अथ दिवादयः

Sri App
अथ दिवादयः 

४.१ दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ।
४.२ षिवु तन्तुसन्ताने ।
४.३ स्रिवु गतिशोषणयोः ।
४.४ ष्ठिवु निरसने । केचिदिहेमं न पठन्ति ।
४.५ ष्णुसु अदने । आदान इत्येके । अदर्शन इत्यपरे ।
४.६ ष्णसु निरसने ।
४.७ क्नसु ह्वरणदीप्त्योः ।
४.८ व्युष दाहे ।
४.९ प्लुष च ।
४.१० नृती गात्रविक्षेपे ।
४.११ त्रसी उद्वेगे ।
४.१२ कुथ पूतीभावे ।
४.१३ पुथ हिंसायाम् ।
४.१४ गुध परिवेष्टने ।
४.१५ क्षिप प्रेरणे । अनुदात्तः ।
४.१६ पुष्प विकसने ।
४.१७ तिमऽ
४.१८ तीमऽ
४.१९ ष्टिमऽ
४.२० ष्टीम आर्द्रीभावे ।
४.२१ व्रीड चोदने लज्जायां च ।
४.२२ इष गतौ ।
४.२३ षहऽ
४.२४ षुह चक्यर्थे ।
४.२५ जृईष्ऽ
४.२६ झृईष् वयोहानौ । इति दिवादय उदात्ता उदात्तेतः ॥

अथ स्वादय ओदितः ।
४.२७ ओषूङ् प्राणिप्रसवे ।
४.२८ ओदूङ् परितापे । इत्युदात्तावात्मनेभाषौ ॥

४.२९ ओदीङ् क्षये ।
४.३० ओडीङ् विहायसा गतौ ।
४.३१ ओधीङ् आधारे ।
४.३२ ओमीङ् हिंसायाम् ।
४.३३ ओरीङ् श्रवणे ।
४.३४ ओलीङ् श्लेषणे ।
४.३५ ओव्रीङ् वृणोत्यर्थे । वृत् । स्वादय ओदितः ।
४.३६ पीङ् पाने ।
४.३७ माङ् माने ।
४.३८ ईङ् गतौ ।
४.३९ प्रीङ् प्रीतौ प्रीणने । इति दीङादय आत्मनेभाषा अनुदात्ताः । दीङ् तूदात्तः ॥

४.४० शो तनूकरणे ।
४.४१ छो छेदने ।
४.४२ षो अन्तकर्मणि ।
४.४३ दो अवखण्डने । इति श्यतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥

४.४४ जनी प्रादुर्भावे ।
४.४५ दीपी दीप्तौ ।
४.४६ पूरी आप्यायने ।
४.४७ तूरी गतित्वरणहिंसनयोः ।
४.४८ धूरीऽ
४.४९ गूरी हिंसागत्योः ।
४.५० घूरीऽ
४.५१ जूरी हिंसावयोहन्योः ।
४.५२ शूरी हिंसास्तम्भनयोः हिंसस्तम्भयोः ।
४.५३ चूरी दाहे ।
४.५४ तप ऐश्वेर्ये वा ।
४.५५ वृतु वरणे वर्तने ।
४.५६ वावृतु इति केचित् ।
४.५७ क्लिश उपतापे ।
४.५८ काश‍ृ दीप्तौ ।
४.५९ वाश‍ृ शब्दे । इति जन्यादय उदात्ता अनुदात्तेतः । तपिस्त्वनुदात्तः ॥

४.६० मृष तितिक्षायाम् ।
४.६१ ईशुचिर् पूतीभावे । इत्युदात्तौ स्वरितेतौ ॥

४.६२ णह बन्धने ।
४.६३ रञ्ज रागे ।
४.६४ शप आक्रोशे । इति णहादयस्त्रयोऽनुदात्ताः स्वरितेतः ॥

४.६५ पद गतौ ।
४.६६ खिद दैन्ये ।
४.६७ विद सत्तायाम् ।
४.६८ बुध अवगमने ।
४.६९ युध सम्प्रहारे ।
४.७० अनोरुध कामे ।
४.७१ अण प्राणने ।
४.७२ अन इत्येके ।
४.७३ मन ज्ञाने ।
४.७४ युज समाधौ ।
४.७५ सृज विसर्गे ।
४.७६ लिश अल्पीभावे । इति पदादयोऽनुदात्ता अनुदात्तेतः । अण् तूदात्तः ॥

