लक्ष्मीशं भगवन्तं च माल्यवस्त्रस्वर्णाभरणैः यज्ञसूत्रैश्चालंकृत्य, शिविकामारोप्य, उद्वाहमण्डपं नयेत् । स्वर्णसिंहासने देवेशं देवीं च उपवेशयेत् ।
अर्घ्यपाद्याचमनीयानि दद्यात् । अयं मुहुर्तस्सुमुहुर्तोऽस्तु ।
ॐ नमस्सदसे नमस्सदसस्पतये नमस्सखीनां पुरोगाणां चक्षुसे नमोदिवे नमः पृथिव्यै ।
सप्रथसभा मे गोपाय। ये च सभ्यास्सभासदः । तानिन्द्रियावतः कुरु । सर्वमायरुपासताम् ॥
सर्वेभ्यः श्रीवैष्णवेभ्यो महाभागवतेभ्यो नमः। अशेषे ! हे ! परिषत् भगवत्पादमूले मया समर्पितां इमां सौवर्णिं यत्किञ्चिदपि यथोक्तदक्षिणामिव स्वीकृत्य, अत्रोपविष्टानां एतेषां भगवत्भागवतआचार्याणां सन्निधौ विज्ञापनं मया क्रियते, क्रियमाणं विज्ञापनं अवधानेन श्रूयतां ।
अस्य श्री.... अवतीर्णस्य..... श्रीस्वामिनः...... देव्या सह कल्याणमहोत्सवाख्यं कर्मकर्तुं मम योग्यतां सिद्धिरस्त्विति अनुगृह्णन्तु भवन्तः, योग्यतासिद्धिरस्तु इति, तैरनुगृहीतः, स्वासने उपविश्य
स्वस्तिमन्त्राः
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥२॥
मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः ।
दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः ॥३॥
मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु ।
एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता नः ॥४॥
देवीः षळुर्वीरुरु नः कृणोत विश्वे देवास इह वीरयध्वम् ।
मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥५॥
अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नस्त्वम् ।
प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधां वि नेशत् ॥६॥
धाता धातॄणां भुवनस्य यस्पतिर्देवं त्रातारमभिमातिषाहम् ।
इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥७॥
उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः ।
स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥८॥
ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् ।
वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥९॥
अर्वाञ्चमिन्द्र ममुतो हवामहे । यो गोजिद्धनजिदश्वजिद्यः।
इमं नो यज्ञं विहवे जुषस्व । अस्य कुर्मो हरिवो मेदिनं त्वा ॥ १० ॥
इति स्वस्तिवाचनं पठित्वा
प्राणानायम्य,... अस्यां शुभतिथौ.... अस्य श्री..... स्वामिनः..... देव्याश्च कल्याणमहोत्सवाख्यं कर्म करिष्यमाणः तदादौ शुद्ध्यर्थं वृद्धध्यर्थं अभ्युदयार्थं च एभिः श्रीवैष्णवैः महाजनैस्सह भगवत्पुण्याहवाचनं करिष्यामि । तदादौनिर्विघ्नेन परिसमाप्त्यर्थं श्रीविष्वक्सेनाराधनं करिष्यामि, तदङ्गभूतं पात्रासादनं च करिष्यामि । इति संकल्प्य पात्रासादनं, विष्वक्सेनाराधनं, पुण्याहं च कृत्वा तज्जलेन कल्याणवेदिकां प्रोक्ष्य, (यथाविधिः अंकुरार्पणं कृत्वा) विधिवत् अग्निं प्रतिष्ठाप्य...
