तौ सत् - ३.२.१२७ ,
तौ शतृशानचौ सत्संज्ञौ स्तः॥
८३१ लृटः सद् वा - ३.३.१४ ,
व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः सम्बोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य ॥
८३२ आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु - ३.२.१३४ ,
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः ॥
८३३ तृन् - ३.२.१३५ ,
कर्ता कटान्॥
८३४ जल्पभिक्षकुट्टलुण्टवृङः षाकन् - ३.२.१५५ ,
८३५ षः प्रत्ययस्य - १.३.६ ,
प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥
८३६ सनाशंसभिक्ष उः - ३.२.१६८ ,
चिकीर्षुः । आशंसुः । भिक्षुः ॥
८३७ भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् - ३.२.१७७ ,
विभ्राट्। भाः॥
८३८ राल्लोपः - ६.४.२१ ,
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च (वार्त्तिकम्)। वक्तीति वाक्॥
८३९ च्छ्वोः शूडनुनासिके च - ६.४.१९ ,
सतुक्कस्य छस्य वस्य च क्रमात् श् ऊठ् इत्यादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति। पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः। श्रयति हरिं श्रीः॥
८४० दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे - ३.२.१८२ ,
दाबादेः ष्ट्रन् स्यात्करणेर्थे । दात्यनेन दात्रम्। नेत्रम्॥
८४१ तितुत्रतथसिसुसरकसेषु च - ७.२.९ ,
एषां दशानां कृत्प्रत्ययानामिण् न। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्त्रम्। दंष्ट्रा। नद्ध्री॥
८४२ अर्तिलूधूसूखनसहचर इत्रः - ३.२.१८४ ,
अरित्रम् । लवित्रम् । धुवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥
८४३ पुवः संज्ञायाम् - ३.२.१८५ ,
पवित्रम् ॥
॥ इति पूर्वकृदन्तम् ॥
अथ उणादयः
८४४ उणादयो बहुलम् - ३.३.१ ,
( उ.सू. ) कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥ १ ॥
करोतीति कारुः । वातीति वायुः । पायुर्गुदम् । जायुरौषधम् । मायुः पित्तम् । स्वादुः । साध्नोति परकार्यमिति साधुः । आशु शीघ्रम् ॥
एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।
कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥
॥ इत्युणादयः ॥
॥ इति लघुसिद्धान्तकौमुद्याम् उणादयः ॥
अथ उत्तरकृदन्तम्
८४५ तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् - ३.३.१० ,
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति ॥
८४६ कालसमयवेलासु तुमुन् - ३.३.१६७ ,
कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥
८४७ भावे - ३.३.१८ ,
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥
८४८ अकर्तरि च कारके संज्ञायाम् - ३.३.१९ ,
कर्तृभिन्ने कारके घञ् स्यात्॥
८४९ घञि च भावकरणयोः - ६.४.२७ ,
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥
८५० निवासचितिशरीरोपसमाधानेष्वादेश्च कः - ३.३.४१ ,
एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः। गोमयनिकायः॥
८५१ एरच् - ३.३.५६ ,
इवर्णान्तादच् । चयः । जयः ॥
८५२ ॠदोरप् - ३.३.५७ ,
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। घञर्थे कविधानम्। प्रस्थः। विघ्नः॥
८५३ ड्वितः क्त्रिः - ३.३.८८ ,
८५४ क्त्रेर्मम् नित्यं - ४.४.२० ,
क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेऽर्थे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम्॥
८५५ ट्वितोऽथुच् - ३.३.८९ ,
टुवेपृ कम्पने, वेपथः ॥
८५६ यजयाचयतविच्छप्रच्छरक्षो नङ् - ३.३.९० ,
यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥
८५७ स्वपो नन् - ३.३.९१ ,
स्वप्नः॥
८५८ उपसर्गे घोः किः - ३.३.९२ ,
प्रधिः। उपधिः॥
८५९ स्त्रियां क्तिन् - ३.३.९४ ,
स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञोऽपवादः। कृतिः। स्तुतिः। ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः (वार्त्तिकम्)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। संपदादिभ्यः क्विप् (वार्त्तिकम्) । संपत्। विपत्। आपत्। क्तिन्नपीष्यते (वार्त्तिकम्)। संपत्तिः। विपत्तिः। आपत्तिः॥
८६० ऊतियूतिजूतिसातिहेतिकीर्तयश्च - ३.३.९७ ,
एते निपात्यन्ते॥
८६१ ज्वरत्वरस्रिव्यविमवामुपधायाश्च - ६.४.२० ,
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥
८६२ इच्छा - ३.३.१०१ ,
इषेर्निपातोऽयम्॥
८६३ अ प्रत्ययात् - ३.३.१०२ ,
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या॥
८६४ गुरोश्च हलः - ३.३.१०३ ,
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥
८६५ ण्यासश्रन्थो युच् - ३.३.१०७ ,
अकारस्यापवादः। कारणा। हारणा॥
८६६ नपुंसके भावे क्तः - ३.३.११४ ,
८६७ ल्युट् च - ३.३.११५ ,
हसितम्, हसनम्॥
८६८ पुंसि संज्ञायां घः प्रायेण - ३.३.११८ ,
८६९ छादेर्घेऽद्व्युपसर्गस्य - ६.४.९६ ,
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे । दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः । आकुर्वन्त्यस्मिन्नित्याकरः ॥
८७० अवे तॄस्त्रोर्घञ् - ३.३.१२० ,
अवतारः कूपादेः। अवस्तारो जवनिका॥
८७१ हलश्च - ३.३.१२१ ,
हलन्ताद् घञ्। घापवादः। रमन्ते योगिनोऽस्मिन्निति रामः। अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः॥
८७२ ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् - ३.३.१२६ ,
करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥
८७३ आतो युच् - ३.३.१२८ ,
खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥
८७४ अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा - ३.४.१८ ,
प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः । दो दद्घोः । अलं दत्त्वा । घुमास्थेतीत्वम् । पीत्वा खलु । अलंखल्वोः किम् ? मा कार्षीत् । प्रतिषेधयोः किम् ? अलंकारः ॥
८७५ समानकर्तृकयोः पूर्वकाले - ३.४.२१ ,
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥
८७६ न क्त्वा सेट् - १.२.१८ ,
सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम्? कृत्वा॥
८७७ रलो व्युपधाद्धलादेः संश्च - १.२.२६ ,
इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतित्वा, द्योतित्वा । लिखित्वा, लेखित्वा । व्युपधात्किम्? वर्तित्वा । रलः किम् ? सेवित्वा । हलादेः किम् ? एषित्वा । सेट् किम् ? भुक्त्वा ॥
८७८ उदितो वा - ७.२.५६ ,
उदितः परस्य क्त्व इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥
८७९ जहातेश्च क्त्वि - ७.४.४३ ,
हित्वा। हाङस्तु - हात्वा॥
८८० समासेऽनञ्पूर्वे क्त्वो ल्यप् - ७.१.३७ ,
अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम्? अकृत्वा॥
८८१ आभीक्ष्ण्ये णमुल् च - ३.४.२२ ,
आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥
८८२ नित्यवीप्सयोः - ८.१.४ ,
आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारं स्मारं नमति शिवम्। स्मृत्वा स्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावं श्रावम्॥
८८३ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् - ३.४.२७ ,
एषु कृञो णमुल् स्यात् । सिद्धोऽप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । सिद्धेति किम्? शिरोऽन्यथा कृत्वा भुङ्क्ते
॥ इत्युत्तरकृदन्तम् ॥
इति कृदन्तम् ॥