४.७७ राधोऽकर्मकाद्वृद्धावेव ।
४.७८ व्यध ताडने ।
अथ पुषादयः ।
४.७९ पुष पुष्टौ ।
४.८० शुष शोषणे ।
४.८१ तुष प्रीतौ ।
४.८२ दुष वैकृत्ये ।
४.८३ श्लिष आलिङ्गने ।
४.८४ शक विभाषितो मर्षणे । स्वरितेत् ।
४.८५ ष्विदा गात्रप्रक्षरणे । ञिष्विदा इत्येके ।
४.८६ क्रुध क्रोधे कोपे ।
४.८७ क्षुध बुभुक्षायाम् ।
४.८८ शुध शौचे ।
४.८९ षिधु संराद्धौ । इति राधादयोऽनुदात्ता उदात्तेतः ॥

अथ रधादय वेटः ।
४.९० रध हिंसासंराद्ध्योः ।
४.९१ णश अदर्शने ।
४.९२ तृप प्रीणने ।
४.९३ दृप हर्षमोहनयोः ।
४.९४ द्रुह जिघांसायाम् ।
४.९५ मुह वैचित्त्ये ।
४.९६ ष्णुह उद्गिरणे ।
४.९७ ष्णिह प्रीतौ । वृत् । इति रधादयो वेट अनुदात्ता उदात्तेतः ॥

अथ शमादयः
४.९८ शमु उपशमे ।
४.९९ तमु काङ्क्षायाम् ।
४.१०० दमु उपशमे ।
४.१०१ श्रमु तपसि खेदे च ।
४.१०२ भ्रमु अनवस्थाने ।
४.१०३ क्षमू सहने ।
४.१०४ क्लमु ग्लानौ ।
४.१०५ मदी हर्षे । वृत् । इत्यष्टौ शमादय उदात्ता उदात्तेतः । क्षमू तु वेट् ॥

४.१०६ असु क्षेपने ।
४.१०७ यसु प्रयत्ने ।
४.१०८ जसु मोक्षने ।
४.१०९ तसु उपक्षये ।
४.११० दसु च ।
४.१११ वसु स्तम्भे । 
४.११२ बसु इत्येके बादिरित्येके ।
४.११३ भसु इति केचित् ।
४.११४ व्युष विभागे ।
४.११५ व्युस इत्येके ।
४.११६ ब्युस इत्यन्ये ओष्ठ्यादिर्दन्त्यन्तो ब्युस इत्यन्ये ।
४.११७ बुस इत्यपरे अयकार बुस इत्यपरे ।
४.११८ वुस इति केचित् ।
४.११९ प्युषऽ
४.१२० प्युसऽ
४.१२१ पुष च ।
४.१२२ प्लुष दाहे ।
४.१२३ विस प्रेरणे ।
४.१२४ बिस इत्येके ।
४.१२५ कुस संश्लेषणे श्लेषणे ।
४.१२६ कुश इत्येके ।
४.१२७ कुंस इत्यन्ये ।
४.१२८ कुंश इत्यपरे ।
४.१२९ बुस उत्सर्गे ।
४.१३० मुस खण्डने ।
४.१३१ मसी परिमाने ।
४.१३२ समी इत्येके ।
४.१३३ लुट विलोडने ।
४.१३४ लुठ इत्येके ।
४.१३५ उच समवाये ।
४.१३६ भृशुऽ
४.१३७ भृंशुऽ
४.१३८ भ्रंशु अधःपतने ।
४.१३९ वृश वरणे ।
४.१४० कृश तनूकरणे ।
४.१४१ ञितृष ञितृषा पिपासायाम् ।
४.१४२ हृष तुष्टौ ।
४.१४३ रुष रोषे ।
४.१४४ रिष हिंसायाम् ।
४.१४५ डिप क्षेपे ।
४.१४६ कुप क्रोधे ।
४.१४७ गुप व्याकुलत्वे ।
४.१४८ युपऽ
४.१४९ रुपऽ
४.१५० लुप विमोहने ।
४.१५१ ष्टुप समुच्छ्राये ।
४.१५२ ष्टूप इत्येके ।
४.१५३ लुभ गार्द्ध्ये गार्ध्न्ये ।
४.१५४ क्षुभ सञ्चलने ।
४.१५५ णभऽ
४.१५६ तुभ हिंसायाम् । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते ।
४.१५७ क्लिदू आद्रीभावे ।
४.१५८ ञिमिदा स्नेहने ।
४.१५९ ञिक्ष्विदा स्नेहनमोचनयोः ।
४.१६० ऋधु वृद्धौ ।
४.१६१ गृधु अभिकाङ्क्षायाम् । इत्यसुप्रभृतय उदात्ता उदात्तेतः । वृत् । 
इति पुषादयः । दिवादिराकृतिगण इति केचित् ॥ वृत् ॥ 
इति श्यन्विकरणा दिवादयः ॥ ४॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top