जय श्रीमन्नारायण
कल्याण महोत्सवारम्भः
अथ श्रियादि देवीनां पाणिग्रहणमुत्तमम् ।
सर्वकल्याण जननं सर्व शत्रुनिवारणम् ॥
आयुर्वृद्धिकरं नृणां पुत्र श्री कीर्ति वर्द्धनम् ।
उद्वाह दिवसे प्राप्ते मुहूर्ते देशिकोत्तमः ॥
पृथक् देवस्य देव्याश्च बध्नीयात् कर्मकौतुकम् ।
उत्सवदिनादारभ्य तृतीयदिने वा पञ्चम दिने वा सप्तमदिवसे वा यथोक्तदिवसे उत्सवानुसारेण श्री..... स्वामिनः ..... विभवं विस्तारयन्
त्रातारमित्यष्टदलपद्मं विलिख्य-
देवस्य तण्डुलपूर्णपात्रे
ओं त्रातारमिन्द्रमवितारमिन्द्र गूँ हवेहवे सुहव गूँ शूरमिन्द्रम् । हुवेनुशक्रंपुरुहूतमिन्द्र गूँ स्वस्तिनो मघवा धात्विन्द्रः ॥
तेष्वष्ट दलेषुविमलाद्यष्टशक्तीरावाहयेत् ।
ओं विमलायै नमः। ओं कमलायै नमः । ओं उत्कर्षिण्यै नमः। ओं कृयायै नमः। ओं की नमः। ओं लक्ष्म्यै नमः। ओं तुष्ट्यै नमः। ओं पुष्ट्यै नमः ।
इत्यष्टयरुपाण्यावाह्य गन्धादिभिरभ्यर्च्य तदुपरिस्वर्णसूत्र चतुर्गुणित नागवल्लिदल क्रमुक फलानि च वज्र, वैडूर्य, गोमेदिक, पुष्यरागान् हरिद्रां च निधाय दुकूलवस्त्र हेमांगुलीयक मकर कुण्डल मनोहारै: पात्रे परिशोभितं छत्र चामरादि उपचारैस्सह वैष्णवपूर्वकमागत्य सम्प्रवेश्य, प्रसुग्मन्तेति मन्त्रेण वेदिकोपरि निक्षिपेत्,
ओं प्रसुग्मन्तादि यसानस्यसक्षणिवरेभिर्वारा गूँ अभिषु प्रसीदत । अस्माकमिन्द्रउभयं जुजोषति यथसौम्यस्यन्धनो बुबोधति
अनृक्ष्यरात्राजवस्सन्तुपन्थायेभिस्सखायोयन्तिनोवरेयम् समर्यमासम्भगोनोनिनीयासंज्ञास्पत्य गूँ सुयममस्तु देवाः ॥
विवाहगारमेत्य-
युञ्जानः प्रथममिति
ओं युञ्जानप्रथमं मनस्तत्वाय सविता धियः । अग्निंज्योतिर्निचाय्य पृथिव्या अध्या भरत् । युक्तेन (युक्ताय) मनसा देवान्थ्सुवर्यतो धियादिवं । बृहज्ज्योतिः करिष्यतस्सविता प्रसुवादितान्। युक्तेन मनसा वयं देवस्यसवितुस्सवे। सुवर्गेयाय शक्त्यै ॥ युञ्जते मन उत
युज्जते धियो विप्रा विप्रस्य वृहज्योतिर्विपश्चितः । निहोत्रा दधे वयुना विदेकयुत् । महिदेवस्य सवितुः परिष्तुतिः ॥
देवायार्घ्यपाद्याचमनीयानि दत्वा-
प्राणानायम्य. .अस्याम् शुभतिथौ अस्य श्री..... स्वामिनः देव्याश्च पाणिग्रहण कल्याण महोत्सवादिकार सिद्धार्थम् आदौ कौतुक धारणाख्यं कर्म करिष्ये इति संकल्प्य
सुवर्णकौतुकं गन्धेनानुलिप्य धूपेनाधिवास्य, अर्यमणमिति मन्त्रेणाभिमन्त्रय
ओम् अर्यमणबृहस्पतिमिन्द्रं दानाय चोदय। वाचं विष्णु गूँ सरस्वती गूँ सवितारं च वाजिनम् । सोम गूँ राजानं वरुणमग्निमन्वारभामहे। आदित्यान् विष्णु गूँ सूर्यं ब्रह्माणं च बृहस्पतिम्
अग्निरायुस्मानिति पञ्चाभिर्मार्जयित्वा -
सोम
ओम् अग्निरायुष्मान्थ्सबनस्पतिरायुस्मान्तेनत्वाऽयुषाऽयुष्मन्तंकरोमि आयुष्मान्थ्स ओषधीभिरायुष्मान्तेनत्वायषायुष्मान्तंकरोमियज्ञआयस्माथ्सदक्षिण भिरायुष्मान्तेनत्वाऽयुषायुष्मन्तं करोमि ब्रह्मायुष्मत्तब्राह्मणैरायुष्मत्तेनत्वाऽयुषायुष्मन्तं करोमिदेवाअयुष्मन्तस्तेऽमृतेनायुष्मन्तस्तेनत्वायुषाऽयुष्मन्तं करोमि ॥
ओं कौतुकदेवताभ्यो नमः इति षोडशोपचारपूजा कृत्वा हस्तद्वय अंगुष्ठानामिकाभ्यां सूत्रं गृहीत्वा, विश्वेतात्तेति मन्त्रेण बध्नियात् ।
ओं विश्वत्ताते सवनेषु प्रवाच्यायाचकर्थ मघवन्निन्द्रसुन्यते । पारावतंयत्पुरुसम्भृतम् वस्वपावृणोश्शरभायऋऋषि बन्दने ॥
बृहत्सामेति देव्योः वामकरयोः बध्नीयात्-
बृहथ्सामक्षत्र बृद्धद्धवृष्टियन्तृष्टुभोजश्शुभितमुग्रवीरम् इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष ॥
प्राणानायम्य.....अस्यां शुभतिथौ अस्यश्री ...... स्वामिनः अनन्तराश्रमाधिकार योग्यता सिद्धयर्थं सुवर्ण यज्ञोपवीत धारणं करिष्ये । इति सङ्कल्प्य यज्ञोपवितं कुंकुम चन्दनाद्यैरलंकृत्य - विष्णोरराटमसि इति अभिमन्त्र्य-
ओं विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णोश्नप्त्रेस्थो विष्णोस्युरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॥
ओं यज्ञोपवीत देवताभ्यो नमः । इति षोडशोपचार पूजी कृत्वा-
ओं यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् | आयुष्यमन्त्रं प्रतिमुञ्च
शुभं, यज्ञोपवीतं बलमस्तु तेजः ॥ इति मन्त्रेण यज्ञोपवीत धारणं कुर्यात् ।
देवाय पुनराचमनीयं दत्वा तदर्थं कन्यां वृणिध्वमिति चतुरो भागवतोत्तमान् श्रीपाञ्चरात्रागमतन्त्रज्ञान् श्रीवैष्णवान्गन्ध, पुष्प, फल, ताम्बूल, दक्षिणा,
अक्षताभिः तोषयित्वा तानविष्णोर्नुकमित्यभिमन्त्र्य प्रेषयेत् ।
ओं विष्णोर्मुक वीर्याणि प्रवोचं यः पार्थिवानिविममेरजा गूं सि यो अस्कभा यदुत्तर गूं सधस्थ विचक्रमाणस्त्रेधोरुगायो विष्णोरराटमसि विष्णोः पृष्ठमसि विष्णोश्नप्त्रेस्थो विष्णोस्युरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॥
ते कन्या वरणार्थं कन्यादातारं गत्वा ब्रुवते -
अनन्त
वेदशाखा ध्यायिने, अच्युतपरब्रह्मणे, आदिनारायणाय, अचिन्त्य दिव्याद्भुत, नित्ययौवनस्वभावलावण्यमयाऽमृतोदधये, अच्युत गोत्रोद्भवाय अखिलाण्डकोटि ब्रह्माण्डनायकाय, तत्त्वातीताय, सकलनिष्कलङ्कस्वरूपाय, सुरासुरा
चिंतपादपद्मयुगलाय, अखिललोकोन्नतपवित्राय, आर्तत्राणपरायणाय, पर, व्यूह,
विभव, अन्तर्यामि अर्चावतार, स्वरूपिणे, (परेः) परब्रह्म शर्मणो नप्त्रे ॥१॥
अनन्तवेदशाखाध्यायिने, अच्युतपरब्रह्मणे, आदिनारायणाय, अचिन्त्यदिव्याद्भुत, नित्ययौवनस्वभावलावण्यमयाऽमृतोदधये, अच्युतगोत्रोद्भवाय अखिलाण्डको टिब्रह्माण्डनायकाय, तत्त्वातीताय, सकलनिष्कलङ्कस्वरूपाय,सुरासुरार्चितपादपद्मयुगलाय, अखिललोकोन्नतपवित्राय, आर्तत्राणपरायणाय, पर, व्यूह, विभव,
अन्तर्यामि अर्चावतार स्वरुपिणे (व्यूहेः) प्रद्युम्न शर्मणः पौत्राय । २ । अनन्तवेदशाखाध्यायिने,अच्युतपरब्रह्मणे, आदिनारायणाय, अचिन्त्यदिव्याद्भुत, नित्ययौवनस्वभावलावण्यमयाऽमृतोदधये, अच्युतगोत्रोद्भवायअखिलाण्डको